Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 43 (குவலயாபீடம் வதம் செய்யப்பட்டது - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குவலயாபீடம் வதம் செய்யப்பட்டது

ஸ்கந்தம் 10: அத்யாயம் 43

श्रीशुक उवाच -

अथ कृष्णः च रामः च कृत-शौचौ परन्तप ।

मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ १ ॥


रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् ।

अपश्यत् कुवलयापीडम् कृष्णः अम्बष्ठ-प्रचोदितम् ॥ २ ॥


बद्ध्वा परिकरम् शौरिः समुह्य कुटिल-अलकान् ।

उवाच हस्तिपम् वाचा मेघ-नाद-गभीरया ॥ ३ ॥


अम्बष्ठ, अम्बष्ठ, मार्गं नौ देहि, अपक्रम, मा चिरम् ।

नो चेत् स-कुञ्जरम् त्वा अद्य नयामि यम-सादनम् ॥ ४ ॥


एवम् निर्भर्त्सितः अम्बष्ठः कुपितः कोपितम् गजम् ।

चोदयामास कृष्णाय काल-अन्तक-यम-उपमम् ॥ ५ ॥


करीन्द्रः तम् अभिद्रुत्य करेण तरसा अग्रहीत् ।

करात् विगलितः सः अमुम् निहत्य अङ्घ्रिषु अलीयत ॥ ६ ॥


सङ्क्रुद्धः तम् अचक्षाणः घ्राण-दृष्टिः सः केशवम् ।

परामृशत पुष्करेण सः प्रसह्य विनिर्गतः ॥ ७ ॥


पुच्छे प्रगृह्य अतिबलम् धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागम् सुपर्णः इव लीलया ॥ ८ ॥


सः पर्यावर्तमानेन सव्य-दक्षिणतः अच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेन इव बालकः ॥ ९ ॥


ततः अभिमुखम् अभ्येत्य पाणिना आहत्य वारणम् ।

प्राद्रवत् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥


सः धावन् क्रीडया भूमौ पतित्वा सहसा उत्थितः ।

तम् मत्वा पतितम् क्रुद्धः दन्ताभ्याम् सः अहनत् क्षितिम् ॥ ११


स्व-विक्रमे प्रतिहते कुञ्जर-इन्द्रः अति-अमर्षितः ।

चोद्य-मानः महा-मात्रैः कृष्णम् अभ्यद्रवत् रुषा ॥ १२


तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः ।

निगृह्य पाणिना हस्तम् पातयामास भूतले ॥ १३


पतितस्य पदा आक्रम्य मृग-इन्द्रः इव लीलया ।

दन्तम् उत्पाट्य तेन एभम् हस्ति-पान् च अहनत् हरिः ॥ १४


मृतकम् द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् ।

अंस-न्यस्त-विषाणः असृक्-मद-बिन्दुभिः अङ्कितः ।

विरूढ-स्वेद-कणिका-वदन-अम्बुरुहः बभौ ॥ १५


वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ ।

रङ्गम् विविशतुः राजन् गज-दन्त-वरा-अयुधौ ॥ १६


मल्लानाम् अशनि-ः, नृणाम् नरवरः,

स्त्रीणाम् स्मरः मूर्तिमान्,

गोपानाम् स्वजनः, असताम् क्षिति-भुजाम् शास्ता,

स्वपित्रोः शिशुः,

मृत्युः भोज-पतेः, विराट् विदुषाम्,

तत्त्वम् परम् योगिनाम्,

वृष्णीनाम् पर-देवता इति विदितः,

रङ्गम् गतः सः अग्रजः ॥ १७


हतम् कुवलयापीडम् दृष्ट्वा तौ अपि दुर्जयौ ।

कंसः मनस्वी अपि तदा भृशम् उद्विविजे नृप ॥ १८


तौ रेजतुः रङ्ग-गतौ महा-भुजौ

विचित्र-वेष-आभरण-स्रक्-अम्बरौ ।

यथा नटौ उत्तम-वेष-धारिणौ

मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९


निरीक्ष्य तौ उत्तम-पुरुषौ जना

मञ्च-स्थिता नागर-राष्ट्रकाः नृप ।

प्रहर्ष-वेग-उत्कलित-ईक्षण-आननाः

पपुः न तृप्ताः नयनैः तदा आननम् ॥ २०


पिबन्त इव चक्षुर्भ्याम् लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्याम् श्लिष्यन्त इव बाहुभिः ॥ २१ ॥


ऊचुः परस्परम् ते वै यथा दृष्टम् यथा श्रुतम्
तत्-रूप-गुण-माधुर्य-प्रागल्भ्य-स्मारिताः इव ॥ २२ ॥


एतौ भगवतः साक्षात् हरेः नारायणस्य हि
अवतीर्णौ इह अंशेन वसुदेवस्य वेश्मनि ॥ २३ ॥


एषः वै किल देवक्याम् जातः नीतः गोकुलम्
कालम् एतम् वसन् गूढः ववृधे नन्द-वेश्मनि ॥ २४ ॥


पूतना नेन नीता अन्तम् चक्रवातः दानवः
अर्जुनौ गुह्यकः केशी धेनुकः अन्ये तत्-विधाः ॥ २५ ॥


गावः सपाला एतेन दाव-अग्नेः परिमोचिताः
कालियः दमितः सर्पः इन्द्रः विमदः कृतः ॥ २६ ॥


सप्त-अहम् एक-हस्तेन धृतः अद्रि-प्रवरः अमुना
वर्ष-वात-अशनिभ्यः परित्रातम् गोकुलम् ॥ २७ ॥


गोप्यः अस्य नित्यम् उदित-हसित-प्रेक्षणम् मुखम्
पश्यन्त्यः विविधान् तापान् तरन्ति स्म आश्रमम् मुदा ॥ २८ ॥


वदन्ति अनेन वंशः अयम् यदोः सुभु-विश्रुतः
श्रियम् यशः महत्त्वम् लप्स्यते परिरक्षितः ॥ २९ ॥


अयम् अस्य आग्रजः श्रीमान् रामः कमल-लोचनः
प्रलम्बः निहतः येन वत्सकः ये बक-आदयः ॥ ३० ॥


जनेषु एवम् ब्रुवाणेषु तूर्येषु निनदत्सु
कृष्ण-रामौ समाभाष्य चाणूरः वाक्यम् अब्रवीत् ॥ ३१ ॥

हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ
नियुद्ध-कुशलौ श्रुत्वा राज्ञा आहूतौ दिदृक्षुणा ॥ ३२ ॥


प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयः विन्दन्ति वै प्रजाः
मनसा कर्मणा वाचा विपरीतम् मतः अन्यथा ॥ ३३ ॥


नित्यं प्रमुदिताः गोपाः वत्सपालाः यथा स्फुटम्
वनेषु मल्ल-युद्धेन क्रीडन्तः चारयन्ति गाः ॥ ३४ ॥


तस्मात् राज्ञः प्रियं यूयम् वयम् करवाम हे
भूतानि नः प्रसीदन्ति सर्व-भूत-मयः नृपः ॥ ३५ ॥


तत्-निशम्य अब्रवीत् कृष्णः देश-काल-उचितम् वचः
नियुद्धम् आत्मनः अभीष्टम् मन्‍यमानः अभिनन्द्य ॥ ३६ ॥


प्रजाः भोज-पतेः अस्य वयम् अपि वने-चराः
करवाम प्रियं नित्यं तत् नः परम-अनुग्रहः ॥ ३७ ॥


बालाः वयम् तुल्य-बलैः क्रीडिष्यामः यथा-उचितम्
भवेत् नियुद्धम् मा-अधर्मः स्पृशेत् मल्ल-सभा-सदः ॥ ३८ ॥


चाणूरः उवाच –
बालः किशोरः त्वम् बलः बलिनाम् वरः
लीलया एभः हतः येन सहस्र-द्विप-सत्त्व-भृत् ॥ ३९ ॥


तस्मात् भवद्‍भ्याम् बलिभिः योद्धव्यम् अनयः अत्र वै
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 

संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम 

त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 42 (தனுர் பங்கம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

தனுர் பங்கம்

ஸ்கந்தம் 10: அத்யாயம் 42

श्री शुक उवाच –

अथ व्रजन् राज-पथेन माधवः

स्त्रियम् गृहीत-अङ्ग-विलेप-भाजनाम् ।

विलोक्य कुब्जाम् युवतीम् वर-आननाम्

पप्रच्छ यान्तीम् प्रहसन् रस-प्रदः ॥ १ ॥


का त्वम् वरः वेतत् उ अङ्ग-विलेपनम्

कस्य अङ्गने वा कथयस्व साधु नः ।

देहि आवयोः अङ्ग-विलेपम् उत्तमम्

श्रेयः ततः ते न चिरात् भविष्यति ॥ २ ॥


सैरन्ध्रिः उवाच –

दास्य-अस्मि अहम् सुन्दर कंस-सम्मता

त्रि-वक्र-नामा हि अनुलेप-कर्मणि ।

मद्-भावितम् भोज-पतेः अति-प्रियम्

विना युवाम् कः अन्यतमः तत् अर्हति ॥ ३ ॥


रूप-पेशल-माधुर्य-हसित-आलाप-वीक्षितैः ।

धर्षित-आत्मा ददौ सान्द्रम् उभयोः अनुलेपनम् ॥ ४ ॥


ततः तौ अङ्ग-रागेण स्व-वर्ण-इतऱ-शोभिना ।

सम्प्राप्त-पर-भागेन शुशुभाते अनुरञ्जितौ ॥ ५ ॥


प्रसन्नः भगवान् कुब्जाम् त्रि-वक्राम् रुचिर-आननाम् ।

ऋज्वीम् कर्तुम् मनः चक्रे दर्शयन् दर्शनम् फलम् ॥ ६ ॥


पद्‍भ्याम् आक्रम्य प्रपदे द्रुग्-अङ्गुलिः उत्तान-पाणिना ।

प्रगृह्य चिबुके अध्यात्मम् उद्दीनम् अदत् अच्युतः ॥ ७ ॥


सा तत् ऋजु-सम-आङ्गी बृहत्-श्रोणि-पयोधरा ।

मुकुन्द-स्पर्शनात् सद्यः बभूव प्रमदा उत्तमा ॥ ८ ॥


ततः रूप-गुण-औदार्य-सम्पन्ना प्राह केशवम् ।

उत्तरीय-अन्तम् आकृष्य स्मयन्ती जात-हृत्-श्रया ॥ ९ ॥


एहि वीर गृहम् यामः न त्वाम् त्यक्तुम् इह उत्सहे ।

त्वया उन्मथित-चित्तायाः प्रसीद पुरुष-ऋषभ ॥ १० ॥


एवम् स्त्रिया याच्यमानः कृष्णः रामस्य पश्यतः ।

मुखम् वीक्ष्य अनुगानाम् च प्रहसन् ताम् उवाच ह ॥ ११ ॥


एष्यामि ते गृहम् सुभ्रु पुंसाम् आधि-विकर्शनम् ।

साधित-अर्थः अ-гृहाणाम् नः पान्थानाम् त्वम् परायणम् ॥ १२ ॥


विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः ।

नाना-उपायन-ताम्बूल-स्रक्-गन्धैः स-अग्रजः अर्चितः ॥ १३ ॥


तत्-दर्शन-स्मर-क्षोभात् आत्मानम् न अविदन् स्त्रियः ।

विस्रस्त-वासा:-कबर-वलया लेख्य-मूर्तयः ॥ १४ ॥


ततः पौरान् पृच्छमानः धनुषः स्थानम् अच्युतः ।

तस्मिन् प्रविष्टः ददृशे धनुः ऐन्द्रम् इव अद्भुतम् ॥ १५ ॥


पुरुषैः बहुभिः गुप्तम् अर्चितम् परम्-ऋद्धिमत् ।

वार्यमाणः नृभिः कृष्णः प्रसह्य धनुः आददे ॥ १६ ॥


करेण वामेन सलीलम् उद्धृतम्

सज्यम् च कृत्वा निमिषेण पश्यताम् ।

नृणाम् विकृष्य प्रबभञ्ज मध्यतः

यथा इक्षु-दण्डम् मद-करिः उरुक्रमः ॥ १७ ॥


धनुषः भज्यमानस्य शब्दः खम् रोदसी दिशः ।

पूरयाम् आस यम् श्रुत्वा कंसः त्रासम् उपागमत् ॥ १८ ॥


तत्-रक्षिणः स-अनुचरम् कुपिताः आततायिनः ।

गृहीतु-कामाः आवव्रुः गृह्यताम् बध्यताम् इति ॥ १९ ॥


अथ तान् दुरभि-प्रायान् विलोक्य बल-केशवौ ।

क्रुद्धौ धन्वन आदाय शकले तान् च जघ्नतुः ॥ २० ॥


बलम् च कंस-प्रहितम् हत्वा शाला-मुखात् ततः ।

निष्क्रम्य चेरतुः हृष्टौ निरीक्ष्य पुर-सम्पदः ॥ २१ ॥


तयोः तत् अद्‍भुतम् वीर्यम् निशाम्य पुर-वासिनः ।

तेजः प्रागल्भ्यम् रूपम् च मेनिरे विबुध-उत्तमौ ॥ २२ ॥


तयोः विचरतोः स्वैरम् आदित्यः अस्तम् उपेयिवान् ।

कृष्ण-रामौ वृतौ गोपैः पुरात् शकटम् ईयतुः ॥ २३ ॥


गोप्यः मुकुन्द-विगमे विरह-आतुराः याः

आशासत आशिषः ऋता मधुपुरी-अभूवन् ।

सम्पश्यताम् पुरुष-भूषण-गात्र-लक्ष्मिम्

हित्वा इतरे (तान्) नु भजतः च अकमे अयनम् श्रीः ॥ २४ ॥


अवनिक्त-अङ्‌घ्रि-युगलौ भुक्त्वा क्षीर-उपसेचनम् ।

ऊषतुः ताम् सुखम् रात्रिम् ज्ञात्वा कंस-चिकीर्षितम् ॥ २५ ॥


कंसः तु धनुषः भङ्गम् रक्षिणाम् स्व-बलस्य च ।

वधम् निशम्य गोविन्द-राम-विक्रीडितम् परम् ॥ २६ ॥


दीर्घ-प्रजागरः भीतः दुर्निमित्तानि दुर्मतिः ।

बहूनि अचष्ट उभयथा मृत्यु-उर्-दौत्य-कराणि च ॥ २७ ॥


अदर्शनम् स्व-शिरसः प्रति-रूपे च सत्य अपि ।

असत्य अपि द्वितीये च द्वै-रूप्यम् ज्योतिषाम् तथा ॥ २८ ॥


छिद्र-प्रतीतिः छायायाम् प्राण-घोष-अनुपश्रुतिः ।

स्वर्ण-प्रतीतिः वृक्षेषु स्व-पद-अनाम् अदर्शनम् ॥ २९ ॥


स्वप्ने प्रेत-परिष्वङ्गः खर-यानम् विषादनम् ।

यायात् नलदमाल्य-एकः तैल-अभ्यक्तः दिगम्बरः ॥ ३० ॥


अन्यानि च इत्थम् भूतानि स्वप्न-जागरितानि च ।

पश्यन् मरण-सन्त्रस्तः निद्राम् लेभे न चिन्तया ॥ ३१ ॥


व्युष्टायाम् निशि कौरव्य सूर्ये च अद्‍भ्यः समुत्थिते ।

कारयामास वै कंसः मल्ल-क्रीडा-महोत्सवम् ॥ ३२ ॥


आनर्चुः पुरुषाः रङ्गम् तूर्य-भेर्यः च जघ्निरे ।

मञ्चाः च आलङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥ ३३ ॥


तेषु पौराः जानपदाः ब्रह्म-क्षत्र-पुरोगमाः ।

यथोपजोषम् विविशुः राजानः च कृत-आसनाः ॥ ३४ ॥


कंसः परिवृतः अमात्यैः राज-मञ्च उपाविशत् ।

मण्डल-ईश्वर-मध्यस्थः हृदयेन विदूयता ॥ ३५ ॥


वाद्यमानेषु तूर्येषु मल्ल-ताल-उत्तरेषु च ।

मल्लाः स्व-लङ्कृताः दृप्ताः स-उपाध्यायाः समाविशन् ॥ ३६ ॥


चाणूरः मुष्टिकः कूटः शलः तोशलः एव च ।

ते आसेदुः उपस्थानम् वल्गु-वाद्य-प्रहर्षिताः ॥ ३७ ॥


नन्द-गोप-आदयः गोपाः भोज-राज-समाहुताः ।

निवेदित-उपायनाः ते एकस्मिन् मञ्चे आविशन् ॥ ३८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥

ஸ்கந்தம் 10: அத்யாயம் 41 (கண்ணனும் பலராமனும் மதுரா வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணனும் பலராமனும் மதுரா வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 41

श्रीशुक उवाच –

स्तुवतः तस्य भगवान् दर्शयित्वा जले वपुः ।

भूयः समाहरत् कृष्णः नटः नाट्यम् इव आत्मनः ॥ १ ॥


सः अपि च अन्तर्हितम् वीक्ष्य जलात् उन्मज्य सत्वरः ।

कृत्वा च आवश्यकम् सर्वम् विस्मितः रथम् आगमत् ॥ २ ॥


तम् अपृच्छत् हृषीकेशः किम् ते दृष्टम् इव अद्‍भुतम् ।

भूमौ वियति तोये वा तथा त्वाम् लक्षयामहे ॥ ३ ॥


श्रीअक्रूर उवाच –

अद्‍भुतानि इह यावन्ति भूमौ वियति वा जले ।

त्वयि विश्व-आत्मके तानि किम् मे अदृष्टम् विपश्यतः ॥ ४ ॥


यत्र अद्‍भुतानि सर्वाणि भूमौ वियति वा जले ।

तम् त्वाम् अनुपश्यतः ब्रह्मन् किम् मे दृष्टम् इह अद्‍भुतम् ॥ ५ ॥


इति उक्त्वा च उदयामास स्यन्दनम् गान्दिनी-सुतः ।

मथुराम् अनयत् रामम् कृष्णम् च एव दिन-अत्यये ॥ ६ ॥


मार्गे ग्राम-जनाः राजन् तत्र तत्र उपसङ्‍गताः ।

वसुदेव-सुतौ वीक्ष्य प्रीताः दृष्टिम् न च आददुः ॥ ७ ॥


तावत् व्रज-औकसः तत्र नन्द-गोप-आदयः अग्रतः ।

पुर-उपवनम् आसाद्य प्रतीक्षन्तः अवतस्थिरे ॥ ८ ॥


तान् समेत्य आह भगवान् अक्रूरम् जगत्-ईश्वरः ।

गृहीत्वा पाणिना पाणिम् प्रश्रितम् प्रहसन् इव ॥ ९ ॥


भवान् प्रविशताम् अग्रे सह-यानः पुरीम् गृहम् ।

वयम् तु इह अवमुच्य अथ ततः द्रक्ष्यामहे पुरीम् ॥ १० ॥


श्रीअक्रूर उवाच –

न अहम् भवद्‌भ्याम् रहितः प्रवेक्ष्ये मथुराम् प्रभो ।

त्यक्तुम् न अर्हसि माम् नाथ भक्तम् ते भक्तवत्सल ॥ ११ ॥


आगच्छ याम् गेहान् नः सनाथान् कुरु अदोक्षज ।

सह अग्रजः स-गोपालैः सुहृत्‌भिः च सुहृत्-तम ॥ १२ ॥


पुनीहि पाद-रजसा गृहान् नः गृह-मेधिनाम् ।

यत्-शौचेन अनुतृप्यन्ति पितरः सा-अग्नयः सुराः ॥ १३ ॥


अवनिज्य अङ्‌घ्रि-युगलम् आसीत् श्लोक्यः बलिः महान् ।

ऐश्वर्यम् अतुलम् लेभे गतिम् च ऐकान्तिनाम् तु या ॥ १४ ॥


आपः ते अङ्‌घ्रि-अवनेजन्याः स्त्रीन् लोकान् शुचयः अपुनन् ।

शिरसा अधत्त याः शर्वः स्वर्याताः सगर-आत्मजाः ॥ १५ ॥


देव-देव जगत्-नाथ पुण्य-श्रवण-कीर्तन ।

यदु-उत्तम-उत्तम-श्लोक नारायण नमः अस्तु ते ॥ १६ ॥


श्रीभगवान् उवाच –

आयास्ये भवतः गेहम् अहम् आर्य-समन्वितः ।

यदु-चक्र-द्रुहम् हत्वा वितरिष्ये सुहृत्-प्रियम् ॥ १७ ॥


श्रीशुक उवाच –

एवम् उक्तः भगवता सः अक्रूरः विमनाः इव ।

पुरीम् प्रविष्टः कंसाय कर्म आवेद्य गृहम् ययौ ॥ १८ ॥


अथ अपराह्णे भगवान् कृष्णः सङ्‌कर्षण-अन्वितः ।

मथुराम् प्राविशत् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥


ददर्श ताम् स्फाटिक-तुङ्ग-गोपुर-

  द्वाराम् बृहत्-हेम-कपाट-तोरणाम् ।

ताम्र-अर-कोष्ठाम् परिखा-दुरासदाम्

  उद्यान-रम्य-उपवन-उपशोभिताम् ॥ २० ॥


सौवर्ण–शृङ्गाटक–हर्म्य–निष्कुटैः

श्रेणी-सभा-भिः भवनैः उपस्कृताम् ।

वैदूर्य-वज्र-अमल-नील-विद्रुमैः

मुक्ता-हरित्-भिः वलभीषु वेदिषु ॥ २१ ॥


जुष्टेषु जालामुख-रन्ध्र-कुट्टिमे-

षु आविष्ट-पारावत-बर्हि-नादिताम् ।

संसिक्त-रथ्या-अपण-मार्ग-चत्वराम्

प्रकीर्ण-माल्य-अङ्कुर-लाज-तण्डुलाम् ॥ २२ ॥


आपूर्ण-कुम्भैः दधि-चन्दन-उक्षितैः

प्रसून-दीप-आवलि-भिः स-पल्लवैः ।

स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः

स्वलङ्कृत-द्वार-गृहाम् स-पट्टिकैः ॥ २३ ॥


ताम् सम्प्रविष्टौ वसुदेव-नन्दनौ

वृतौ वयस्यैः नरदेव-वर्त्मना ।

द्रष्टुम् समीयुः त्वरिताः पुर-स्त्रियः

हर्म्याणि च एव अरुहुः नृप-उत्सुकाः ॥ २४ ॥


काश्चित् विपर्यक्त-धृत-वस्त्र-भूषणाः

विस्मृत्य च एकम् युगलेषु अथ अपराः ।

कृत-एक-पत्र-श्रवण-एक-नूपुराः

न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम् ॥ २५ ॥


अश्नन्त्यः एकाः तत् अपास्य स-उत्सवाः

अभ्यज्यमानाः अकृत-उपमज्जनाः ।

स्वपन्त्यः उत्थाय निशम्य निःस्वनम्

प्रपाययन्त्यः अर्भम् अपोह्य मातरः ॥ २६ ॥


मनांसि तासाम् अरविन्द-लोचनः

प्रगल्भ-लीला-हसित-अवलोकनैः ।

जहार मत्त-द्विरद-इन्द्र-विक्रमः

दृशाम् ददत् श्री-रमण-आत्मनः उत्सवम् ॥ २७ ॥


दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसः तम् ।

तत्-प्रेक्षण-उत्स्मित-सुधा-उक्षण-लब्ध-मानाः ।

आनन्द-मूर्तिम् उपगुह्य दृशा आत्म-लब्धम् ।

हृष्यत्-त्वचः जहुः अनन्तम् अरि-दम-आधिम् ॥ २८ ॥


प्रासाद-शिखर-आरूढाः प्रीति-उत्फुल्ल-मुख-अम्बुजाः ।

अभ्यवर्षन् सौमनस्यैः प्रमदाः बल-केशवौ ॥ २९ ॥


दधि-अक्षतैः स-उदपात्रैः स्रक्-गन्धैः अभ्युपायनैः ।

तौ अनर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥


ऊचुः पौराः –

अहो गोप्यः तपः किम् अचरन् महत् ।

या हि एतौ अनुपश्यन्ति नर-लोक-महोत्सवौ ॥ ३१ ॥


रजकम् कञ्चित् आयान्तम् रङ्गकारम् गदा-अग्रजः ।

दृष्ट्वा याचत वासांसि धौतानि अति-उत्तमानि च ॥ ३२ ॥


देहि आवयोः समुचितानि अङ्ग वासांसि च अर्हतोः ।

भविष्यति परम् श्रेयः दातुः ते न अत्र संशयः ॥ ३३ ॥


स याचितः भगवता परिपूर्णेन सर्वतः ।

साक्षेपम् रुषितः प्राह भृत्यः राज्ञः सुदुर्मदः ॥ ३४ ॥


ईदृशानि एव वासांसी नित्यम् गिरि-वने-चराः ।

परिधत्त किम् उद्वृत्ताः राज-द्रव्याणि अभीप्सथ ॥ ३५ ॥


यात अशु बालिशाः मा एवम् प्रार्थ्यम् यदि जिजीवीषा ।

बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तम् राज-कुलानि वै ॥ ३६ ॥


एवम् विकत्थमानस्य कुपितः देवकी-सुतः ।

रजकस्य कर-अग्रेण शिरः कायात् अपातयत् ॥ ३७ ॥


तस्य अनुजीविनः सर्वे वासः-कोशान् विसृज्य वै ।

दुद्रुवुः सर्वतः मार्गम् वासांसि जगृहे अच्युतः ॥ ३८ ॥


वसित्वा आत्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणः तथा ।

शेषाणि आदत्त गोपेभ्यः विसृज्य भुवि कानिचित् ॥ ३९ ॥


ततः तु वायकः प्रीतः तयोः वेषम् अकल्पयत् ।

विचित्र-वर्णैः चैलेयैः आकल्पैः अनुरूपतः ॥ ४० ॥


नाना-लक्षण-वेषाभ्याम् कृष्ण-रामौ विरेजतुः ।
स्व-लङ्कृतौ बाल-गजौ पर्वणि इव सित-इतऱौ ॥ ४१ ॥


तस्य प्रसन्नः भगवान् प्रादात् सा-रूप्यम् आत्मनः ।
श्रियं च परमाम् लोके बल-ऐश्वर्य-स्मृति-इन्द्रियम् ॥ ४२ ॥


ततः सुदाम्नः भवनम् मालाकारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥


तयोः आसनम् आनीय पाद्यम् च अर्घ्य-अर्हण-आदिभिः ।
पूजाम् स-अनुगयोः चक्रे स्रक्-ताम्बूल-अनुलेपनैः ॥ ४४ ॥


प्राह नः सार्थकम् जन्म पावितम् च कुलम् प्रभो ।
पितृ-देव-ऋषयः मह्यम् तुष्टाः हि आगमनेन वाम् ॥ ४५ ॥


भवन्तौ किल विश्वस्य जगतः कारणम् परम् ।
अवतीर्णौ इह अंशेन क्षेमाय च भवाय च ॥ ४६ ॥


न हि वाम् विषमा दृष्टिः सुहृदोः जगत्-आत्मनोः ।
समयोः सर्व-भूतेषु भजन्तम् भजतोः अपि ॥ ४७ ॥


तौ आज्ञापयताम् भृत्यम् किम् अहम् करवाणि वाम् ।
पुंसः अति-अनुग्रहः हि एषः भवद्‌भिः यत् नियुक्त्यते ॥ ४८ ॥


इति अभिप्रेत्य राजेन्द्र सुदामाः प्रीत-मानसः ।
शस्तैः सुगन्धैः कुसुमैः माला विरचिता ददौ ॥ ४९ ॥


ताभिः स्व-लङ्कृतौ प्रीतौ कृष्ण-रामौ स-अनुगौ ।
प्रणताय प्रपन्नाय ददतुः वरदौ वरान् ॥ ५० ॥


सः अपि वव्रे अचलाम् भक्तिम् तस्मिन् एव अखिल-आत्मनि ।
तत्-भक्तेषु च सौहार्दम् भूतेषु च दयाम् पराम् ॥ ५१ ॥


इति तस्मै वरम् दत्त्वा श्रियम् च अनुय-वर्धिनीम् ।
बलम् आयुः यशः कान्तिम् निर्जगाम सह-अग्रजः ॥ ५२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥

ஸ்கந்தம் 10: அத்யாயம் 40 (அக்ரூரர் ஸ்துதி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 40

श्री अक्रूरः उवाच –

नतः अस्मि अहम् त्वा अखिल-हेतु-हेतुम् ।

नारायणम् पूरुषम् आद्यम् अव्ययम् ॥ १ ॥

यत्-नाभि-जातात् अरविन्द-कोशात् ।

ब्रह्मा आविर्-आसीत् यतः एषः लोकः ॥


भूः तोयम् अग्निः पवनः खम् आदि: ।

महा-अन्-अज-आदि: मनः इन्द्रियाणि ॥

सर्व-इन्द्रिय-अर्थाः विबुधाः च सर्वे ।

ये हेतवः ते जगतः अङ्ग-भूताः ॥ २ ॥


न एते स्वरूपम् विदुः आत्मनः ते ।

हि अज-आदयः अन्-आत्मतया गृहीताः ॥

अजः अनुबद्धः सः गुणैः अ-जायाः ।

गुणात् परम् वेद न ते स्वरूपम् ॥ ३ ॥


त्वाम् योगिनः यजन्ति अध्या महा-पुरुषम् ईश्वरम् ।

साधि-आत्मम् साधि-भूतम् च साधि-दैवम् च साधवः ॥ ४ ॥


त्रय्या च विद्यया केचित् त्वाम् वै वैतानिकाः द्विजाः ।

यजन्ते विततैः यज्ञैः नाना-रूप-अमर-आख्यया ॥ ५ ॥


एके त्वा अखिल-कर्माणि संन्यस्य उपशमम् गताः ।

ज्ञानिनः ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् ॥ ६ ॥


अन्ये च संस्कृत-आत्मानः विधिना अभिहितेन ते ।

यजन्ति त्वत्-मयाः त्वाम् वै बहु-मूर्त्य् एक-मूर्तिकम् ॥ ७ ॥


त्वाम् एव अन्ये शिव-उक्तेन मार्गेण शिव-रूपिणम् ।

बहु-आचार्य-विभेदेन भगवन् समुपासते ॥ ८ ॥


सर्वे एव यजन्ति त्वाम् सर्व-देव-मय ईश्वरम् ।

ये अपि अन्य-देवता-भक्ताः यद्यपि अन्य-धियः प्रभो ॥ ९ ॥


यथा अद्रि-प्रभवाः नद्यः पर्जन्य-आपूरिताः प्रभो ।

विशन्ति सर्वतः सिन्धुम् तद्वत् त्वाम् गतयः अन्ततः ॥ १० ॥


सत्त्वम् रजः तमः इति भवतः प्रकृतेः गुणाः ।

तेषु हि प्राकृताः प्रोता: आ-ब्रह्म-स्थावर-आदयः ॥ ११ ॥


तुभ्यम् नमः अस्तु अविषक्त-दृष्टये ।

सर्व-आत्मने सर्व-धियाम् च साक्षिणे ॥

गुण-प्रवाहः अयम् अविद्यया कृतः ।

प्रवर्तते देव-नृ-तिर्यग्-आत्मसु ॥ १२ ॥


अग्निः मुखम् ते, अवनि: अङ्घ्रिः, ईक्षणम् सूर्यः ।

नभः नाभिः अथ दिशः श्रुतिः ॥

द्यौः कं, सुरेन्द्राः तव बाहवः, अर्णवाः कुक्षिः ।

मरुत् प्राण-बलम् प्रकल्पितम् ॥ १३ ॥


रोमाणि वृक्ष-औषधयः, शिरस्-उरुहाः ।

मेघाः परस्य अस्थि-नखानि, ते अद्रयः ॥

निमेषणम् रात्रि-अहनी, प्रजापतिः मेढ्रः तु ।

वृष्टिः तव वीर्यम् इष्यते ॥ १४ ॥


त्वयि अव्यय-आत्मन् पुरुषे प्रकल्पिताः ।

लोकाः स-पालाः बहु-जीव-सङ्कुलाः ॥

यथा जले संजिहते जल-औकसः अपि ।

उदुम्बरे वा मशकाः मनः-मये ॥ १५ ॥


यानि यानि इह रूपाणि क्रीडन-अर्थम् बिभर्षि हि ।

तैः अमृष्ट-शुचः लोकाः मुदा गायन्ति ते यशः ॥ १६ ॥


नमः कारणम्-अत्स्याय प्रलय-अब्धि-चराय च ।

हय-शीर्ष्णे नमः तुभ्यम् मधु-कैटभ-मृत्यवे ॥ १७ ॥


अकूपाराय बृहते नमः मन्दर-धारिणे ।

क्षित्-उद्धार-विहाराय नमः सूकर-मूर्तये ॥ १८ ॥


नमः ते अद्भुत-सिंहाय साधु-लोक-भय-अपह ।

वामनाय नमः तुभ्यम् क्रान्त-त्रिभुवनाय च ॥ १९ ॥


नमः भृगूणाम् पतये दृप्त-क्षत्र-वन-छिदे ।

नमः ते रघु-वर्याय रावण-अन्त-कराय च ॥ २० ॥


नमः ते वासुदेवाय, नमः सङ्कर्षणाय च ।

प्रद्युम्नाय अनिरुद्धाय सात्वताम् पतये नमः ॥ २१ ॥


नमः बुद्धाय शुद्धाय दैत्य-दानव-मोहिने ।

म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमः ते कल्कि-रूपिणे ॥ २२ ॥


भगवन् जीव-लोकः अयम् मोहितः तव मायया ।

अहम्-मम इति असत्-ग्रहः भ्राम्यते कर्म-वर्त्मसु ॥ २३ ॥


अहम् च आत्म-आत्मज-आगार-दारा-अर्थ-स्वजन-आदिषु ।

भ्रामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो ॥ २४ ॥


अनित्य-अनात्म-दुःखेषु विपर्यय-मतिः हि अहम् ।

द्वन्द्व-आरामः तमः-विष्टः न जाने त्वा आत्मनः प्रियम् ॥ २५ ॥


यथा अबुधः जलम् हित्वा प्रतिच्छन्नम् तत् उद्‍भवैः ।

अभ्येति मृगतृष्णाम् वै, तत्-वत्तु अहम् पराङ्मुखः ॥ २६ ॥


न उत्सहे अहम् कृपण-धीः काम-कर्म-हतम् मनः ।

रोद्धुम् प्रमाथिभिः च अक्षैः ह्रियमाणम् इतः ततः ॥ २७ ॥


सः अहम् तव अङ्घ्रि-उपगतः अस्मि असताम् दुरापम् ।

तत् च अपि अहम् भवत्-अनुग्रहे ईश मन्ये ॥

पुंसः भवेत् यः हि संसरण-अपवर्गः ।

त्वयि अब्ज-नाभ सद्-उपासनया मतिः स्यात् ॥ २८ ॥


नमः विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे ।

पुरुषे ईश-प्रधानाय ब्रह्मणे अनन्त-शक्तये ॥ २९ ॥


नमः ते वासुदेवाय सर्व-भूत-क्षयाय च ।

हृषीकेश नमः तुभ्यम् प्रपन्नम् पाहि माम् प्रभो ॥ ३० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 

संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम 

चत्वारिंशोऽध्यायः ॥ ४० ॥

ஸ்கந்தம் 10: அத்யாயம் 39 (அக்ரூரரின் எண்ணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரரின் எண்ணம்

ஸ்கந்தம் 10: அத்யாயம் 39

श्री शुक उवाच –
सुख-उपविष्टः पर्यङ्के राम-कृष्ण-उरु-मानितः
लेभे मनोरथान् सर्वान् यथि यान् सः चकार ॥ १ ॥

किम् अलभ्यम् भगवति प्रसन्ने श्री-निकेतने
तथापि तत्-पराः राजन् हि वाञ्छन्ति किञ्चन ॥ २ ॥

सायम्-तन-आशनम् कृत्वा भगवान् देवकी-सुतः
सुहृत्सु वृत्तम् कंसस्य पप्रच्छ अन्यत् चिकीर्षितम् ॥ ३ ॥

श्रीभगवान् उवाच –
तात सौम्य आगतः कच्चित् स्वागतम् भद्रम् अस्तु वः
अपि स्व ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥ ४ ॥

किम् नु नः कुशलम् पृच्छे एधमाने कुल-आमये
कंसे मातुल-नाम्नि अङ्ग स्वानाम् नः तत्-प्रजासु ॥ ५ ॥

अहो अस्मत् अभूत् भूरि पित्रोः वृजिनम् आर्ययोः
यत्-हेतोः पुत्र-मरणम् यत्-हेतोः बन्धनम् तयोः ॥ ६ ॥

दिष्ट्या अद्य दर्शनम् स्वानाम् मह्यम् वः सौम्य काङ्क्षितम्
सञ्जातम् वर्ण्यताम् तात तव आगमन-कारणम् ॥ ७ ॥

श्री शुक उवाच –
पृष्टः भगवता सर्वम् वर्णयामास माधवः
वैर-अनुबन्धम् यदुषु वसुदेव-वध-उद्यमम् ॥ ८ ॥

यत्-सन्देशः यत्-अर्थम् वा दूतः सम्प्रेषितः स्वयम्
यत्-उक्तम् नारदेन अस्य स्व-जन्म अनक-दुन्दुभेः ॥ ९ ॥

श्रुत्वा अक्रूर-वचः कृष्णः बलः पर-वीर-हा
प्रहस्य नन्दम् पितरम् राज्ञा आदिष्टम् विजज्ञतुः ॥ १० ॥


गोपान् समादिशत् सः अपि गृह्यताम् सर्व-गोरसः
उपायनानि गृह्णीध्वम् युज्यन्ताम् शकटानि ॥ ११ ॥

यास्यामः श्वः मधु-पुरीम् दास्यामः नृपतेः रसान्
द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदाः किल
एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले ॥ १२ ॥

गोप्यः ताः तत्-उपश्रुत्य बभूवुः व्यथिताः भृशम्
राम-कृष्णौ पुरीम् नेतुम् अक्रूरम् व्रजम् आगतम् ॥ १३ ॥

काश्चित् तत्-कृत-हृत्तापाः श्वास-अम्लान-मुख-श्रियः
स्रंसत्-दुर्द्दुकूल-वलय-केश-ग्रंथ्यः काश्चन ॥ १४ ॥

अन्याः तत्-अनुध्यान-निवृत्त-अशेष-वृत्तयः
अभ्यजानन् इमम् लोकम् आत्म-लोकम् गताः इव ॥ १५ ॥

स्मरन्त्यः अपराः शौरेः अनुराग-स्मित-इरिताः
हृदि-स्पृशः चित्र-पदाः गिरः संमुमुहुः स्त्रियः ॥ १६ ॥

गतिम् सुललिताम् चेष्टाम् स्निग्ध-हास-अवलोकनम्
शोक-अपहानि नर्माणि प्रोद्दाम-चरितानि ॥ १७ ॥

चिन्तयन्त्यः मुकुन्दस्य भीताः विरह-कातराः
समेताः सङ्घशः प्रोचुः अश्रु-मुख्यः अच्युत-आशयाः ॥ १८ ॥

श्री-गोप्यः ऊचुः
अहो विधातः तव क्वचित् दया
संयोज्य मैत्र्या प्रणयेन देहिनः
तान् अकृत-अर्थान् वियुनक्षि अ-पार्थकम्
विक्रीडितम् ते अर्भक-चेष्टितम् यथा ॥ १९ ॥

यः त्वम् प्रदर्श्य आसित-कुन्तल-आवृतम्
मुकुन्द-वक्त्रम् सुकपोलम् उन्नसम्
शोक-अपनोद-स्मित-लेश-सुन्दरम्
करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ २० ॥


क्रूरः त्वम् अक्रूर-समाख्यया स्म नः
चक्षुः हि दत्तम् हरसे बतः अज्ञवत्
येन एक-देशे अखिल-सर्ग-सौष्ठवम्
त्वदीयम् अद्राक्ष्म वयम् मधु-द्विषः ॥२१॥

नन्द-सूनुः क्षण-भङ्ग-सौहृदः
समीक्षते नः स्व-कृत-आतुराः बतः
विहाय गेहान् स्व-जनान् सुतान् पतीन्
तत्-दास्यम् अद्धा उपगताः नव-प्रियः ॥२२॥

सुखम् प्रभाता रजनी आशिषः
सत्याः बभूवुः पुर-योषिताम् ध्रुवम्
याः संप्रविष्टस्य मुखम् व्रज-स्वपतेः
पास्यन्ति अपाङ्ग-उत्कलित-स्मित-आसवम् ॥२३॥

तासाम् मुकुन्दः मधु-मञ्जु-भाषितैः
गृहीत-चित्तः परवान् मनस्व्य्-अपि
कथम् पुनः नः प्रतियास्यते अबलाः
ग्राम्याः स-लज्ज-स्मित-विभ्रमैः भ्रमन् ॥२४॥

अद्य ध्रुवम् तत्र दृशः भविष्यते
दाशार्ह-भोज-अन्धक-वृष्णि-सात्वताम्
महा-उत्सवः श्री-रमणम् गुण-आस्पदम्
द्रक्ष्यन्ति ये अध्वनि देवकी-सुतम् ॥२५॥

मैतद्विधस्य अ-करुणस्य नाम भूत्
अक्रूरः इति एतत् अतीव दारुणः
यः असौ अनाश्वास्य सुदुःखितम् जनम्
प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥२६॥

अनार्द्र-धीरः असौ समास्थितः रथम्
तम् अन्वमीय त्वरयन्ति दुर्-मदाः
गोपाः अनैः स्थविरैः उपेक्षितम्
दैवम् नः अद्य प्रतिकूलम् ईहते ॥२७॥

निवारयामः समुपेत्य माधवम्
किम् नः अकरिष्यन् कुल-वृद्ध-बान्धवाः
मुकुन्द-सङ्गात् निमिष-अर्ध-दुस्त्यजात्
दैवेन विध्वंसित-दीन-चेतसाम् ॥२८॥

यस्य अनुराग-ललित-स्मित-वल्गु-मन्त्र-
लीला-अवलोक-परिरम्भण-रास-गोष्ठाम्
नीताः स्म नः क्षणम् इव क्षणदा विना तम्
गोप्यः कथम् नु अतितरेम तमः दुरन्तम् ॥२९॥

यः अह्नः क्षये व्रजम् अनन्त-सखः परीतः
गोपैः विशन् खुर-रजः-छुरित-आलक-स्रक्
वेणुम् क्वणन् स्मित-कटाक्ष-निरीक्षणेन
चित्तम् क्षिणोति अमुम् ऋते नु कथम् भवेम ॥३०॥


श्रीशुक उवाच

एवं ब्रुवाणाः विरहातुराः भृशम्

व्रजस्त्रियः कृष्णविषक्तमानसाः

विसृज्य लज्जाम् रुरुदुः स्म सुस्वरम्

गोविन्द दामोदर माधव इति ॥३१॥


स्त्रीणाम् एवम् रुदन्तीनाम् उदिते सवितरि यथा

अक्रूरः च उदयामास कृतमैत्रः अदिकः रथम् ॥३२॥


गोपाः तम् अन्वसज्जन्त नन्दाद्याः शकटैः ततः

आदाय उपायनम् भूरि कुम्भान् गोरससम्भृतान् ॥३३॥


गोप्यः च दयितम् कृष्णम् अनुव्रज्य अनुरञ्जिताः

प्रत्यादेशम् भगवतः काङ्क्षन्त्यः च अवतस्थिरे ॥३४॥


ताः तथा तप्यतीः वीक्ष्य स्वप्रस्थाणे यदूत्तमः

सान्त्वयाम् आस सप्रेमैः आयास्ये इति दौत्यकैः ॥३५॥


यावत् आलक्ष्यते केतुः यावत् रेणुः रथस्य च

अनुप्रस्थापितात्मानः लेख्यानि इव उपलक्षिताः ॥३६॥


ताः निराशाः निववृतुः गोविन्दविनिवर्तने

विशोकाः अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥३७॥


भगवान् अपि सम्प्राप्तः राम अक्रूर युतः नृप

रथेन वायुवेगेन कालिन्दीम् अघनाशिनीम् ॥३८॥


तत्र उपस्पृश्य पानीयम् पीत्वा मृष्टम् मणिप्रभम्

वृक्षषण्डम् उपव्रज्य सरामः रथम् आविशत् ॥३९॥


अक्रूरः तौ उपामन्त्र्य निवेश्य च रथ उपरि

कालिन्द्याः ह्रदम् आगत्य स्नानम् विधिवत् आचरत् ॥४०॥


निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।
तौ एव ददृशे अक्रूरः राम-कृष्णौ समन्वितौ ॥ ४१ ॥

तौ रथस्थौ कथम् इह सुतौ अनक-दुन्दुभेः ।
तर्हि स्वित् स्यन्दने न स्तः इति उन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥

तत्र अपि च यथा पूर्वम् आसीनौ पुनः एव सः ।
न्यमज्जत् दर्शनम् यत् मे मृषा किम् सलिले तयोः ॥ ४३ ॥

भूयः तत्र अपि सः अद्राक्षीत् स्तूयमानम् मही-ईश्वरम् ।
सिद्ध-चारण-गन्धर्वैः असुरैः नत-कन्धरैः ॥ ४४ ॥

सहस्र-शिरसम् देवं सहस्र-फण-मौलिनम् ।
नील-अम्बरम् बिस-श्वेतम् शृङ्गैः श्वेतम् इव स्थितम् ॥ ४५ ॥

तस्य उत्सङ्गे घन-श्यामम् पीत-कौशेय-वाससम् ।
पुरुषम् चतुर्-भुजम् शान्तम् पद्म-पत्र-अरुण-ईक्षणम् ॥ ४६ ॥

चारु-प्रसन्न-वदनम् चारु-हास-निरीक्षणम् ।
सु-भ्रून्-नसम् चारु-कर्णम् सु-कपोल-अरुण-अधरम् ॥ ४७ ॥

प्रलम्ब-पीवर-भुजम् तुङ्ग-अंस-उरः-स्थल-श्रियम् ।
कम्बु-कण्ठम् निम्न-नाभिम् वलि-मत्-पल्लव-उदरम् ॥ ४८ ॥

बृहत्-कति-तट-श्रोणि-कर-भु-ऊरु-द्वय-अन्वितम् ।
चारु-जानु-युगम् चारु-जङ्घा-युगल-संयुतम् ॥ ४९ ॥

तुङ्ग-गुल्फ-अरुण-नख-व्रात-दीधितिभिः-वृतम् ।
नव-अङ्गुलि-अङ्गुष्ठ-दलैः विलसत्-पाद-पङ्कजम् ॥ ५० ॥


सुमह-अर्ह-मणि-व्रात-किरीट-कटक-अङ्गदैः ।
कटी-सूत्र-ब्रह्म-सूत्र-हार-नूपुर-कुण्डलैः ॥ ५१ ॥

भ्राजमानम् पद्म-करम् शङ्ख-चक्र-गदा-धरम् ।
श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभम् वन-मालिनम् ॥ ५२ ॥

सु-नन्द-नन्द-प्रमुखैः पर्षदैः सनक-आदिभिः ।
सुर-ईश्वरैः ब्रह्म-रुद्र-आद्यैः नवभिः च द्विज-उत्तमैः ॥ ५३ ॥

प्रह्लाद-नारद-वसु-प्रमुखैः भागवत-उत्तमैः ।
स्तूयमानम् पृथक्-भावैः वचोभिः अमल-आत्मभिः ॥ ५४ ॥

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्या इलया उर्जया ।
विद्यया अविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥

विलोक्य सुभृशम् प्रीतः भक्त्या परमया युतः ।
हृष्यत्-तनु-उरुः भाव-परिक्लिन्न-आत्म-लोचनः ॥ ५६ ॥

गिरा गद्गदया अस्तोषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नि अवहितः कृत-अञ्जलि-पुटः शनैः ॥ ५७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोन्चत्वारिंशोऽध्यायः ॥ ३९ ॥