Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 38 (அக்ரூரர் பிருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் பிருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 38

श्री शुक उवाच –
अक्रूरः अपि च ताम् रात्रिम् मधुपुर्याम् महामतिः ।
उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ १ ॥

गच्छन् पथि महाभागः भगवति अम्बुज-ईक्षणे ।
भक्तिम् पराम् उपगतः एवम् एतत् अचिन्तयत् ॥ २ ॥

किम् मया आचरितम् भद्रम् किम् तप्तम् परमम् तपः ।
किम् वा अथ अपि अर्हते दत्तम् यत् द्रक्ष्यामि अद्य केशवम् ॥ ३ ॥

मम एतत् दुर्लभम् मन्ये उत्तम-श्लोक-दर्शनम् ।
विषय-आत्मनः यथा ब्रह्म-कीर्तनम् शूद्र-जन्मनः ॥ ४ ॥

मा एवम् मम अधमस्य अपि स्यात् एव अच्युत-दर्शनम् ।
ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन ॥ ५ ॥

मम आद्य-अङ्गलम् नष्टम् फलवान् च एव मे भवः ।
यत् नमस्ये भगवतः योगि-ध्येय-अङ्घ्रि-पङ्कजम् ॥ ६ ॥

कंसः बत आद्या अक्रत् मे अति-अनुग्रहम् ।
द्रक्ष्ये अङ्घ्रि-पद्मम् प्रहितः अमुना हरेः ॥
कृत-अवतारस्य दुरत्ययम् तमः ।
पूर्वे अतरण् यत् नख-मण्डल-त्विषा ॥ ७ ॥

यत् अर्चितम् ब्रह्म-भव-आदिभिः सुरैः ।
श्रिया च देव्या मुनिभिः स-सात्वतैः ॥
गो-चारणाय अनुचरैः चरत् वने ।
यत् गोपिकानाम् कुच-कुङ्कुम-अङ्कितम् ॥ ८ ॥

द्रक्ष्यामि नूनम् सु-कपोल-नासिकम् ।
स्मित-अवलोक-अरुण-कञ्ज-लोचनम् ॥
मुखम् मुकुन्दस्य गुड-आलक-आवृतम् ।
प्रदक्षिणम् मे प्रचरन्ति वै मृगाः ॥ ९ ॥

अपि अद्य विष्णोः मनुजत्वम् ईयुषः ।
भार-अवताराय भुवः निज-इच्छया ॥
लावण्य-धाम्नः भविता उपलम्भनम् ।
मह्यम् न न स्यात् फलम् अञ्जसा दृशः ॥ १० ॥

यः ईक्षित-अहम्-रहितः अपि असत्-सतः ।
स्व-तेजसा अपास्त-तमः अभिदा-अभ्रमः ॥
स्व-मायया आत्मन् रचितैः तत्-ईक्षया ।
प्राण-अक्ष-धीभिः सदनेषु अ‍भीयते ॥ ११ ॥

यस्मिन् अखिल-आमीव-भिः सु-मङ्गलैः ।
वाचः विमिश्राः गुण-कर्म-जन्मभिः ॥
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् ।
याः तत्-विरक्ताः शव-शोभनाः मताः ॥ १२ ॥

सः च अवतीर्णः किल सात्वत-आन्वये ।
स्व-सेतु-पाल-अमर-वर्य-शर्म-कृत् ॥
यशः वितन्वन् व्रज-आस्त ईश्वरः ।
गायन्ति देवा यत् अशेष-मङ्गलम् ॥ १३ ॥

तम् तु अद्य नूनम् महताम् गतिम् गुरुम् ।
त्रै-लोक्य-कान्तम् दृशि-मत्-महोत्सवम् ॥
रूपम् दधानम् श्रियः ईप्सित-आस्पदम् ।
द्रक्ष्ये मम आसन्न-उषसः सु-दर्शनाः ॥ १४ ॥

अथ अवरूढः सपदि ईशयः रथात् ।
प्रधान-पुंसः चरणम् स्व-लभ्दये ॥
धिया धृतम् योगिभिः अपि अहम् ध्रुवम् ।
नमस्य आभ्याम् च सखीन् वन-औकसः ॥ १५ ॥

अपि अङ्घ्रि-मूले पतितस्य मे विभुः ।
शिरसि अधास्यन् निज-हस्त-पङ्कजम् ॥
दत्त-अभयम् काल-भुज-अङ्ग-रंहसा ।
प्रोद्वेजितानाम् शरण-ईषिणाम् नृणाम् ॥ १६ ॥

समर्हणम् यत्र निधाय कौशिकः ।
तथा बलिः च अपि जगत्-त्रय-इन्द्रताम् ॥
यत् वा विहारे व्रज-योषिताम् श्रमम् ।
स्पर्शेन सौगन्धिक-गन्धि अपानुदत् ॥ १७ ॥

न मयि उपैष्यति अरि-बुद्धिम् अच्युतः ।
कंसस्य दूतः प्रहितः अपि विश्व-दृक् ॥
यः अन्तः बहिः चेतसः एतत् ईहितम् ।
क्षेत्रज्ञः ईक्षति अमलेन चक्षुषा ॥ १८ ॥

अपि अङ्घ्रि-मूले अवहितम् कृत-अञ्जलिम् ।
माम् ईक्षिता सस्मितम् आर्द्रया दृशा ॥
सपदि अप-ध्वस्त-समस्त-किल्बिषः ।
वोढा मुदम् वीत-विशङ्कः ऊर्जिताम् ॥ १९ ॥

सुहृत्-तमम् ज्ञातिम् अनन्य-दैवतम् ।
दोर्-भ्याम् बृहद्-भ्याम् परिरप्स्यते अथ माम् ॥
आत्मा हि तीर्थी-क्रियते तदा एव मे ।
बन्धः च कर्म-आत्मकः उच्छ्वसिति यतः ॥ २० ॥

लब्ध्वा-अङ्ग-सङ्गम् प्रणतम् कृत-अञ्जलिम् ।
माम् वक्ष्यते अक्रूर तते इति उरु-श्रवाः ॥
तदा वयम् जन्म-भृतः महीयसा ।
न एव आदृतः यः धिक् अमुष्य जन्म तत् ॥ २१ ॥

न तस्य कश्चित् दयितः सुहृत्-तमः ।
न च अप्रियः द्वेष्यः उपेक्ष्यः एव वा ॥
तथा अपि भक्तान् भजते यथा तथा ।
सुर-द्रुमः यत्-वत् उपाश्रितः अर्थ-दः ॥ २२ ॥

किञ्च अग्रजः माम् अवनतम् यदू-उत्तमः ।
स्मयन् परिष्वज्य गृहीत-अञ्जलौ ॥
गृहम् प्रवेश्य आप्त-समस्त-सत्कृतम् ।
सम्प्रक्ष्यते कंस-कृतम् स्व-बन्धुषु ॥ २३ ॥

श्री-शुकः उवाच —
इति सञ्चिन्तयन् कृष्णम् श्वफल्क-तनयः अध्वनि ।
रथेन गो-कुलम् प्राप्तः सूर्यः च अस्त-गिरिम् नृप ॥ २४ ॥

पदानि तस्य अखिल-लोक-पाल-
किरीट-जुष्ट-अमल-पाद-रेणोः ।
ददर्श गोष्ठे क्षिति-कौतुकानि ।
विलक्षितानि अब्ज-यव-अङ्कुश-आद्यैः ॥ २५ ॥

तत्-दर्शन-आह्लाद-विवृद्ध-सम्भ्रमः ।
प्रेम्णा ऊर्ध्व-रोम अश्रु-कलाकुल-ईक्षणः ॥
रथात् अवस्कन्द्य सः तेषु अचेष्टत ।
प्रभोः अमूनि अङ्घ्रि-रजांसि अहो इति ॥ २६ ॥

देह-अम्भृताम् इयान्-अर्थः हित्वा दम्भम् भियम् शुचम् ।
सन्देशात् यः हरेः लिङ्गम् दर्शन-श्रवण-आदिभिः ॥ २७ ॥

ददर्श कृष्णम् रामम् च व्रजे गो-दोहनम् गतौ ।
पीत-नील-अम्बर-धरौ शरद्-अम्बु-रुह-ईक्षणौ ॥ २८ ॥

किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ ।
सुमुखौ सुन्दर-वरौ बल- द्वि-रद-विक्रमौ ॥ २९ ॥

ध्वज-वज्र-अङ्कुश-अम्भोजैः चिह्नितैः अङ्घ्रिभिः व्रजम् ।
शोभयन्तौ महात्मानौ अनुक्रोश-स्मित-ईक्षणौ ॥ ३० ॥

उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ ।
पुण्य-गन्ध-अनुलिप्त-अङ्गौ स्नातौ विरज-वाससौ ॥ ३१ ॥

प्रधान-पुरुषौ आद्यौ जगत्-हेतू जगत्-पती ।
अवतीर्णौ जगति अर्थे स्व-अंशेन बल-केशवौ ॥ ३२ ॥

दिशः वि-तिमिराः राजन् कुर्वाणौ प्रभया स्वया ।
यथा मारकतः शैलः रौप्यः च कनक-आचितौ ॥ ३३ ॥

रथात् तूर्णम् अवप्लुत्य सः अक्रूरः स्नेह-विह्वलः ।
पपात चरण-उपान्ते दण्डवत् राम-कृष्णयोः ॥ ३४ ॥

भगवत्-दर्शन-आह्लाद-बाष्प-पर्याकुल-ईक्षणः ।
पुलक-चित-अङ्गः औत्कण्ठ्यात् स्व-अख्याने न अशकन् नृप ॥ ३५ ॥

भगवान् तम् अभिप्रेत्य रथ-अङ्ग-अङ्कित-पाणिना ।
परिरेभे अभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ ३६ ॥

सङ्कर्षणः च प्रणतम् उपगुह्य महा-मनाः ।
गृहीत्वा पाणिना पाणी अनयत् स-अनुजः गृहम् ॥ ३७ ॥

पृष्ट्वा अथ स्वागतं तस्मै निवेद्य च वर-आसनम् ।
प्रक्षाल्य विधिवत् पादौ मधु-पर्क-अर्हणम् आहरत् ॥ ३८ ॥

निवेद्य गां च अतिथये संवाह्य श्रान्तम् आदृतः ।
अन्नम् बहु-गुणम् मेध्यम् श्रद्धया उपाहरत् विभुः ॥ ३९ ॥

तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् ।
मख-वासैः गन्ध-माल्यैः पराम् प्रीतिम् व्यधात् पुनः ॥ ४० ॥

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौनपाला इव अवयः ॥ ४१ ॥

य: अवधी: स्व-स्वसुः तोकान् क्रोशन्त्याः असुतृप् खलः ।
किं नु स्वित् तत् प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥

इत्थं सूनृतया वाचा नन्देन सुसभाजित: ।
अक्रूर: परिपृष्टेन जहौ अध्व-परिश्रमम् ॥ ४३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम 
अष्टत्रिंशोऽध्यायः ॥ ३८ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 37 (கேசீ மற்றும் வ்யோமனின் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கேசீ மற்றும் வ்யோமனின் வதம்

ஸ்கந்தம் 10: அத்யாயம் 37

श्री शुक उवाच
केशी तु कंस-प्रहितः खुरैः महीम्
महाहयः निर्जरयन् मनः-जवः ।
सटा-अवधूत-अभ्र-विमान-सङ्कुलम्
कुर्वन् नभः हेषित-भीषित-अखिलः ॥ 1 ॥


विशाल-नेत्रः विकट-आस्य-कोटरः
बृहद्-गलः नील-महाम्बुद-उपमः ।
दुराशयः कंस-हितम् चिकीर्षुः
व्रजम् स नन्दस्य जगाम कम्पयन् ॥ 2 ॥

तम् त्रासयन्तम् भगवान् स्व-गोकुलम्
तत्-हेषितैः वाल-विघूर्णित-अम्बुदम् ।
आत्मानम् आजौ मृगयन्तम् अग्रणीः
उपाह्वयत् सः व्यनदत् मृगेन्द्रवत् ॥ 3 ॥

सः तम् निशाम्य अभिमुखः मखेन खम्
पिबन् इव अभ्यद्रवत् अत्य-अमर्षणः ।
जघान पद्‍भ्याम् अरविन्द-लोचनम्
दुरासदः चण्ड-जवः दुरत्ययः ॥ 4 ॥

तत् वञ्चयित्वा तम् अधोक्षजः रुषा
प्रगृह्य दोर्भ्याम् परिविध्य पादयोः ।
सावज्ञम् उत्सृज्य धनुः-शत-अन्तरे
यथा उरगम् तार्क्ष्य-सुतः व्यवस्थितः ॥ 5 ॥

सः लब्ध-संज्ञः पुनः उत्थितः रुषा
व्यादाय केशी तरसा आपतत् हरिम् ।
सः अपि अस्य वक्त्रे भुजम् उत्तरम् स्मयन्
प्रवेशयामास यथा उरगम् बिले ॥ 6 ॥

दन्ताः निपेतुः भगवत्-भुज-स्पृशः
ते केशिनः तप्त-मयः-स्पृशः यथा ।
बाहुः च तत्-देहगतः महा-आत्मनः
यथा आमयः संववृधे उपेक्षितः ॥ 7 ॥

समेधमानेन सः कृष्ण-बाहुना
निरुद्ध-वायुः चरणान् च विक्षिपन् ।
प्रस्विन्न-गात्रः परिवृत्त-लोचनः
पपात लेण्डम् विसृजन् क्षितौ व्यसुः ॥ 8 ॥

तत्-देहतः कर्कटिका-फल-उपमात्
व्यसुः अपाकृष्य भुजम् महा-भुजः ।
अविस्मितः अयत्न-हत-अरिः उत्स्मयैः
प्रसून-वर्षैः दिविषद्‍भिः ईडितः ॥ 9 ॥

देव-ऋषिः उपसङ्गम्य भागवत-प्रवरः नृप
कृष्णम् अक्लिष्ट-कर्माणम् रहस्य एतत् अभाषत ॥ 10 ॥

कृष्ण कृष्ण-अप्रमेय-आत्मन् योगेश जगत्-ईश्वर ।
वासुदेव-अखिल-आवास सात्वताम् प्रवर प्रभो ॥ 11 ॥

त्वम् आत्मा सर्व-भूतानाम् एकः ज्योतिः इव ऐधसाम् ।
गूढः गुहा-आशयः साक्षी महा-पुरुषः ईश्वरः ॥ 12 ॥

आत्मना आत्म-आश्रयः पूर्वम् मायया ससृजे गुणान् ।
तैः इदम् सत्य-सङ्कल्पः सृजसि अच्युत अवसी ईश्वरः ॥ 13 ॥

सः त्वम् भूधर-भूतानाम् दैत्य-प्रमथ-रक्षसाम् ।
अवतीर्णः विनाशाय सेतूनाम् रक्षणाय च ॥ 14 ॥

दिष्ट्या ते निहतः दैत्यः लीलया अयम् हय-आकृतिः ।
यस्य हेषित-सन्त्रस्ताः त्यजन्ति अनिमिषाः दिवम् ॥ 15 ॥

चाणूरम् मुष्टिकम् च एव मल्लान् अन्यान् च हस्तिनम् ।
कंसम् च निहतम् द्रक्ष्ये परश्वः अहनि ते विभो ॥ 16 ॥

तस्य अनु शङ्ख-यवन-मुराणाम् नरकस्य च ।
पारिजात-अपहरणम् इन्द्रस्य च पराजयम् ॥ 17 ॥

उद्वाहम् वीर-कन्यानाम् वीर्य-शुल्क-आदि-लक्षणम् ।
नृगस्य मोक्षणम् पापात् द्वारकायाम् जगत्-पते ॥ 18 ॥

स्यमन्तकस्य च मणेः आदानम् सह भार्यया ।
मृत-पुत्र-प्रदानम् च ब्राह्मणस्य स्व-धामतः ॥ 19 ॥

पौण्ड्रकस्य वधम् पश्चात् काशि-पुर्याः च दीपनम् ।
दन्तवक्रस्य निधनम् चैद्यस्य च महा-क्रतौ ॥ 20 ॥

यानि च अन्यानि वीर्याणि द्वारका-आवासन् भवान् ।
कर्ता द्रक्ष्यामि अहं तानि गेयानि कविभिः भुवि ॥ 21 ॥

अथ ते काल-रूपस्य क्षपयिष्णोः अमुष्य वै ।
अक्षौहिणीनाम् निधनम् द्रक्ष्यामि अर्जुन-सारथेः ॥ 22 ॥

विशुद्ध-विज्ञान-घनम् स्व-संस्थया
समाप्त-सर्व-अर्थम् अमोघ-वाञ्छितम् ।
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहम् भगवन्तम् ईमहि ॥ 23 ॥

त्वाम् ईश्वरम् स्व-आश्रयम् आत्म-मायया
विनिर्मित-अशेष-विशेष-कल्पनम् ।
क्रीडा-अर्थम् अद्य-आत्त-मनुष्य-विग्रहम्
नतः अस्मि धुर्यम् यदु-वृष्णि-सात्वताम् ॥ 24 ॥

श्री-शुकः उवाच —
एवम् यदु-पतिम् कृष्णम् भागवत-प्रवरः मुनिः ।
प्रणिपत्य अभ्यनुज्ञातः ययौ तत्-दर्शन-उत्सवः ॥ 25 ॥

भगवान् अपि गोविन्दः हत्वा केशिनम् आहवे ।
पशून् पालयत् पालैः प्रीतैः व्रज-सुख-आवहः ॥ 26 ॥

एकदा ते पशून् पालाः चारयन्तः अद्रि-सानुषु ।
चक्रुः निलायन-क्रीडाम् चोर-पाल-आपदेशतः ॥ 27 ॥

तत्र आसन् कतिचित् चोराः पालाः च कतिकिन् नृप ।
मेषायिताः च तत्र ऐके विजह्रुः अकुतः-भयाः ॥ 28 ॥

मय-पुत्रः महा-मायः व्योमः गोपाल-वेष-धृक् ।
मेषायितान् अपोवाह प्रायः चोरायितः बहून् ॥ 29 ॥
 
गिरि-दर्याम् विनिक्षिप्य नीतम् नीतम् महा-असुरः ।
शिलया पिदधे द्वारम् चतुः-पञ्च अवशेषिताः ॥ 30 ॥

तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् ।
गोपान् नयन्तम् जग्राह वृकं हरिः इव औजसा ॥ 31 ॥

स निजम् रूपम् आस्थाय गिरि-इन्द्र-सदृशं बली ।
इच्छन् विमोक्तुम् आत्मानम् न अशक्नोत् ग्रहण-अतुरः ॥ 32 ॥

तम् निगृह्य अच्युतः दोर्भ्यां पातयित्वा मही-तले ।
पश्यताम् दिवि देवानाम् पशु-मारम् अमारयत् ॥ 33 ॥

गुहा-अपिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।
स्तूयमानः सुरैः गोपैः प्रविवेश स्व-गोकुलम् ॥ 34 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम 
सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 36 (அரிஷ்டன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அரிஷ்டன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 36

श्री-शुकः उवाच –
अथ तर्हि आगतः गोष्ठम् अरिष्टः वृषभ-ासुरः ।
महीं महाककुत्-कायः कम्पयन् खुर-विक्षताम् ॥ 1 ॥

रम्भमाणः खरतरम् पदा च विलिखन् महीम् ।
उद्यम्य पुच्छम् वप्राणि विषाण-अग्रेण च उद्धरन् ॥ 2 ॥

किञ्चित् किञ्चित् शकृत् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ।
यस्य निर्ह्रादितेन अङ्ग निष्ठुरेण गवाम् नृणाम् ॥ 3 ॥

पतन्ति अकालतः गर्भाः स्रवन्ति स्म भयेन वै ।
निर्विशन्ति घनाः यस्य ककुदि अचल-शङ्कया ॥ 4 ॥

तम् तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यः गोपाः च तत्रसुः ।
पशवः दुद्रुवुः भीता: राजन् सन्त्यज्य गोकुलम् ॥ 5 ॥

कृष्ण कृष्ण इति ते सर्वे गोविन्दम् शरणम् ययुः ।
भगवान् अपि तत् वीक्ष्य गोकुलम् भय-विद्रुतम् ॥ 6 ॥

मा भैष्ट इति गिरा आश्वास्य वृष-असुरम् उपाह्वयत् ।
गोपालैः पशुभिः मन्द त्रासितैः किम् असत्तम ॥ 7 ॥

बल-दर्प-हा अहम् दुष्टानाम् त्वद्-विदानाम् दुरात्मनाम् ।
इति आस्फोट्य अच्युतः अरिष्टम् तल-शब्देन कोपयन् ॥ 8 ॥

सख्युः अंसे भुज-अभोगम् प्रसार्य आवस्थितः हरिः ।
सः अपि एवम् कोपितः अरिष्टः खुरेण अवनिम् उल्लिखन् ।
उद्यत-पुच्छ-भ्रमत्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ 9 ॥

अग्र-न्यस्त-विषाण-अग्रः स्तब्ध-असृक्-लोचनः अच्युतम् ।
कटाक्षिप्य आद्रवत् तूर्णम् इन्द्र-मुक्तः अशनिः यथा ॥ 10 ॥

गृहीत्वा शृङ्गयोः तम् वा अष्टादश पदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रतिगजम् यथा ॥11॥

सः अपविद्धः भगवता पुनः उत्थाय सत्वरः ।
आपतत् स्विन्न-सर्व-अङ्गः निःश्वसन् क्रोध-मूर्च्छितः ॥12॥

तम् आपतन्तम् सः निगृह्य शृङ्गयोः ।
पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथा आर्द्रम् अम्बरम् ।
कृत्वा विषाणेन जघान सः अपतत् ॥13॥

असृक् वमन् मूत्र-शकृत् समुत्सृजन् ।
क्षिपन् च पादान् अनवस्थित-ईक्षणः ।
जगाम कृच्छ्रम् नि:ऋतेः अर्थ क्षयम् ।
पुष्पैः किरन्तः हरिम् ईडिरे सुराः ॥14॥

एवम् कुकुद्मिनम् हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठम् सबलः गोपीनाम् नयन-उत्सवः ॥15॥

अरिष्टे निहते दैत्ये कृष्णेन अद्भुत-कर्मणा ।
कंसाय अथ आह भगवान् नारदः देव-दर्शनः ॥16॥

यशोदायाः सुताम् कन्याम् देवक्याः कृष्णम् एव च ।
रामम् च रोहिणी-पुत्रम् वसुदेवेन बिभ्यता ॥17॥

न्यस्तौ स्व-मित्रे नन्दे वै याभ्याम् ते पुरुषाः हताः ।
निशम्य तत् भोज-पतिः कोपात् प्रचलित-इन्द्रियः ॥18॥

निशातमसिम् आदत्त वसुदेव-जिघांसया ।
निवारितः नारदेन तत्-सुतौ मृत्युम् आत्मनः ॥19॥

ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया ।
प्रतियाते तु देवर्षौ कंसः आभाष्य केशिनम् ॥20॥

प्रेषयामास हन्येताम् भवता राम-केशवौ ।
ततः मुष्टिक-चाणूर-शल-तोशलक-आदिकान् ॥21॥

अमात्यान् हस्तिपान् च एव समाहूय आह भोज-राट् ।
भो भो निशम्यताम् एतत् वीर-चाणूर-मुष्टिकौ ॥22॥

नन्द-व्रजे किल आसाते सुतौ अनक-दुन्दुभेः ।
राम-कृष्णौ ततः मह्यम् मृत्युः किल निदर्शितः ॥23॥

भवद्‌भ्याम् इह सम्प्राप्तौ हन्येताम् मल्ल-लीलया ।
मञ्चाः क्रियन्ताम् विविधाः मल्ल-रङ्ग-परिश्रिताः ।
पौराः जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥24॥

महामात्र त्वया भद्र रङ्ग-द्वारि उपनियताम् ।
द्विपः कुवलयापीडः जहि तेन मम-आहितौ ॥25॥

आरभ्यताम् धनुः-यागः चतुर्दश्याम् यथा-विधि ।
विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे ॥26॥

इति आज्ञाप्य अर्थ-तन्त्र-ज्ञः आहूय यदु-पुङ्गवम् ।
गृहीत्वा पाणिना पाणिम् ततः अक्रूरम् उवाच ह ॥27॥

भो भो दानपते मह्यम् क्रियताम् मैत्रम् आदृतः ।
न अन्यः त्वत्तः हिततमः विद्यते भोज-वृष्णिषु ॥28॥

अतः त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् ।
यथा इन्द्रः विष्णुम् आश्रित्य स्व-अर्थम् अध्यगमत् विभुः ॥29॥

गच्छ नन्द-व्रजम् तत्र सुतौ अनक-दुन्दुभेः ।
आसाते तौ इह आनेन रथेन आनय मा चिरम् ॥30॥

निसृष्टः किल मे मृत्युः दैवैः वैकुण्ठ-संश्रयैः ।
तौ आनय समम् गोपैः नन्द-आद्यैः स-आभ्युपायनैः ॥३१॥

घातयिष्ये इह आनीतौ काल-कल्पेन हस्तिना ।
यदि मुक्तौ ततः मल्लैः घातये वैद्युत-उपमैः ॥३२॥

तयोः निहतयोः तप्तान् वसुदेव-पुरोगमान् ।
तत्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥३३॥

उग्रसेनम् च पितरम् स्थविरम् राज्य-कामुकम् ।
तत्-भ्रातरम् देवकम् च ये च अन्ये विद्विषः मम ॥३४॥

ततः च एषा मही मित्र भवित्री नष्ट-कण्टका ।
जरासन्धः मम गुरुः द्विविदः दयितः सखा ॥३५॥

शम्बरः नरकः बाणः मयि एव कृत-सौहृदाः ।
तैः अहम् सुर-पक्षीयान् हत्वा भोक्ष्ये महीम् नृपान् ॥३६॥

एतत् ज्ञात्वा आनय क्षिप्रं राम-कृष्णौ इह अर्भकौ ।
धनुः-मख-निरीक्ष-अर्थम् द्रष्टुम् यदु-पुर-श्रियम् ॥३७॥

श्रीअक्रूर उवाच
राजन् मनीषितम् सध्र्यक् तव स्व-अवद्य-मार्जनम् ।
सिद्धि-असिद्ध्योः समम् कुर्यात् दैवम् हि फल-साधनम् ॥३८॥

मनोरथान् करोति उच्चैः जनः दैव-हतान् अपि ।
युज्यते हर्ष-शोक-आभ्याम् तथापि आज्ञाम् करोमि ते ॥३९॥

श्रीशुक उवाच
एवम् आदिश्य च अक्रूरम् मन्त्रिणः च विषृज्य सः ।
प्रविवेश गृहम् कंसः तथा अक्रूरः स्वम् आलयम् ॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम 
षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 35 (கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள். - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 35

श्री शुक उवाच
गोप्यः कृष्णे वनम् याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यः निन्युः दुःखेन वासरान् ॥ 1 ॥

श्री गोप्यः ऊचुः
वाम-बाहु-कृत-वाम-कपोलः
वल्गित-भ्रुः अधर-अर्पित-वेणुम् ।
कोमल-अङ्गुलिभिः आश्रित-मार्गम्
गोप्यः ईरयति यत्र मुकुन्दः ॥ 2 ॥

व्योम-यान-वनिताः सह सिद्धैः
विस्मिताः तत् उपधार्य सलज्जाः ।
काम-मार्गण-समर्पित-चित्ताः
कश्मलम् ययुः अपस्मृत-नीव्यः ॥ 3 ॥

हन्त चित्रम् अबलाः शृणुते इदम्
हार-हासः उरसि स्थिर-विद्युत् ।
नन्द-सूनुः अयम् आर्त-जनानाम्
नर्मदः यर्हि कूजित-वेणुः ॥ 4 ॥

वृन्दशः व्रज-वृषाः मृग-गावः
वेणु-वाद्य-हृत-चेतसः आरात् ।
दन्त-दष्ट-कवलाः धृत-कर्णाः
निद्रिताः लिखित-चित्रम् इव आसन् ॥ 5 ॥

बर्हिण-स्तबक-धातु-पलाशैः
बद्ध-मल्ल-परि-बर्ह-विडम्बः ।
कर्हिचित् सबलः आलिः सः गोपैः
गाः समाह्वयति यत्र मुकुन्दः ॥ 6 ॥

तर्हि भग्न-गतयः सरितः वै
तत्-पद-अम्बुज-रजः-अनिल-नीतम् ।
स्पृहयतीः वयम् इव अबहु-पुण्याः
प्रेम-वेपित-भुजाः स्तिमित-आपः ॥ 7 ॥

अनुचरैः समनुवर्णित-वीर्यः
आदि-पुरुषः इव अचल-भूतिः ।
वन-चरः गिरि-तटेषु चरन्तीः
वेणुना आह्वयति गाः सः यदा हि ॥ 8 ॥

वन-लताः तरवः आत्मनि विष्णुम्
व्यञ्जयन्त्यः इव पुष्प-फल-आढ्याः ।
प्रणत-भार-विटपाः मधु-धाराः
प्रेम-हृष्ट-तनवः ससृजुः स्म ॥ 9 ॥

दर्शनीय-तिलकः वन-मालः
दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।
अलि-कुलैः अलघु-गीत-अभीष्टम्
आद्रियन् यर्हि सन्धित-वेणुः ॥ 10 ॥

सरसि सारस-हंस-विहङ्गाः
चारु-गीत-हृत-चेतसः एत्य ।
हरिम् उपासते ते यत-चित्ताः
हन्त मीलित-दृशः धृत-मौनाः ॥ 11 ॥

सह-बलः स्रक्-अवतंस-विलासः
सानुषु क्षिति-भृतः व्रज-देव्यः ।
हर्षयन् यर्हि वेणु-रवेण
जात-हर्षः उपरम्भति विश्वम् ॥ 12 ॥

महत्-अतिक्रमण-शङ्कित-चेताः
मन्द-मन्दम् अनु-गर्जति मेघः ।
सुहृदम् अभ्यवर्षत् सुमनोभिः
छायया च विदधत् प्रतपत्रम् ॥ 13 ॥

विविध-गोप-चरणेषु विदग्धः
वेणु-वाद्यः उरुधा निज-शिक्षाः ।
तव सुतः सति यदा अधर-बिम्बे
दत्त-वेणुः अनयत् स्वर-जातीः ॥ 14 ॥

सवन-शः तत् उपधार्य सुर-ईशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवयः आनत-कन्धर-चित्ताः
कश्मलम् ययुः अनिश्चित-तत्त्वाः ॥ 15 ॥

निज-पद-अब्ज-दलैः ध्वज-वज्र-
नीरज-अङ्कुश-विचित्र-ललामैः ।
व्रज-भुवः शमयन् खुर-तोदम्
वर्ष्म-धुर्य-गति-रीडित-वेणुः ॥ 16 ॥

व्रजति तेन वयम् स-विलास
वीक्षण-अर्पित-मनः-भव-वेगाः ।
कुज-गतिम् गमिता न विदामः
कश्मलेन कबरम् वसनम् वा ॥ 17 ॥

मणि-धरः क्वचित् आगणयन् गाः
मालया दयित-गन्ध-तुलस्याः ।
प्रणयिनः अनुचरस्य कदा-अंसे
प्रक्षिपन् भुजम् अगायत यत्र ॥ 18 ॥

क्वणित-वेणु-रव-वञ्चित-चित्ताः
कृष्णम् अन्वसत कृष्ण-गृहिण्यः ।
गुण-गण-अर्णम् अनुगत्य हरिण्यः
गोपिकाः इव विमुक्त-गृह-आशाः ॥ 19 ॥

कुन्द-दाम-कृत-कौतुक-वेषः
गोप-गोधन-वृतः यमुनायाम् ।
नन्द-सूनुः अनघे तव वत्सः
नर्मदः प्रणयिनाम् विजहार ॥ 20 ॥

मन्द-वायुः उपवाति अनुकूलम्
मानयन् मलयज-स्पर्शेन ।
वन्दिनः तम् उप-देव-गणाः ये
वाद्य-गीत-बलिभिः परिवव्रुः ॥ 21 ॥

वत्सलः व्रज-गवाम् यद्-अगध्रः
वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गोधनम् उपोह्य दिन-अन्ते
गीत-वेणुः अनु-गेडित-कीर्तिः ॥ 22 ॥

उत्सवम् श्रमरुचा अपि दृशीनाम्
उन्नयन् खुर-रजः-छुरित-स्रक् ।
दित्सया इति सुहृदाम् आशिषः एषः
देवकी-जठर-भूः उडु-राजः ॥ 23 ॥

मद-विघूर्णित-लोचनः ईषत्-
मानदः स्व-सुहृदाम् वन-माली ।
बदर-पाण्डु-वदनः मृदु-गण्डम्
मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ 24 ॥

यदु-पतिः द्विरद-राज-विहारः
यामिनी-पतिः इव एषः दिन-अन्ते ।
मुदित-वक्त्रः उपयाति दुरन्तम्
मोचयन् व्रज-गवाम् दिन-तापम् ॥ 25 ॥

श्री-शुकः उवाच –
एवम् व्रज-स्त्रियः राजन् कृष्ण-लीलाः अनु गायतीः ।
रेमिरे अहःसु तत्-चित्ताः तत्-मनस्काः महोदयाः ॥ 26 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां 
गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

ஸ்கந்தம் 10: அத்யாயம் 34 (கண்ணன் நந்தகோபரை காப்பாற்றினான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் நந்தகோபரை காப்பாற்றினான்

ஸ்கந்தம் 10: அத்யாயம் 34

श्री-शुकः उवाच —
एकदा देव-यात्रायाम् गोपालाः जात-कौतुकाः।
अनुभिः अनडुद्-युक्तैः प्रययुः ते अम्बिका-वनम्॥१॥

तत्र स्नात्वा सरस्वत्याम् देवम् पशुपतिम् विभुम्।
आनर्चुः अर्हणैः भक्त्या देवīm च नृपते अम्बिकाम्॥२॥

गावः हिरण्यम् वासांसि मधु मदु-अन्नम् आदृताः।
ब्राह्मणेभ्यः ददुः सर्वे — 'देवः नः प्रीयताम्' इति॥३॥

ऊषुः सरस्वती-तीरे जलम् प्राश्य धृत-व्रताः।
रजनीम् ताम् महा-भागाः नन्द-सुनन्दक-आदयः॥४॥

कश्चित् महान् अहिः तस्मिन् विपिने अतिबुभुक्षितः।
यदृच्छया आगतः नन्दम् शयानम् उरगः अग्रसीत्॥५॥

सः चुक्रोश आहिना ग्रस्तः — 'कृष्ण कृष्ण महा-नयम्।
सर्पः माम् ग्रसते तात प्रपन्नम् परिमोचय'॥६॥

तस्य च आक्रन्दितम् श्रुत्वा गोपालाः सहसा उत्थिताः।
ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुः उल्मुकैः॥७॥

अलातैः दह्यमानः अपि न अमुञ्चत् तम् उरङ्गमः।
तम् अस्पृशत् पदाभ्यः एत्य भगवान् सात्वताम् पतिः॥८॥

सः वै भगवतः श्रीमत् पाद-स्पर्श-हत- अशुभः।
भेजे सर्प-वपुः हित्वा रूपम् विद्याधर-अर्चितम्॥९॥

तम् अपृच्छत् हृषीकेशः प्रणतम् समवस्थितम्।
दीप्यमानेन वपुषा पुरुषम् हेम-मालिनम्॥१०॥

को भवान् परया लक्ष्म्या रोचते अद्भुत-दर्शनः।
कथम् जुगुप्सिताम् एताम् गतिम् वा प्रापितः अवशः॥११॥

सर्पः उवाच —
अहम् विद्याधरः कश्चित् सुदर्शनः इति श्रुतः।
श्रिया स्वरूप-सम्पत्त्या विमानेन अचरम् दिशः॥१२॥

ऋषीन् विरूप-आङ्गिरसः प्राहसम् रूप-दर्पितः।
तैः इमाम् प्रापितः योनिम् प्रलब्धैः स्वेन पाप्मना॥१३॥

शापः मे अनुग्रहाय एव कृतः तैः करुणा-आत्मभिः।
यत् अहम् लोक-गुरुणा पदा स्पृष्टः हत-अशुभः॥१४॥

तम् त्वा अहम् भव-भीतानाम् प्रपन्नानाम् भय-अपहम्।
आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शात् अमीव-हन्॥१५॥

प्रपन्नः अस्मि महा-योगिन् महा-पुरुष सत्-पते।
अनुजानीहि माम् देव सर्व-लोक-ईश्वरेश्वर॥१६॥

ब्रह्म-दण्डात् विमुक्तः अहम् सद्यः ते अच्युत-दर्शनात्।
यत् नाम गृह्णन् अखिलान् श्रोतॄन् आत्मानम् एव च।
सद्यः पुनाति किम् भूयः तस्य स्पृष्टः पदा हि ते॥१७॥

इति अनुज्ञाप्य दाशार्हम् परिक्रम्य अभिवन्द्य च।
सुदर्शनः दिवम् यातः कृच्छ्रात् नन्दः च मोचितः॥१८॥

निशाम्य कृष्णस्य तत् आत्म-वैभवम्।
व्रज-औकसः विस्मित-चेतसः ततः॥
समाप्य तस्मिन् नियमम् पुनः व्रजम्।
नृप आययुः तत् कथयन्तः आदृताः॥१९॥

कदाचित् अथ गोविन्दः रामः च अद्भुत-विक्रमः।
विजह्रतुः वने रात्र्याम् मध्यगौ व्रज-योषिताम्॥२०॥

उपगीयमानौ ललितम् स्त्री-जनैः बद्ध-सौहृदैः।
स्व-अलङ्कृत-अनुलिप्त-अङ्गौ स्रग्विणौ विरजः अम्बरौ॥२१॥

निशा-मुखम् मानयन्तौ उदित-उडुप-तारकम्।
मल्लिका-गन्ध-मत्त-आलि जुष्टम् कुमुद-वायुना॥२२॥

जगतुः सर्व-भूतानाम् मनः-श्रवण-मङ्गलम्।
तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम्॥२३॥

गोप्यः तत् गीतम् आकर्ण्य मूर्च्छिताः न अविदन् नृप।
स्रंसत् दुकूलम् आत्मानम् स्रस्त-केश-स्रजम् ततः॥२४॥

एवम् विक्रीडतोः स्वैरम् गायतोः सम्प्रमत्तवत्।
शङ्खचूडः इति ख्यातः धनद-अनुचरः अभ्यगात्॥२५॥

तयोः निरीक्षतोः राजन् तत्-नाथम् प्रमदाजनम्।
क्रोशन्तम् कालयामास दिशि उदीच्याम् अशङ्कितः॥२६॥

क्रोशन्तम् कृष्ण-रामेति विलोक्य स्व-परिग्रहम्।
यथा गाः दस्युना ग्रस्ताः भ्रातरौ अन्वधावताम्॥२७॥

मा भैष्ट इति अभय-आरावौ शाल-हस्तौ तरस्विनौ।
आसेदतुः तम् तरसा त्वरितम् गुह्यक-अधमम्॥२८॥

स वीक्ष्य तौ अनुप्राप्तौ काल-मृत्यू इव उद्विजन्।
विसृज्य स्त्री-जनम् मूढः प्राद्रवत् जीवित-इच्छया॥२९॥

तम् अन्वधावत् गोविन्दः यत्र यत्र सः धावति।
जिहीर्षुः तत् शिरः-रत्नम् तस्थौ रक्षन् स्त्रियः बलः॥३०॥

अ-विदूर इव अभ्येत्य शिरः तस्य दुरात्मनः।
जहार मुष्टिना एव अङ्ग सह-चूड-मणिम् विभुः॥३१॥

शङ्खचूडम् निहत्य एवम् मणिम् आदाय भास्वरम्।
अग्रजाय आददात् प्रीत्या पश्यन्तीनाम् च योषिताम्॥३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम 
चतुस्त्रिंशोऽध्यायः ॥ ३४