Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 14 (ஸ்ரீ ப்ரம்ம ஸ்துதி) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஸ்ரீ ப்ரம்ம ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 14

श्री ब्रह्म उवाच

नौमि ईड्य ते अभ्र वपुषे तडिद् अम्बराय

गुञ्ज अवतंस परिपिच्छ लसत् मुखाय ।

वन्य स्रजे कवल वेत्र विषाण वेणु-

लक्ष्म-श्रिये मृदु-पदे पशु-प अङ्ग-जाय ॥


अस्यापि देव वपुषो मद् अनुग्रहस्य

स्वेच्छा मयस्य न तु भूतमयस्य को अपि ।

नेशे महि त्ववसितुं मनसा अन्तरेण

साक्षात् तवैव किम् उत आत्म सुखानुभूते: ॥


ज्ञाने प्रयासम् उदपास्य नमन्त एव

जीवन्ति सत् मुखरितां भवदीय-वार्ताम् ।

स्थाने स्थिता: श्रुति-गतां तनु-वाङ्-‌मनोभि:

ये प्रायश अजित जितो अप्यसि तै स्त्रि-लोक्याम् ॥


श्रेय:सृतिं भक्तिम् उदस्य ते विभो

क्लिश्यन्ति ये केवल बोध लब्धये ।

तेषामसौ क्लेशल एव शिष्यते

नान्यद् यथा स्थूल-तुष अवघातिनाम् ॥


पुरेह भूमन् बहवोऽपि योगिन:

त्वद् अर्पित येहा निजकर्म लब्धया ।

विबुध्य भक्त्यैव कथ- उपनीतया

प्रपेदिरे अञ्ज अच्युत ते गतिं पराम् ॥


तथापि भूमन् महिमा अगुणस्य ते

विबोद्धुम् अर्हति अमल अन्तरात्मभि: ।

अविक्रियात् स्व- अनुभवाद् अरूपतो

हि अनन्य-बोध्यात्मतया न च अन्यथा ॥


गुणात्मन: तेऽपि गुणान् विमातुं

हित-अवतीर्णस्य क ईशिरेऽस्य ।

कालेन यैर्वा विमिता: सुकल्पै:

भू-पांशव: खे मिहिका द्यु-भास: ॥


तत्ते अनुकम्पां सु-समीक्षमाणो

भुञ्जान एव आत्मकृतं विपाकम् ।

हृद् वाग् वपुर्भि: विदधन् नमस्ते

जीवेत यो मुक्तिपदे स दाय-भाक् ॥


पश्येश मे अनार्यम् अनन्त आद्ये

परात्मनि त्वय्यपि मायि-मायिनि ।

मायां वितत्य ईक्षितुम् आत्म वैभवं

हि अहं कियानैच्छम् इव अर्चि: अग्नौ ॥ 


अत: क्षमस्व अच्युत मे रजोभुवो

हि अजानत त्वत् पृथग् ईश मानिन: ।

अज अवलेप अन्ध तमो अन्ध चक्षुष

एषो अनुकम्प्यो मयि नाथवान् इति ॥


क्‍व अहं तमो महद् अहं ख चर अग्नि वा: भू

संवेष्टित अण्डघट सप्त वितस्ति काय: ।

क्‍वेद‍ृग् विधा अविगणित अण्ड पर अणु चर्या

वात अध्व रोम विवरस्य च ते महित्वम् ॥


उत्क्षेपणं गर्भ गतस्य पादयो:

किं कल्पते मातु: अधोक्षज आगसे ।

किम् अस्ति नास्ति व्यपदेश भूषितं

तवास्ति कुक्षे: कियदपि अनन्त: ॥


जगत् त्रय अन्त: उदधि सम्प्लव उदे

नारायणस्य उदर नाभि नालात् ।

विनिर्गतो अजस्तु इति वाख् न वै मृषा

किन्‍तु ईश्वर त्वन्न विनिर्गतोऽस्मि ॥


नारायणस्त्वं न हि सर्व देहिनाम्

आत्म असि अधीश अखिल लोक-साक्षी ।

नारायणोऽङ्गं नर-भू-जल-अयनात्

तच्चापि सत्यं न तवैव माया ॥


तच्चेत् जलस्थं तव सत् जगद् वपु:

किं मे न द‍ृष्टं भगवंस्तदैव ।

किं वा सुद‍ृष्टं हृदि मे तदैव

किं नो सपद् एव पुन: व्यदर्शि ॥


अत्रैव माया-धमन अवतारे

ह्यस्य प्रपञ्चस्य बहि: स्फुटस्य ।

कृत्‍स्‍नस्य च अन्त: जठरे जनन्या

मायात्वम् एव प्रकटी-कृतं ते ॥


यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

तत् त्वयि अपीह तत् सर्वं किमिदं मायया विना ॥


अद्यैव त्वद‍ृते अस्य किं मम न ते मायात्वम् आदर्शितम्

एकोऽसि प्रथमं ततो व्रज-सुहृद् वत्सा: समस्ता अपि ।

तावन्तोऽसि चतुर्भुजा: तद् अखिलै: साकं मया उपासिता:

तावन्ति एव जगन्ति अभू:  तदमितं ब्रह्माद् वयं शिष्यते ॥


अजानतां त्वत् पदवीम्  अनात्मनि

आत्म  आत्मना भासि वितत्य मायाम् ।

सृष्टाविव अहं जगतो विधान

इव त्वमेषो अन्त इव त्रिनेत्र: ॥


सुरेषु ऋषिषु ईश तथैव नृषु अपि

तिर्यक्षु याद:षु अपि ते अजनस्य ।

जन्म असतां दुर्मद निग्रहाय

प्रभो विधात: सदनुग्रहाय च ॥


को वेत्ति भूमन् भगवन् परात्मन्

योगेश्वरोती: भवत: त्रिलोक्याम् ।

क्‍व वा कथं वा कति वा कदेति

विस्तारयन् क्रीडसि योग-मायाम् ॥


तस्मादिदं जगद् अशेषम् असत् स्वरूपं

स्वप्न-आभम् अस्त-धिषणं पुरु-दु:ख-दु:खम् ।

त्वय्येव नित्य सुख बोध तनाव अनन्ते

मायात उद्यद् अपि यत् सदिव अवभाति ॥


एकस्त्वम् आत्मा पुरुष: पुराण:

सत्य: स्वयं ज्योति: अनन्त आद्य: ।

नित्य: अक्षर अजस्र सुखो निरञ्जन:

पूर्ण अद्वयो मुक्त उपाधितो अमृत: ॥


एवं-विधं त्वां सकल आत्मनाम् अपि

स्व आत्मानम् आत्म आत्मतया विचक्षते ।

गुरु अर्क लब्ध उपनिषत् सु चक्षुषा

ये ते तरन्तीव भव अनृत आम्बुधिम् ॥


आत्मानम् एव आत्मतया अवि-जानतां

तेनैव जातं निखिलं प्रपञ्चितम् ।

ज्ञानेन भूयोऽपि च तत् प्रलीयते

रज्ज्वाम् अहेर्भोग भवा-भवौ यथा ॥


अज्ञान संज्ञौ भव-बन्ध मोक्षौ

द्वौ नाम नान्यौ स्त ऋत ज्ञभावात् ।

अजस्र चिति आत्मनि केवले परे

विचार्य माणे तरणाविव अहनी ॥


त्वाम् आत्मानं परं मत्वा परमात्मानम् एव च ।

आत्मा पुनर्बहि: मृग्य अहो अज्ञ जनता अज्ञता ॥


अन्तर्भवे अनन्त भवन्तमेव

ह्यतत् त्यजन्तो मृगयन्ति सन्त: ।

असन्तम् अप्यन्ति अहिम् अन्तरेण

सन्तं गुणं तं किमु यन्ति सन्त: ॥


अथापि ते देव पदाम्बुज-द्वय-

प्रसाद लेश अनुगृहीत एव हि ।

जानाति तत्त्वं भगवन् महिम्नो

न च अन्य एकोऽपि चिरं विचिन्वन् ॥


तदस्तु मे नाथ स भूरि-भागो

भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।

येनाहम् एकोऽपि भवत् जनानां

भूत्वा निषेवे तव पाद पल्लवम् ॥


अहो अति धन्या व्रज-गो-रमण्य:

स्तन्य अमृतं पीतम्  अतीव ते मुदा ।

यासां विभो वत्सतर आत्मज आत्मना

यत्  तृप्तये अद्यापि न च अलम् अध्वरा: ॥


अहो भाग्यं अहो  भाग्यं नन्दगोप व्रज औकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥


एषां तु भाग्य महिमा अच्युत तावदास्ताम्

एकादश इव हि वयं बत भूरिभागा: ।

एतद् ‌धृषीक चषकै: असकृत् पिबाम:

शर्वादयो अङ्‍‍घ्रि उदज मधु अमृत आसवं ते ॥


तद् भूरिभाग्यम् इह जन्म किमपि अटव्यां

यद् गोकुलेऽपि कतम अङ्‍‍घ्रि रजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान् मुकुन्द:

तु अद्यापि यत् पद-रज: श्रुति मृग्यम् एव ॥


एषां घोष निवासिनाम् उत भवान् किं देव राता इति न:

चेतो विश्व फलात् फलं त्वदपरं कुत्रापि अयत् मुह्यति ।

सद् वेषाद् इव पूतनापि स-कुला त्वामेव देव-आपिता

यद्धाम अर्थ सुहृत् प्रिय आत्म तनय प्राण आशया: त्वत्कृते ॥


तावद् राग आदय: स्तेना: तावत् कारागृहं गृहम् ।

तावत् मोहो अङ्‍‍‍‍‍घ्रि निगडो यावत् कृष्ण न ते जना: ॥


प्रपञ्चं निष्-प्रपञ्चोऽपि विडम्बयसि भूतले ।

प्रपन्न जनता आनन्द सन्दोहं प्रथितुं प्रभो ॥


जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।

मनसो वपुषो वाचो वैभवं तव गोचर: ॥


अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वद‍ृक् ।

त्वमेव जगतां नाथो जगदेतत् तव अर्पितम् ॥


श्रीकृष्ण वृष्णि कुल पुष्कर जोष दायिन्

क्ष्मा निर्जर द्विज पशू उदधि वृद्धि कारिन् ।

उद्धर्म शार्वर हर क्षिति राक्षस ध्रुग्

आ-कल्पम् आ-अर्कम् अर्हन् भगवन् नमस्ते ॥


श्रीशुक उवाच

इति अभिष्टूय भूमानं त्रि: परिक्रम्य पादयो: ।

नत्वा अभीष्टं जगद् धाता स्वधाम प्रत्यपद्यत ॥


ततो अनुज्ञाप्य भगवान् स्वभुवं प्राग् अवस्थितान् ।

वत्सान् पुलिनम् आनिन्ये यथा पूर्व सखं स्वकम् ॥


एकस्मिन् अपि यातेऽब्दे प्राणेशं च अन्तरात्मन: ।

कृष्ण माया आहता राजन् क्षणार्धं मेनिरे अर्भका: ॥


किं किं न विस्मरन्ति  इह माया मोहित चेतस: ।

यन्मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृत- आत्मकम् ॥


ऊचुश्च सुहृद: कृष्णं स्वागतं ते अति-रंहसा ।

न एकोपि अभोजि कवल एहि इत: साधु भुज्यताम् ॥


ततो हसन् हृषीकेशो अभ्य-वहृत्य सह अर्भकै: ।

दर्शयं चर्म आजगरं न्यवर्तत वनाद् व्रजम् ॥


बर्ह प्रसून वन-धातु विचित्रित अङ्ग:

प्रोद्दाम वेणु-दल श‍ृङ्ग रव उत्सव आढ्य: ।

वत्सान् गृणन् अनुग गीत पवित्र कीर्ति:

गोपी द‍ृग् उत्सव द‍ृशि: प्रविवेश गोष्ठम् ॥


अद्य अनेन महा-व्यालो यशोदा नन्द सूनुना ।

हतो अविता वयं च अस्माद् इति बाला व्रजे जगु: ॥


श्रीराज उवाच

ब्रह्मन् पर उद्भ‍वे कृष्णे इयान् प्रेमा कथं भवेत् ।

यो अभूत पूर्व: तोकेषु स्व-उद्भ‍वेषु अपि कथ्यताम् ॥


श्रीशुक उवाच

सर्वेषामपि भूतानां नृप स्व-आत्मैव वल्लभ: ।

इतरे अपत्य वित्त आद्या तद् वल्लभता इव हि ॥


तद् राजेन्द्र यथा स्नेह: स्व-स्वक आत्मनि देहिनाम् ।

न तथा ममता आलम्बि पुत्र वित्त गृहादिषु ॥


देहात्म वादिनां पुंसामपि राजन्य सत्तम ।

यथा देह: प्रियतम: तथा न ह्यनु ये च तम् ॥


देहोऽपि ममता भाक् चेत् तर्ह्यसौ न आत्मवत् प्रिय: ।

यत् जीर्यति अपि देहेऽस्मिन् जीविताशा बलीयसी ॥


तस्मात् प्रियतम: स्व आत्मा सर्वेषामपि देहिनाम् ।

तदर्थमेव सकलं जगदेतत् चराचरम् ॥


कृष्णमेनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।

जगद् हिताय स: अपि अत्र देहि इव आभाति मायया ॥


वस्तुतो जानताम् अत्र कृष्णं स्थास्‍नु चरिष्णु च ।

भगवद् रूपमखिलं नान्यद् वस्तु इह किञ्चन ॥


सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।

तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥


समाश्रिता ये पद पल्लव प्लवं

महत्पदं पुण्य यशो मुरारे: ।

भव अम्बुधि: वत्स-पदं परं पदं

पदं पदं यद् विपदां न तेषाम् ॥


एतत्ते सर्वम् आख्यातं यत् पृष्टो अहमिह त्वया ।

तत् कौमारे हरिकृतं पौगण्डे परि-कीर्तितम् ॥


एतत् सुहृद्भ‍ि: चरितं मुरारे:

अघ अर्दनं शाद्वल जेमनं च ।

व्यक्त इतरद् रूपम् अज उरु अभिष्टवं

श‍ृण्वन् गृणन्नेति नरो अखिल अर्थान् ॥


एवं विहारै: कौमारै: कौमारं जहतु: व्रजे ।

निलायनै: सेतु-बन्धै: र्मर्कट-उत्‍प्लवन आदिभि: ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः ॥ 14

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 17 (புரூரவஸ் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

  புரூரவஸ் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 17


श्री-शुक-उवाच।
यः पुरूरवसः पुत्र आयुः तस्या भवन् सुताः।
नहुषः क्षत्र-वृद्धः च रजी रम्भः च वीर्य-वान् ॥१॥

अनेना इति राजेन्द्र शृणु क्षत्र-वृद्धः अन्वयम्।
क्षत्र-वृद्ध सुतस्य आसन् सुहोत्रस्य आत्मजाः त्रयः ॥२॥

काश्यः कुशः गृत्समदः इति गृत्समदात् अभूत्।
शुनकः शौनकः यस्य बह्वृच-प्रवरः मुनिः ॥३॥

काश्यस्य काशिः तत् पुत्रः राष्ट्रः दीर्घतमः पिता।
धन्वन्तरिः दैर्घतम आयुर्वेद-प्रवर्तकः ॥४॥

यज्ञ-भुक् वासुदेव-अंशः स्मृत-मात्र-आर्ति-नाशनः।
तत् पुत्रः केतुमानस्य जज्ञे भीम-रथः ततः ॥५॥

दिवोदासः द्युमान् तस्मात् प्रतर्दनः इति स्मृतः।
स एव शत्रु-जित् वत्स ऋत-ध्वजः इति ईरितः।
तथा कुवलय-आश्वः इति प्रोक्तः अलर्क-आदयः ततः ॥६॥

षष्टि-वर्ष-सहस्राणि षष्टि-वर्ष-शतानि च।
न-अलर्कात् अपरः राजन् मेदिनीं बुभुजे युवा ॥७॥

अलर्कात् सन्ततिः तस्मात् सुनीथः अथ सुकेतनः।
धर्म-केतुः सुतः तस्मात् सत्य-केतुः अजायत ॥८॥

धृष्ट-केतुः सुतः तस्मात् सुकुमारः क्षितीश्वरः।
वीति-होत्रस्य भर्गः अतो भार्ग-भूमिः अभूत् नृप ॥९॥

इति इमे काशयः भूपाः क्षत्र-वृद्ध-अन्वय-आयिनः।
रम्भस्य रभसः पुत्रः गम्भीरः च आक्रियः ततः ॥१०॥

तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशम् अनेनसः।
शुद्धः ततः शुचिः तस्मात् त्रिककुद् धर्म-सारथिः ॥११॥

ततः शान्तरयः जज्ञे कृतकृत्यः स आत्मवान्।
रजेः पञ्च-शतानि आसन् पुत्राणाम् अमित-ओजसाम् ॥१२॥

देवैः अभ्यर्थितः दैत्यान् हत्वा इन्द्राय अददात् दिवम्।
इन्द्रः तस्मै पुनः दत्त्वा गृहीत्वा चरणौ रजेः ॥१३॥

आत्मानम् अर्पयामास प्रह्राद-आद्य-अरि-शङ्कितः।
पितरि उपरते पुत्राः याचमानाय नः ददुः ॥१४॥

त्रिविष्टपं महा-इन्द्राय यज्ञ-भागान् समाददुः।
गुरुणा हूयमाने अग्नौ बल-भित् तनयान् रजेः ॥१५॥

अवधीद् भ्रंशितान् मार्गात् न कश्चित् अवशेषितः।
कुशात् प्रतिः क्षात्र-वृद्धात् सञ्जयः तत् सुतः जयः ॥१६॥

ततः कृतः कृतस्य अपि जज्ञे हर्य-वनः नृपः।
सहदेवः ततः हीनः जयसेनः तु तत् सुतः ॥१७॥

सङ्कृतिः तस्य च जयः क्षत्र-धर्मा महा-रथः।
क्षात्र-वृद्ध-अन्वयाः भूपाः श्रृणु वंशं च नाहुषात् ॥१८॥

इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे चन्द्रवंश अनुवर्णने सप्तदशोऽध्यायः ॥ 17

ஸ்கந்தம் 9: அத்யாயம் 18 (யயாதி இளமை திரும்பியது) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யயாதி இளமை திரும்பியது

ஸ்கந்தம் 9: அத்யாயம் 18

श्री-शुक-उवाच।
यति-र्ययातिः सं-यातिः आयतिः वियतिः कृतिः।
षट्-इमे नहुषस्य आसन् इन्द्रियाणि इव देहिनः ॥१॥

राज्यं न ऐच्छत् यतिः पित्रा दत्तं तत् परिणाम-वित्।
यत्र प्रविष्टः पुरुषः आत्मानं न अवबुध्यते ॥२॥

पितरि भ्रंशिते स्थानात् इन्द्राण्या धर्षणात् द्विजैः।
प्रापिते अजगरत्वं वै ययातिः अभवत् नृपः ॥३॥

चतसृषु आदेशत् दिक्षु भ्रातॄन् भ्राता यवीयसः।
कृत-दारः जुगोप उर्वीं काव्यस्य वृषपर्वणः ॥४॥

श्री-राजा-उवाच।
ब्रह्म-ऋषिः भगवान् काव्यः क्षत्र-बन्धुः च नाहुषः।
राजन्य-विप्रयोः कस्मात् विवाहः प्रति-लोमकः ॥५॥

श्री-शुक-उवाच।
एकदा दानव-इन्द्रस्य शर्मिष्ठा नाम कन्यका।
सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी ॥६॥

देव-यानीयाः पुरो-उद्यानें पुष्पित-द्रुम-सङ्कुले।
व्यचरत् कल-गीत-अलि-नलिनी-पुलिने अबला ॥७॥

ता जलाशयम् आसाद्य कन्याः कमल-लोचनाः।
तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीः मिथः ॥८॥

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृष-स्थितम्।
सहसा उत्तीर्य वासांसि पर्यधुः व्रीडिताः स्त्रियः ॥९॥

शर्मिष्ठा जानती वासः गुरु-पुत्र्याः सम-अव्ययत्।
स्वीयं मत्वा प्रकुपिता देव-यानी इदम् अब्रवीत् ॥१०॥

देव-यानी उवाच।
अहो निरीक्ष्यताम् अस्याः दास्याः कर्म हि असाम्प्रतम्।
अस्मत्-धार्यं धृतवती शुनी इव हविः अध्वरे ॥११॥

यैः इदं तपसा सृष्टं मुखं पुंसः परस्य ये।
धार्यते यैः इह ज्योतिः शिवः पन्थाः च दर्शितः ॥१२॥

यान् वन्दन्ति उपतिष्ठन्ते लोक-नाथाः सुर-ईश्वराः।
भगवान् अपि विश्व-आत्मा पावनः श्री-निकेतनः ॥१३॥

वयं तत्र अपि भृगवः शिष्यः अस्या नः पिता असुरः।
अस्मत्-धार्यं धृतवती शूद्रः वेदम् इव असती ॥१४॥

शर्मिष्ठा उवाच।
एवं शपन्तीं शर्मिष्ठा गुरु-पुत्रीम् अभाषत।
रुषा श्वसन्ती उरङ्गी इव धर्षिता दष्ट-दच्छदा ॥१५॥

आत्म-वृत्तम् अविज्ञाय कत्थसे बहु भिक्षुकि।
किं न प्रतीक्षसे अस्माकं गृहान् बलि-भुजः यथा ॥१६॥

शुक-देव उवाच।
एवं-विदैः सुपरुषैः क्षिप्त्वा आचार्य-सुतां सतीम्।
शर्मिष्ठा प्राक्षिपत् कूपे वासः आदाय मन्युना ॥१७॥

तस्यां गतायां स्वगृहं ययातिः मृगयां चरन्।
प्राप्तः यदृच्छया कूपे जल-अर्थी तां ददर्श ह ॥१८॥

दत्त्वा स्वम् उत्तरं वासः तस्यै राजा विवाससे।
गृहीत्वा पाणिना पाणिम् उद्धार दया-परः ॥१९॥

देव-यानी उवाच।
तं वीरम् आह औशनसी प्रेम-निर्भरया गिरा।
राजन् त्वया गृहीतः मे पाणिः पर-पुर-अञ्जय ॥२०॥

देवयानी उवाच।
हस्त-ग्राहः अपरः मा भूत् गृहीतायाः त्वया हि मे।
एषः ईश-कृतः वीर सम्बन्धः नौ न पौरुषः।
यत् इदं कूप-लग्नायाः भवतः दर्शनं मम ॥२१॥

न ब्राह्मणः मे भविता हस्त-ग्राहः महा-भुज।
कचस्य बार्हस्पत्यस्य शापात् यम-शपं पुरा ॥२२॥

शुक-देव उवाच।
ययातिः अनभि-प्रेतं दैव-उपहृतम् आत्मनः।
मनः तु तत्-गतं बुद्ध्वा प्रति-जग्राह तत्-वचः ॥२३॥

गते राजनि सा वीरे तत्र स्म रुदती पितुः।
न्यवेदयत् ततः सर्वम् उक्तं शर्मिष्ठया कृतम् ॥२४॥

दुर्मनाः भगवान् काव्यः पौरोहित्यं विगर्हयन्।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥२५॥

वृषपर्वा उवाच।
वृषपर्वा तम् आज्ञाय प्रत्य-नीक-विवक्षितम्।
गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥२६॥

क्षण-अर्ध-मन्युः भगवान् शिष्यं व्याचष्ट भार्गवः।
कामः अस्याः क्रियतां राजन् न एनां त्यक्तुम् इह उत्सहे ॥२७॥

तथा इति अवस्थिते प्राह देवयानी मनो-गतम्।
पित्रा दत्ता यतः यास्ये स-अनुगा यातु माम् अनु ॥२८॥

शुक-देव उवाच।
स्वानां तत् सङ्कटं वीक्ष्य तत्-अर्थस्य च गौरवम्।
देवयानीं पर्य-चरत् स्त्री-सहस्रेण दासवत् ॥२९॥

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठया उशनः।
तम् आह राजन् शर्मिष्ठां मा धाः तल्पे न कर्हिचित् ॥३०॥

शुकदेव उवाच।
विलोक्य उशनसीं राजन् शर्मिष्ठा स-प्रजां क्वचित्।
तम् एव वव्रे रहसि सख्याः पतिम् ऋतौ सती ॥३१॥

राज-पुत्र्याः अर्थितः अपत्ये धर्मं च आवेक्ष्य धर्म-वित्।
स्मरन् शुक्र-वचः काले दिष्टम् एव अभ्यपद्यत ॥३२॥

शुकदेव उवाच।
यदुं च तुर्वसुं चैव देवयानी व्यजायत।
द्रुह्युं च अनुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥३३॥

गर्भ-सम्भवम् आसुर्या भर्तुः विज्ञाय मानिनी।
देवयानी पितुः गेहं ययौ क्रोध-विमूर्छिता ॥३४॥

प्रियाम् अनुगतः कामी वचोभिः उपमन्त्रयन्।
न प्रसादयितुं शेके पाद-संवाहन-आदिभिः ॥३५॥

शुक्र उवाच।
शुक्रः तम् आह कुपितः स्त्री-काम-अनृत-पूर्ष।
त्वां जरा विशतां मन्द विरूप-करणी नृणाम् ॥३६॥

श्री-ययातिर् उवाच।
अतृप्तः अस्मि अद्य कामानां ब्रह्मन् दुहितरि स्म ते।
व्यत्यस्यतां यथा-कामं वयसा यः अभिधास्यति ॥३७॥

शुकदेव उवाच।
इति लब्ध-व्यवस्थानः पुत्रं ज्येष्ठम् अवोचत।
यदो तात प्रतीच्छ इमां जरां देहि निजं वयः ॥३८॥

मातामह-कृतां वत्स न तृप्तो विषयेषु अहम्।
वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥३९॥

श्री-यदुर् उवाच।
न उत्सहे जरसा स्थातुम् अन्तराः प्राप्तया तव।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं न एति पूरुषः ॥४०॥

शुकदेव उवाच।
तुर्वसुः चोदितः पित्रा द्रुह्युः च अनुश्च भारत।
प्रत्याचख्युः अधर्म-ज्ञाः हि अनित्ये नित्य-बुद्धयः ॥४१॥

अपृच्छत् तनयं पूरुं वयसा उनं गुणाधिकम्।
न त्वम् अग्रज-वद् वत्स मां प्रत्याख्यातुम् अर्हसि ॥४२॥

श्री-पू‍रुर् उवाच।
को नु लोके मनुष्येन्द्र पितुः आत्म-कृतः पुमान्।
प्रतिकर्तुं क्षमः यस्य प्रसादात् विन्दते परम् ॥४३॥

उत्तमः चिन्तितं कुर्यात् प्रोक्त-कारी तु मध्यमः।
अधमः अश्रद्धया कुर्यात् अकर्ता उच्छरितं पितुः ॥४४॥

शुकदेव उवाच।
इति प्रमुदितः पूरुः प्रत्यगृह्णात् जरां पितुः।
सः अपि तद् वयसा कामान् यथावत् जुजुषे नृप ॥४५॥

सप्त-द्वीप-पतिः सम्यक् पितृवत् पालयन् प्रजाः।
यथोपजोषं विषयान् जुजुषे अव्याहत-इन्द्रियः ॥४६॥

देवयानी अपि अनुदिनं मनो-वाक्-देह-वस्तुभिः।
प्रेयसः परमां प्रीतिम् उवाह प्रेयसी रहः ॥४७॥

अयजत् यज्ञ-पुरुषं क्रतुभिः भूरि-दक्षिणैः।
सर्व-देव-मयं देवं सर्व-वेद-मयं हरिम् ॥४८॥

यस्मिन् इदं विरचितं व्योम्नि इव जलद-आवलिः।
नानेव भाति न अभाति स्वप्न-माया-मनो-रथः ॥४९॥

तम् एव हृदि विन्यस्य वासुदेवं गुहा-शयम्।
नारायणम् अणीयांसं निराशिः अयजत् प्रभुम् ॥५०॥

एवं वर्ष सहस्राणि मनःषष्ठैर्मनःसुखम्।
विदधानोऽपि ना-तृप्यत् सार्वभौमः कदिन्द्रियैः ॥ 51

इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे अष्टादशोऽध्यायः ॥ 18 ॥

ஸ்கந்தம் 9: அத்யாயம் 19 (யயாதி மோக்ஷம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யயாதி மோக்ஷம்

ஸ்கந்தம் 9: அத்யாயம் 19

श्रीशुक उवाच।
स इत्थं आचरन् कामान् स्त्रैणः अपह्नवम् आत्मनः।
बुद्ध्वा प्रियायै निर्विण्णो गाथाम् एताम् अगायत ॥१॥

श्रृणु भार्गव्यम् अमुं गाथां मद्विध-आचरितां भुवि।
धीरा यस्य अनुशोचन्ति वने ग्राम-निवासिनः ॥२॥

बस्त एकः वने कश्चित् विचिन्वन् प्रियम् आत्मनः।
ददर्श कूपे पतितां स्वकर्म-वशगां अजाम् ॥३॥

तस्या उद्धरण-उपायं बस्तः कामी विचिन्तयन्।
व्यधत्त तीर्थम् उद्धृत्य विषाणाग्रेण रोधसी ॥४॥

सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल।
तया वृतं समुद्वीक्ष्य बह्व्यः अजाः कान्त- कामिनीः ॥५॥

पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभ- कोविदम्।
सः एकः अजा-वृषः तासां बह्वीनां रति-वर्धनः।
रेमे काम-ग्रह-ग्रस्तः आत्मानं न अवबुध्यत ॥६॥

तमेव प्रेष्ठतमया रममाणम् अज- अन्यया।
विलोक्य कूप-संविग्ना न अमृष्यत् बस्त-कर्म तत् ॥७॥

तं दुर्हृदं सुहृद्-रूपं कामिनं क्षण-सौहृदम्।
इन्द्रिय-आरामम् उत्सृज्य स्वामिनं दुःखिता ययौ ॥८॥

सोऽपि च अनुगतः स्त्रैणः कृपणः ताम् प्रसादितुम्।
कुर्वन् इडविडा-आकारं न अशक्नोत् पथि संधितुम् ॥९॥

तस्याः तत्र द्विजः कश्चित् अज-स्वामी अछिनत् रुषा।
लम्बन्तं वृषणं भूयः सन्दधे अर्थाय योगवित् ॥१०॥

सम्बद्ध-वृषणः सः अपि हि अजया कूप-लब्धया।
कालं बहु-तिथं भद्रे कामैः न अद्यापि तुष्यति ॥११॥

तथा अहं कृपणः सुभ्रु भवत्याः प्रेम-यन्त्रितः।
आत्मानं न अभिजानामि मोहितः तव मायया ॥१२॥

यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः।
न दुह्यन्ति मनः-प्रीतिं पुंसः काम-हतस्य ते ॥१३॥

न जातु कामः कामानाम् उपभोगेन शाम्यति।
हविषा कृष्ण-वर्त्म इव भूयः एव अभिवर्धते ॥१४॥

यदा न कुरुते भावं सर्व-भूतेषु अमङ्गलम्।
सम-दृष्टेः तदा पुंसः सर्वाः सुख-मया दिशः ॥१५॥

या दुस्त्यजा दुर्मतिभिः जीर्यतः या न जीर्यते।
तां तृष्णां दुःख-निवहां शर्म-कामो द्रुतं त्यजेत् ॥१६॥

मात्रा स्वस्रा दुहित्रा वा न अविविक्त-आसनो भवेत्।
बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपि कर्षति ॥१७॥

पूर्णं वर्ष-सहस्रं मे विषयान् सेवतः असकृत्।
तथापि च अनुसवनं तृष्णा तेषु उपजायते ॥१८॥

तस्मात् एताम् अहं त्यक्त्वा ब्रह्मणि अध्यायमानसम्।
निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥१९॥

दृष्टं श्रुतम् असत् बुद्ध्वा न अनुध्यायेत् न संविशेत्।
संसृतिं च आत्म-नाशं च तत्र विद्वान् सः आत्मदृक् ॥२०॥

इत्युक्त्वा नाहुषः जायां तदीयं पूरवे वयः।
दत्त्वा स्वां जरसं तस्मात् आददे विगतस्पृहः ॥२१॥

दिशि दक्षिण-पूर्वस्यां द्रुह्युम् दक्षिणतः यदुम्।
प्रतीच्यां तुर्वसुं चक्रे उदीच्यां अनुं ईश्वरम् ॥२२॥

भूमण्डलस्य सर्वस्य पूरुम् अर्हत्तमं विशाम्।
अभिषिच्य अग्रजाः तस्य वशे स्थाप्य वनं ययौ ॥२३॥

आसेवितं वर्ष-पूगान् षड्वर्गं विषयेषु सः।
क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥२४॥

स तत्र निर्मुक्त-समस्त-सङ्गः।
आत्मानुभूत्या विधुत-त्रिलिङ्गः।
परे अमले ब्रह्मणि वासुदेवे।
लेभे गतिं भागवतीं प्रतीतः ॥२५॥

श्रुत्वा गाथां देवयानी मेने प्रस्तोभम् आत्मनः।
स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इव इरितम् ॥२६॥

सा सन्निवासं सुहृदां प्रपायाम् इव गच्छताम्।
विज्ञाय ईश्वर-तन्त्राणां माया-विरचितं प्रभोः ॥२७॥

सर्वत्र सङ्गम् उत्सृज्य स्वप्न-औपम्येन भार्गवी।
कृष्णे मनः समावेश्य व्यधुनोत् लिङ्गम् आत्मनः ॥२८॥

नमस् तुभ्यं भगवते वासुदेवाय वेधसे।
सर्व-भूत-अधिवासाय शान्ताय बृहते नमः ॥२९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकोनविंश: अध्यायः ॥ 19 ॥

ஸ்கந்தம் 9: அத்யாயம் 20 (புரு பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 புரு பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 20


श्री-शुकः उवाच।
पूरोः वंशं प्रवक्ष्यामि यत्र जातः असि भारत।
यत्र राज-ऋषयः वंश्याः ब्रह्म-वंश्याः च जज्ञिरे ॥१॥

जनमेजयः हि अभूत् पूरोः प्रचिन्वान् तत्-सुतः ततः।
प्रवीरः अथ नमस्युः वै तस्मात् चारु-पदः अभवत् ॥२॥

तस्य सुद्युः अभूत् पुत्रः तस्मात् बहु-गवः ततः।
संयातिः तस्य आंहयातिः रौद्र-आश्वः तत्-सुतः स्मृतः ॥३॥

ऋतेयुः तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः।
जलेयुः सन्ततेयुः च धर्म-सत्य-व्रतेयवः ॥४॥

दश एते अप्सरसः पुत्राः वनेयुः च अवमः स्मृतः।
घृताच्याम् इन्द्रियाणि इव मुख्यस्य जगद्-आत्मनः ॥५॥

ऋतेयुः रन्तिभारः अभूत् त्रयः तस्य आत्मजाः नृप।
सुमतिः ध्रुवः अप्रतिरथः कण्वः अप्रतिरथ-आत्मजः ॥६॥

तस्य मेधातिथिः तस्मात् प्रस्कण्व-आद्याः द्विजातयः।
पुत्रः अभूत् सुमतेः रैभ्यः दुष्यन्तः तत्-सुतः मतः ॥७॥

दुष्यन्तः मृगयाम् यातः कण्व-आश्रम-पदं गतः।
तत्र आसीनाम् स्व-प्रभया मण्डयन्तीं रमाम् इव ॥८॥

विलोक्य सद्यः मुमुहे देव-मायाम् इव स्त्रियम्।
बभाषे तां वर-आरोहां भटैः कतिपयैः वृतः ॥९॥

तत्-दर्शन-प्रमुदितः संनिवृत्त-परिश्रमः।
पप्रच्छ काम-संतप्तः प्रहसन् श्लक्ष्णया गिरा ॥१०॥

का त्वं कमल-पत्र-आक्षि कस्य असि हृदय-अङ्गमे।
किं वा चिकीर्षितं तु अत्र भवत्या निर्जने वने ॥११॥

व्यक्तं राजन्य-तनयां वेद्मि अहं त्वां सुमध्यमे।
न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥१२॥

श्री-शकुन्तला उवाच।
विश्वा-मित्र-आत्मजैः एव अहं त्यक्ता मेनकया वने।
वेद एतत् भगवान् कण्वः वीर किं करवाम ते ॥१३॥

आस्यतां हि अरविन्द-आक्ष गृह्यतां अर्हणं च नः।
भुज्यतां सन्ति नीवाराः उष्यतां यदि रोचते ॥१४॥

दुष्यन्तः उवाच।
उपपन्नम् इदं सुभ्रु जातायाः कुशिक-आन्वये।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥१५॥

ओम् इति उक्ते यथा धर्मम् उपयेमे शकुन्तलाम्।
गान्धर्व-विधिना राजा देश-काल-विधान-वित् ॥१६॥

अमोघ-वीर्यः राज-ऋषिः महिष्यां वीर्यम् आदधे।
श्वोभूते स्वपुरं यातः कालेन असूत सा सुतम् ॥१७॥

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः।
बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥१८॥

तं दुरत्यय-विक्रान्तम् आदाय प्रमद-उत्तमा।
हरेः अंश-अंश-सम्भूतं भर्तुः अन्तिकम् आगमत् ॥१९॥

यदा न जगृहे राजा भार्या-पुत्रौ अनिन्दितौ।
श्रृण्वतां सर्व-भूतानां खे वाक् आहा-शरीरिणी ॥२०॥

माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः।
भरस्व पुत्रं दुष्यन्त मा अवमंस्थाः शकुन्तलाम् ॥२१॥

रेतोधाः पुत्रः नयति नर-देव यम-अक्षयात्।
त्वं च अस्य धाता गर्भस्य सत्यं आह शकुन्तला ॥२२॥

पितरि उपरते सः अपि चक्रवर्ती महा-यशाः।
महिमा गीयते तस्य हरेः अंश-भुवः भुवि ॥२३॥

चक्रं दक्षिण-हस्ते अस्य पद्म-कोशः अस्य पादयोः।
ईजे महा-अभिषेकेण सः अभिषिक्तः अधिराट् विभुः ॥२४॥

पञ्च-पञ्चाशता मेध्यैः गङ्गायाम् अनु वाजिभिः।
मामतेयं पुरोधाय यमुनाम् अनु प्रभुः ॥२५॥

अष्ट-सप्तति मेध्य-अश्वान् बबन्ध प्रददद् वसु।
भरतस्य हि दौष्यन्तेः अग्निः साची-गुणे चितः।
सहस्रं बद्वशः यस्मिन् ब्राह्मणा गाः विभेजिरे ॥२६॥

त्रयः त्रिंशत्-शतं हि अश्वान् बद्ध्वा विस्मापयन् नृपान्।
दौष्यन्तिः अत्यगात् मायां देवानां गुरुम् आययौ ॥२७॥

मृगान् शुक्ल-दतः कृष्णान् हिरण्येन परीवृतान्।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥२८॥

भरतस्य महत् कर्म न पूर्वे न अपरे नृपाः।
न एव अपुः न एव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥२९॥

किरात-हूणान् यवनान् अन्ध्रान् कङ्कान् खशान् शकान्।
अब्रह्मण्यान् नृपान् च अहन् म्लेच्छान् दिग्विजये अखिलान् ॥३०॥

जित्वा पुरा असुरान् देवान् ये रस-औकांसि भेजिरे।
देव-स्त्रियः रसां नीताः प्राणिभिः पुनः आहरत् ॥३१॥

सर्व-अकामान् दुदुहतुः प्रजानां तस्य रोदसी।
समाः त्रि-नव-साहस्रीः दिक्षु चक्रम् अवर्तयत् ॥३२॥

सः सम्राट् लोकपाल-आख्यम् ऐश्वर्यम् अधिराट् श्रियम्।
चक्रम् च अस्खलितं प्राणान् मृषेत्य् उपरराम ह ॥३३॥

तस्य आसन् नृप वैदर्भ्यः पत्न्यः तिस्रः सुसम्मताः।
जघ्नुः त्याग-भयात् पुत्रान् न अनुरूपाः इति ईरिते ॥३४॥

तस्य एवं वितथे वंशे तदर्थं यजतः सुतम्।
मरुत्स्तोमेन मरुतः भरद्वाजम् उपाददुः ॥३५॥

अन्तर्वत्‍न्यां भ्रातृ-पत्न्यां मैथुनाय बृहस्पतिः।
प्रवृत्तः वारितः गर्भं शप्त्वा वीर्यम् अवासृजत् ॥३६॥

तं त्यक्तु-कामां ममतां भर्तृ-त्याग-विशङ्किताम्।
नाम-निर्वाचनं तस्य श्लोकम् एनं सुराः जगुः ॥३७॥

मूढे भर द्वाजम् इमं भर द्वाजं बृहस्पते।
यातौ यद् उक्त्वा पितरौ भरद्वाजः ततः तु अयम् ॥३८॥

चोद्यमानाः सुरैः एवम् मत्वा वितथम् आत्मजम्।
व्यसृजन् मरुतः अभिभ्रन् दत्तः अयं वितथे अन्वये ॥३९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे विंश अध्यायः ॥ 20