Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 33 (ராஸ லீலை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ராஸ லீலை

ஸ்கந்தம் 10: அத்யாயம் 33


श्रीशुकः उवाच –
इत्थम् भगवतः गोप्यः श्रुत्वा वाचः सुपेशलाः।
जहुः विरहजं तापं तद्-अङ्ग-उपचित-आशिषः॥१॥

तत्र आरभत गोविन्दः रास-क्रीडाम् अनु-व्रतैः।
स्त्री-रत्नैः अन्वितः प्रीतैः अन्योन्य-अबद्ध-बाहुभिः॥२॥

रास-उत्सवः सम्प्रवृत्तः गोपी-मण्डल-मण्डितः।
योगेश्वरेण कृष्णेन तासाम् मध्ये द्वयः-द्वयः॥३॥

प्रविष्टेन गृहीतानाम् कण्ठे स्व-निकटम् स्त्रियः।
यम् मन्येरन् नभः-तावत् विमान-शत-सङ्कुलम्॥४॥

दिवौकसाम् सदा-आराणाम् औत्सुक्य-अपहृत-आत्मनाम्।
ततः दुन्दुभयो नेदुः निपेतुः पुष्प-वृष्टयः।
जगुः गन्धर्व-पतयः स-स्त्रीकाः तत् यशः अमलम्॥५॥

वलयानाम् नूपुराणाम् किङ्किणीनाम् च योषिताम्।
सप्रियाणाम् अभूत् शब्दः तुमुलः रास-मण्डले॥६॥

तत्र अति-शुशुभे ताभिः भगवान् देवकी-सुतः।
मध्ये मणीनाम् हैमानाम् महा-अमरकतः यथा॥७॥

पाद-न्यासैः भुज-विधुतिभिः सस्मितैः भ्रू-विलासैः।
भज्यम्-मध्यैः चल-कुच-पटैः कुण्डलैः गण्ड-लोलैः।
स्विद्यन्-मुख्यः कबर-रसना-ग्रन्थयः कृष्ण-वध्वः।
गायन्त्यः तम् तडित् इव ताः मेघ-चक्रे विरेजुः॥८॥

उच्चैः जगुः नृत्यमानाः रक्त-कण्ठ्यः रति-प्रियाः।
कृष्ण-अभिमर्श-मुदिताः यत्-गीत-इदम् आवृतम्॥९॥

काचित् समम् मुकुन्देन स्वर-जातीः अमिश्रिताः।
उन्निन्ये पूजिता तेन प्रीयता साधु साधु इति।
तत् एव ध्रुवम् उन्निन्ये तस्यै मानम् च बहु अदात्॥१०॥

काचित् रास-परिश्रान्ता पार्श्वस्थस्य गदा-भृतः।
जग्राह बाहुना स्कन्धं श्लथ-वलय-मल्लिका॥११॥

तत्र एक-अंस-गतं बाहुं कृष्णस्य उत्पल-सौरभम्।
चन्दन-आलिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह॥१२॥

कस्याश्चित् नाट्य-विक्षिप्त-कुण्डल-त्विषा-मण्डितम्।
गण्डं गण्डे सन्दधत्याः अदात् ताम्बूल-चर्वितम्॥१३॥

नृत्यती गायती काचित् कूजन्-नूपुर-मेखला।
पार्श्वस्थ-अच्युत-हस्त-आब्जं श्रान्ता आधात् स्तनयोः शिवम्॥१४॥

गोप्यः लब्ध्वा अच्युतं कान्तं श्रियः एकान्त-वल्लभम्।
गृहीत-कण्ठ्यः तत् दोर्भ्यां गायन्त्यः तम् विजह्रिरे॥१५॥

कर्ण-उत्पल-अलक-विटङ्क-कपोल-घर्म-
  वक्त्र-श्रियः वलय-नूपुर-घोष-वाद्यैः।
गोप्यः समं भगवता ननृतुः स्व-केश-
  स्रस्त-स्रजः भ्रमर-गायक-रास-गोष्ठ्याम्॥१६॥

एवं परिष्वङ्ग-कर-अभिमर्श-
  स्निग्ध-ईक्षण-उद्दाम-विलास-हासैः।
रेमे रमेशः व्रज-सुन्दरीभिः
  यथा अर्भकः स्व-प्रतिबिम्ब-विभ्रमः॥१७॥

तत्-अङ्ग-सङ्ग-प्रमुद-आकुल-इन्द्रियाः
  केशान् दूकूलं कुच-पट्टिकां वा।
न अञ्जः प्रति-व्योढुम् अलम् व्रज-स्त्रियः
  विस्रस्त-माला-आभरणाः कुरूद्वह॥१८॥

कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खेचर-स्त्रियः।
काम-आर्दिताः शशाङ्कः च स-गणः विस्मितः अभवत्॥१९॥

कृत्वा तावन्तम् आत्मानं यावत्-ईः गोप-योषितः।
रेमे सः भगवन् ताभिः आत्मा-रामः अपि लीलया॥२०॥

तासाम् अति-विहारेण श्रान्तानां वदनानि सः।
प्रामृजत् करुणः प्रेम्णा शान्तम् एनाङ्ग-पाणिना॥२१॥

गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विट्-
  गण्ड-श्रिया सुधित-हास-निरीक्षणेन।
मानं दधत्य ऋषभस्य जगुः कृतानि
  पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः॥२२॥

ताभिः युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग-
  घृष्ट-स्रजः सः कुच-कुङ्कुम-रञ्जितायाः।
गन्धर्व-पालिभिः अनुद्रुतः आविशत् वाः
  श्रान्तः गजीभिः इभ-राट् इव भिन्न-सेतुः॥२३॥

सः अम्भसि अलम् युवतिभिः परिषिच्यमानः
  प्रेम्णा ईक्षितः प्रहसतीभिः इतः ततः अङ्ग।
वैमानिकैः कुसुम-वर्षिभिः ईड्यमानः
  रेमे स्वयं स्व-रतिः अत्र गज-इन्द्र-लीलः॥२४॥

ततः च कृष्णः उपवने जल-स्थल-
  प्रसून-गन्ध-अनिल-जुष्ट-दिक्-तटे।
चचार भृङ्ग-प्रमदा-गण-आवृतः
  यथा मद-उद्युत् द्विरदः करेणुभिः॥२५॥

एवम् शशाङ्क-अंशु-विराजिता निशाः
  सः सत्य-कामः अनुरत-अबला-गणः।
सिषेवे आत्मनि अवरुद्ध-सौरतः
  सर्वाः शरद्-काव्य-कथा-रस-आश्रयाः॥२६॥

श्री-परिक्षित् उवाच –
संस्थापनाय धर्मस्य प्रशमाय इतरस्यम्।
अवतीर्णः हि भगवान् अंशेन जगत्-ईश्वरः॥२७॥

सः कथं धर्म-सेतूनाम् वक्ता कर्ता अभिरक्षिता।
प्रतीपम् आचरत् ब्रह्मन् पर-दार-अभिमर्शनम्॥२८॥

आप्त-कामः यदु-पतिः कृतवान् वै जुगुप्सितम्।
किम् अभिप्रायः एतत् नः संशयं छिन्धि सुव्रत॥२९॥

श्री-शुक उवाच –
धर्म-व्यतिक्रमः दृष्टः ईश्वराणाम् च साहसम्।
तेजियसाम् न दोषाय वह्नेः सर्व-भुजः यथा॥३०॥

न एतत् समाचरेत् जातु मनसा अपि हि अनीश्वरः।
विनश्यति आचरन् मौढ्यात् यथा रुद्रः अब्धिजं विषम्॥३१॥

ईश्वराणाम् वचः सत्यम् तथा एव आचरितं क्वचित्।
तेषाम् यत् स्व-वचः-युक्तं बुद्धिमान् तत् समाचरेत्॥३२॥

कुशल-आचरितेन एषाम् इह स्व-अर्थः न विद्यते।
विपर्ययेन वा अनर्थः निरहङ्कारिणां प्रभो॥३३॥

किम् उत अखिल-सत्त्वानाम् तिर्यङ्-मर्त्य-दिवौकसाम्।
ईशितुः च ईशितव्याणां कुशल-अकुशल-अन्वयः॥३४॥

यत्-पाद-पङ्कज-पराग-निषेव-तृप्ताः
  योग-प्रभाव-विधुत-अखिल-कर्म-बन्धाः।
स्वैरम् चरन्ति मुनयः अपि न नह्यमानाः
  तस्य इच्छया आत्त-वपुषः कुतः एव बन्धः॥३५॥

गोपीनां तत्-पतीनाम् च सर्वेषाम् एव देहिनाम्।
यः अन्तः चरति सः अध्यक्षः क्रीडनेन इह देह-भाक्॥३६॥

अनुग्रहाय भूतानाम् मानुषं देहम् आस्थितः।
भजते तादृशीः क्रीडाः याः श्रुत्वा तत्-परः भवेत्॥३७॥

न असूयन् खलु कृष्णाय मोहिताः तस्य मायया।
मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रज-औकसः॥३८॥

ब्रह्म-रात्रि उपावृत्ते वासुदेव-अनुमोदिताः।
अनिच्छन्त्यः ययुः गोप्यः स्व-गृहान् भगवत्-प्रियाः॥३९॥

विक्रीडितं व्रज-वधूभिः इदं च विष्णोः
  श्रद्धा-अन्वितः अनु-शृणुयात् अथ वर्णयेत् यः।
भक्तिं परां भगवति प्रतिलभ्य कामम्
  हृत्-रोगम् आशु अपहिनोति अचिरेण धीरः॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम 
त्रयोत्रिंशोऽध्यायः ॥ 33 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 32 (கண்ணை கோபியர்கள் தரிசிக்கிறார்கள். - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணை கோபியர்கள் தரிசிக்கிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 32


श्रीशुक उवाच –
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यः च चित्रधा।
रुरुदुः सुस्वरम् राजन् कृष्ण-दर्शन-लालसाः ॥१॥

तासाम् आविरभूत् शौरिः स्मयमान-मुख-अम्बुजः।
पीत-अम्बर-धरः स्रग्वी साक्षात् मन्मथ-मन्मथः ॥२॥

तम् विलोक्य आगतम् प्रेष्ठम् प्रीति-उत्फुल्ल-दृशः अबलाः।
उत्तस्थुः युगपत् सर्वाः तन्वः प्राणम् इव आगतम् ॥३॥

काचित् कर-अम्बुजम् शौरेः जगृहे अञ्जलिना मुदा।
काचित् दधार तत् बाहुम् अंसे चन्दन-रूषितम् ॥४॥

काचित् अञ्जलिना अगृह्णात् तन्वी ताम्बूल-चर्वितम्।
एका तत् अङ्‌घ्रि-कमलम् सन्तप्ताः स्तनयोः अधात् ॥५॥

एका भ्रुकुटिम् आबध्य प्रेमा-सम्रम्भ-विह्वला।
घ्नन्ती इव ईक्षत् कटाक्षैः सन्दष्ट-दशन-च्छदा ॥६॥

अपरा निमिषत् दृग्भ्याम् जुषाणा तत् मुख-अम्बुजम्।
आपीतम् अपि न अत्रिप्यत् सन्तः तत् चरणम् यथा ॥७॥

तम् काचित् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च।
पुलकाङ्गी उपगुह्य आस्ते योगीवत् आनन्द-सम्प्लुता ॥८॥

सर्वाः ताः केशव-आलोक-परम्-उत्सव-निर्वृताः।
जहुः विरह-जम् तापम् प्राज्ञम् प्राप्य यथा जनाः ॥९॥

ताभिः विधूत-शोकाभिः भगवान् अच्युतः वृतः।
व्यरोचत अधिकम् तात पुरुषः शक्तिभिः यथा ॥१०॥

ताः समादाय कालिन्द्याः निर्विश्य पुलिनम् विभुः।
विकसत्-कुन्द-मन्दार-सुरभि-अनिल-षट्-पदम् ॥११॥

शरद्-चन्द्र-अंशु-सन्दोह-ध्वस्त-दोष-तमः-शिवम्।
कृष्णायाः हस्त-तरला-चित-कौमल-वालुकम् ॥१२॥

तत्-दर्शन-आह्लाद-विधूत-हृद्-रुजः
 मनोरथ-अन्तम् श्रुतयः यथा ययुः।
स्वैर-उत्तरीयैः कुच-कुङ्कुम-अङ्कितैः
 अचीक्लृपन् आसनम् आत्म-बन्धवे ॥१३॥

तत्र उपविष्टः भगवान् सः ईश्वरः
 योग-ईश्वर-अन्तर्हृदि कल्पित-आसनः।
चकास गोपी-परिषद्-गतः अर्चितः
 त्रै-लोक्य-लक्ष्मी-एक-पदम् वपुः दधत् ॥१४॥

सभाजयित्वा तम् अनङ्ग-दीपनम्
 सहास-लील-ईक्षण-विभ्रम-भ्रुवा।
संस्पर्शनेन अङ्क-कृत-अङ्घ्रि-हस्तयोः
 संस्तुत्य ईषत् कुपिता बभाषिरे ॥१५॥

श्री-गोप्यः ऊचुः –
भजतः अनु-भजन्ति एकः, एकः एतत् विपर्ययम्।
न उभयान् च भजन्ति एकः – एतत् नः ब्रूहि साधु भोः ॥१६॥

श्री-भगवान् उवाच –
मिथः भजन्ति ये सख्यः स्वार्थ-एकान्त-उद्यमाः हि ते।
न तत्र सौहृदम् धर्मः – स्वार्थ-अर्थम् तत् हि न अन्यथा ॥१७॥

भजन्ति अभजतः ये वै करुणाः पितरः यथा।
धर्मः निरपवादः अत्र, सौहृदम् च सुमध्यमाः ॥१८॥

भजतः अपि न वै केचित्, भजन्ति अभजतः कुतः।
आत्म-आरामाः हि आप्त-कामाः अकृतज्ञाः गुरु-द्रुहः ॥१९॥

न अहम् तु सख्यः भजतः अपि जन्तून्
 भजामि अमीषाम् अनु-वृत्ति-वृत्तये।
यथा अधनः लब्ध-धने विनष्टे
 तत् चिन्तयन् अन्यन् निभृतः न वेद ॥२०॥

एवम् मदर्थ-उज्झित-लोक-वेद
 स्वानाम् हि वः मयि अनुवृत्तये अबलाः।
मया परोक्षम् भजता तिरोहितम्
 मा असूयितुम् अर्हथ तत् प्रियं प्रियाः ॥२१॥

न पारये अहम् निरवद्य-संयुजाम्
 स्व-साधु-कृत्यम् विबुध-आयुषा अपि वः।
या माम् अभजन् दुर्जर-गृह-शृङ्खलाः
 संवृश्च्य तत् वः प्रतियातु साधुना ॥२२॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां 
गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ 32 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 31 (கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 31


गोप्यः ऊचुः —
जयति ते अधिकम् जन्मना व्रजः
श्रयते इन्दिरा शश्वत् अत्र हि ।
दयित दृश्यताम् दिक्षु तावकाः
त्वयि धृत-आसवाः त्वाम् विचिन्वते ॥१॥

शरत्-उदाशये साधु-जात-सत्
सरसिज-उदर-श्रीम् उषा दृशा ।
सुरत-नाथ ते अशुल्क-दासिका
वरद निघ्नतः न इह किम् वधः ॥२॥

विष-जल-आप्ययात् व्याल-राक्षसात्
वर्ष-मारुतात् वैद्युत-अनलात् ।
वृष-मय-आत्मजात् विश्वतः भयात्
ऋषभ ते वयम् रक्षिता मुहुः ॥३॥

न खलु गोपीका-आनन्दनः भवाः
न अखिल-देहिनाम् अन्तर-आत्म-दृक् ।
विखनस-आर्थितः विश्व-गुप्तये
सखः उदेयिवान् सात्वताम् कुले ॥४॥

विरचित-अभयम् वृष्णि-धूर्य ते
चरणम् ईयुषाम् संसृतेः भयात् ।
कर-सरोरुहम् कान्त कामदम्
शिरसि धेहि नः श्री-कृत-ग्रहम् ॥५॥

व्रज-जन-आर्ति-हन् वीर योषिताम्
निज-जन-स्मय-ध्वंसन-स्मित ।
भज सखे भवत् किंकरीः स्म नः
जल-रुह-आननम् चारु दर्शय ॥६॥

प्रणत-देहिनाम् पाप-कर्त्सनम्
तृण-चर-अनुगम् श्री-निकेतनम् ।
फणि-फणा-अर्पितम् ते पद-अम्बुजम्
कृणु कुचेषु नः कृन्धि हृत्-शयम् ॥७॥

मधुरया गिरा वल्गु-वाक्यया
बुध-मनोज्ञया पुष्कर-ईक्षण ।
विधि-कर-ईरिमा वीर मुह्यतीः
रध-रस-ईधुना आप्याययस्व नः ॥८॥

तव कथा-अमृतम् तप्त-जीवनम्
कविभिः ईडितम् कल्मष-अपहम् ।
श्रवण-मङ्गलम् श्रीमत् आततम्
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥

प्रहसितम् प्रिय प्रेम-वीक्षणम्
विहरणम् च ते ध्यान-मङ्गलम् ।
रहसि संविदः याः हृत्-इस्पृशः
कुहक नः मनः क्षोभयन्ति हि ॥१०॥

चलसि यत् व्रजात् चारयन् पशून्
नलिन-सुन्दरम् नाथ ते पदम् ।
शिल-तृण-अङ्कुरैः सीदति इति नः
कलिलताम् मनः कान्त गच्छति ॥११॥

दिन-परिक्षये नील-कुन्तलैः
वन-रुह-आननम् बिभ्रत्-आवृतम् ।
घन-रजः-स्वलम् दर्शयन् मुहुः
मनसि नः स्मरम् वीर यच्छसि ॥१२॥

प्रणत-कामदम् पद्मजा-अर्चितम्
धरणि-मण्डनम् ध्येयम् आपदि ।
चरण-पङ्कजम् शान्तम् अम् च ते
रमण नः स्तनेषु अर्पय अधिहन् ॥१३॥

सुरत-वर्धनम् शोक-नाशनम्
स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग-विस्मारणम् नृणाम्
वितर वीर नः ते अधर-अमृतम् ॥१४॥

अटति यत् भवान् अह्नि काननम्
त्रुटिः युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलम् श्री-मुखम् च ते
जडः उदीक्षताम् पक्ष्म-कृत् दृशाम् ॥१५॥

पति-सुत-अन्वय-भ्रातृ-बान्धवान्
अति-विलङ्घ्य ते अन्त्य-अच्युत-आगताः ।
गति-विदः तव उद्गीत-मोहिताः
कितव योषितः कः त्यजेत् निशि ॥१६॥

रहसि संविदम् हृत्-शय-उदयं
प्रहसित-आननम् प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियः वीक्ष्य धाम ते
मुहु: अति-स्पृहा मुह्यते मनः ॥१७॥

व्रज-वन-औकसाम् व्यक्तिः अङ्ग ते
वृजिन-हन्त्री अलम् विश्व-मङ्गलम् ।
त्यज मनाक् च नः त्वत्-स्पृहा-आत्मनाम्
स्वजन-हृत्-रुजाम् यत् निषूदनम् ॥१८॥

यत् ते सुजात-चरण-अम्बुरुहम् स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेन अटवीम् अटसि तत् व्यथते न किम् स्वित्
कूर्पादिभिः भ्रमति धीः भवत्-आयुषाम् नः ॥१९॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं 
नामैकत्रिंशोऽध्यायः ॥ ३१ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 30 (கண்ணனை கோபியர்கள் தேடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனை கோபியர்கள் தேடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 30


श्री-शुकः उवाच –
अन्तर्हिते भगवति सहसा एव व्रज-अङ्गनाः।
अतप्यन् तम् अचक्षाणाः करिण्यः इव यूथपम्॥ 1

गति-अनुराग-स्मित-विभ्रम-ईक्षितैः
मनोरम-आलाप-विहार-विभ्रमैः।
आक्षिप्त-चित्ताः प्रमदाः रमा-पतेः
ताः ताः विचेष्टाः जगृहुः तत्-आत्मिकाः॥ 2

गति-स्मित-प्रेक्षण-भाषण-आदिषु
प्रियाः प्रियस्य प्रति-रूढ-मूर्तयः।
असौ अहम् इति अबलाः तत्-आत्मिकाः
न्यवेदिषुः कृष्ण-विहार-विभ्रमाः॥ 3

गायन्त्यः उच्चैः अमुम् एव संहताः
विचिक्युः उन्मत्तक-वद् वनात् वनम्।
पप्रच्छुः आकाशवत् अन्तरम् बहिः
भूतेषु सन्तम् पुरुषम् वनस्पतीन्॥ 4

दृष्टः वः कचित् अश्वत्थ-प्लक्ष-न्यग्रोधाः
नः मनः-नन्द-सूनुः गतः हृत्वा
प्रेम-हास-आवलोकनैः॥ 5

कचित् कुरबक-अशोक-नाग-पुन्नाग-चम्पकाः।
राम-अनुजः मानिनीनाम् इतः
दर्प-हर-स्मितः दृष्टः॥ 6

कचित् तुलसि कल्याणि गोविन्द-चरण-प्रिये।
सह त्वा आलि-कुलैः बिभ्रत् दृष्टः ते
अति-प्रियः अच्युतः॥ 7

मालति अदर्शि वः कचित् मल्लिके जाति-यूथिके।
प्रीतिम् वः जनयन् यातः कर-स्पर्शेन माधवः॥ 8

चूत-प्रियाल-पनस-आसनक-ओविदार-
जम्बु-अर्क-बिल्व-बकुल-आम्र-कदम्ब-नीपाः।
ये अन्ये पर-अर्थ-भवकाः यमुना-उपकूलाः
शंसन्तु कृष्ण-पदवीं रहित-आत्मनाम् नः॥ 9

किं ते कृतम् क्षिति-तपः बत केशव-अङ्घ्रि-
स्पर्श-उत्सव-उत्पुलकित-अङ्गरुहैः विभासि।
अपि अङ्घ्रि-सम्भवः उरुक्रम-विक्रमात् वा
आहो वराह-वपुषः परिरम्भणेन॥ 10

अपि एण-पत्न्याः उपगतः प्रियया इह गात्रैः
तन्वन् दृशाम् सखि सु-निर्वृतिम् अच्युतः वः।
कान्त-अङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्द-स्रजः कुल-पतेः इह वाति गन्धः॥ 11॥

बाहुं प्रियांसः उपधाय गृहीत-पद्मः
राम-अनुजः तुलसि-कालि-कुलैः मद-अन्धैः।
अन्वीयमानः इह वः तरवः प्रणामम्
किम् वा अभिनन्दति चरन् प्रणय-आवलोकैः॥ 12॥

पृच्छते इमाः लताः बाहून् अपि आश्लिष्टाः वनस्पतेः।
नूनम् तत्-करज-स्पृष्टाः बिभ्रति उत्पुलकान् अहो॥ 13॥

इति उन्मत्त-वचः गोप्यः कृष्ण-अन्वेषण-कातराः।
लीलाम् भगवतः ताः ताः हि अनुचक्रुः तत्-आत्मिकाः॥ 14॥

कस्याःचित् पूतनायन्त्याः कृष्ण-आयन्त्या अपिबत् स्तनम्।
तोकायित्वा रुदति अन्या पद-आहन् शकट-आयतीम्॥ 15॥

दैत्यायित्वा जहार अन्याम् एकः कृष्ण-अर्भ-भावनाम्।
रिङ्गयामास का अपि अङ्घ्री कर्षन्ती घोष-निःस्वनैः॥ 16॥

कृष्ण-राम-आयिते द्वे तु गोप-आयन्त्यः च काश्चन।
वत्स-आयतीम् हन्ति च अन्या तत्र एका तु बक-आयतीम्॥ 17॥

आहूय दूर-गाम् यद्वत् कृष्णः तम् अनु कुर्वतीम्।
वेणुम् क्वणन्तीम् क्रीडन्तीम् अन्याः शंसन्ति साधु इति॥ 18॥

कस्याञ्चित् स्व-भुजम् न्यस्य चलन्त्या आह अपरा ननु।
कृष्णः अहम् पश्यत गतिम् ललिताम् इति तत्-मनाः॥ 19॥

मा भैष्ट वात-वर्षाभ्याम् तत्-त्राणम् विहितम् मया।
इति उक्त्वा एकेन हस्तेन यतन्त्युः निनिदहे अम्बरम्॥ 20॥

आरुह्य एका पदा आक्रम्य शिरसि आह अपराम् नृप ।
दुष्टा अहे गच्छ जातः अहम् खलानाम् ननु दण्डकृत् ॥२१॥

तत्र एकः उवाच हे गोपाः दावाग्निम् पश्यत उलबणम् ।
चक्षूंषि आशु अपिदध्वम् वः विधास्ये क्षेमम् अञ्जसा ॥२२॥

बद्धानि अया स्रजा काचित् तन्वी तत्र उलूखले ।
भीता सुदृक् पिधाय आस्यम् भेजे भीति विडम्बनम् ॥२३॥

एवम् कृष्णम् पृच्छमानाः वृन्दावन लताः तरून् ।
व्यचक्षत वन-उद्देशे पदानि परमात्मनः ॥२४॥

पदानि व्यक्तम् एतानि नन्दसूनोः महात्मनः ।
लक्ष्यन्ते हि ध्वज-अम्भोज-वज्र-अङ्कुश-यव-आदिभिः ॥२५॥

तैः तैः पदैः तत् पदवीम् अन्विच्छन्त्यः अग्रतः अबलाः ।
वध्वः पदैः सुपृक्तानि विलोक्य आर्ताः समब्रुवन् ॥२६॥

कस्याः पदानि च एतानि यातायाः नन्दसूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणुः करिणा यथा ॥२७॥

अनया आराधितः नूनम् भगवान् हरिः ईश्वरः ।
यत् नः विहाय गोविन्दः प्रीतः याम् अनयत् रहः ॥२८॥

धन्याः अहो अमी आल्यः गोविन्द-अङ्घ्र्य-अब्ज-रेणवः ।
यान् ब्रह्म-ईशौ रमा देवी दधुः मूर्ध्नि अघनुत्तये ॥२९॥

तस्याः अमूनि नः क्षोभम् कुर्वन्ति उच्चैः पदानि यत् ।
या एका अपहृत्य गोपीनाम् रहः भुङ्क्ते अच्युत-अधरम् ॥३०॥

न लक्ष्यन्ते पदानि अत्र तस्याः नूनम् तृण-अङ्कुरैः ।
खिद्यत् सुजात-अङ्घ्रि-तलाम् उन्निन्ये प्रेयसीम् प्रियः ॥३१॥

इमानि अधिकम् अग्नानि पदानि वहतः वधूम् ।
गोप्यः पश्यत कृष्णस्य भार-आक्रान्तस्य कामिनः ॥३२॥

अत्र अवरोपिता कान्ता पुष्प-हेतोः महात्मना ।
अत्र प्रसून-अवचयः प्रिय-अर्थे प्रेयसा कृतः ।
प्रपद-आक्रमणः एते पश्यत असकले पदे ॥३३॥

केश-प्रसाधनम् तु अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥३४॥

रेमे तया च आत्म-रतः आत्मा-रामः अपि अखण्डितः ।
कामिनाम् दर्शयन् दैन्यम् स्त्रीणाम् चैव दुरात्मताम् ॥३५॥

इति एवम् दर्शयन्त्यः ताः चेरुः गोप्यः विचेतसः ।
याम् गोपीम् अनयत् कृष्णः विहाय अन्याः स्त्रियः वने ॥३६॥

सा च मेने तदा आत्मानम् वरिष्ठम् सर्व-योषिताम् ।
हित्वा गोपीः कामयानाः माम् असौ भजते प्रियः ॥३७॥

ततः गत्वा वन-उद्देशम् दृप्ता केशवम् अब्रवीत् ।
न पारये अहम् चलितुम् नय माम् यत्र ते मनः ॥३८॥

एवम् उक्तः प्रियाम् आह स्कन्धम् आरुह्यताम् इति ।
ततः च अन्तर्दधे कृष्णः सा वधूः अन्वतप्यत ॥३९॥

हा नाथ रमण प्रेष्ठ क्व असि क्व असि महा-भुज ।
दास्याः ते कृपणायाः मे सखे दर्शय सन्निधिम् ॥४०॥

अन्विच्छन्त्यः भगवतः मार्गम् गोप्यः अविदूरितः ।
ददृशुः प्रिय-विश्लेष-मोहिताम् दुःखिताम् सखीम् ॥४१॥

तया कथितम् आकर्ण्य मान-प्राप्तिम् च माधवात् ।
अवमानम् च दौःआत्म्यात् विस्मयम् परमम् ययुः ॥४२॥

ततः अविशन् वनम् चन्द्र-ज्योत्स्ना यावत् विभाव्यते ।
तमः प्रविष्टम् आलक्ष्य ततः निववृतुः स्त्रियः ॥४३॥

तत्-मनस्काः तत्-अलापाः तत्-विचेष्टाः तत्-आत्मिकाः ।
तत्-गुणान् एव गायन्त्यः न आत्म-गारा-अणि सस्मरुः ॥४४॥

पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः ।
समवेताः जगुः कृष्णम् तत्-आगमन-काङ्क्षिताः ॥४५॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां 
कृष्णान्वेषणं नाम त्रिंशोऽध्यायः ॥ 30 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 29 (கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 29


श्री शुक उवाच –
भगवान् अपि ताः रात्रीः शरत्-उत्फुल्ल-मल्लिकाः।
वीक्ष्य रन्तुम् मनः चक्रे योगमायाम् उपाश्रितः॥ 1

तत् ऊडु-राजः ककुभः करैः मुखम्
प्राच्या विलिम्पन् अरुणेन शान्तमैः।
सः अर्षणीनाम् उदगात् शुचः मृजन्
प्रियः प्रियायाः इव दीर्घ-दर्शनः॥ 2

दृष्ट्वा कुमुद-व्रतम् अखण्ड-मण्डलम्
रमा-ननाभम् नव-कुङ्कुम-अरुणम्।
वनम् च तत् कोमल-गोभी रञ्जितम्
जगौ कलम् वाम-दृशाम् मनोहरम्॥ 3

निशम्य गीतम् तत् अनङ्ग-वर्धनम्
व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः।
आजग्मुः अन्योन्यम् अलक्षित-उद्यमाः
सः यत्र कान्तः जवलोल-कुण्डलः॥ 4

दुहन्त्यः अभिययुः काश्चित् दोहम् हित्वा समुत्सुकाः।
पयः अधिश्रित्य संयावम् अनुद्वास्य अपराः ययुः॥ 5

परिवेषयन्त्यः तत् हित्वा पाययन्त्यः शिशून् पयः।
शुश्रूषन्त्यः पतीन् काश्चित् अश्नन्त्यः अपास्य भोजनम्॥ 6

लिम्पन्त्यः प्रमृजन्त्यः अन्याः अञ्जन्त्यः काश्चित् लोचने।
व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्ण-अन्तिकम् ययुः॥ 7

ताः वार्यमाणाः पतिभिः पितृभिः भ्रातृ-बन्धुभिः।
गोविन्द-अपहृत-आत्मानः न न्यवर्तन्त मोहिताः॥ 8

अन्तर्गृह-गताः काश्चित् गोप्यः अलब्ध-विनिर्गमाः।
कृष्णम् तत्-भावना-युक्ताः दध्युः मीलित-लोचनाः॥ 9

दुःसह-प्रेष्ठ-विरह-तीव्र-ताप-धुत-अशुभाः।
ध्यान-प्राप्त-अच्युत-आश्लेष-निर्वृत्या क्षीण-मङ्गलाः॥ 10

तम् एव परम-आत्मानम् जार-बुद्ध्या अपि सङ्गताः।
जहुः गुण-मयम् देहम् सद्यः प्रक्षीण-बन्धनाः॥ 11

राजा उवाच -
कृष्णम् विदुः परम् कान्तम् न तु ब्रह्म-तया मुने।
गुण-प्रवाह-उपरमः तासाम् गुण-धियाम् कथम्॥ 12

श्री-शुकः उवाच -
उक्तम् पुरस्तात् एतत् ते चैद्यः सिद्धिम् यथा गतः।
द्विषन् अपि हृषीकेशम् किम् उत आधोक्षज-प्रियाः॥ 13

नृणाम् निःश्रेयस-अर्थाय व्यक्तिः भगवतः नृप।
अव्ययस्य अप्रमेयस्य निर्गुणस्य गुण-आत्मनः॥ 14

कामम् क्रोधम् भयम् स्नेहम् ऐक्यम् सौहृदम् एव च।
नित्यम् हरौ विदधतः यान्ति तत्-मयताम् हि ते॥ 15

न च एवम् विस्मयः कार्यः भवता भगवति अज।
योग-ईश्वर-ईश्वरे कृष्णे यत् एतत् विमुच्यते॥ 16

ताः दृष्ट्वा अन्तिकम् आयाताः भगवान् व्रज-योषितः।
अवदत् वदताम् श्रेष्ठः वाचः पेशैः विमोहयन्॥ 17

श्री-भगवान् उवाच -
स्वागतम् वः महा-भागाः प्रियम् किम् करवाणि वः।
व्रजस्य अनामयम् कच्चित् ब्रूत आगमन-कारणम्॥ 18

रजनिः एषा घोर-रूपा घोर-सत्त्व-निषेविता।
प्रतियात व्रजम् न इह स्थेयम् स्त्रीभिः सु-मध्यमाः॥ 19

मातरः पितरः पुत्राः भ्रातरः पतयः च वः।
विचिन्वन्ति हि अपश्यन्तः मा कृध्वम् बन्धु-साध्वसम्॥ 20

दृष्टम् वनम् कुसुमितम् राके-इश-करे-रञ्जितम्।
यमुना-अनिल-लील-इजत् तरु-पल्लव-शोभितम्॥ 21

तत् यात माचिरम् गोष्ठम् शुश्रूषध्वम् पतीन् सतीः।
क्रन्दन्ति वत्साः बालाः च तान् पाययत दुह्यत॥ 22

अथवा मत्त्-अभिस्नेहात् भवत्यः यन्त्रित-आशयाः।
आगताः हि उपपन्नम् वः प्रीयन्ते मयि जन्तवः॥ 23

भर्तुः शुश्रूषणम् स्त्रीणाम् परः धर्मः हि अमायया।
तत्-बन्धूनाम् च कल्याण्यः प्रजानाम् च अनु-पोषणम्॥ 24

दुःशीलः दुर्भगः वृद्धः जडः रोगी-अधनः अपि वा।
पतिः स्त्रीभिः न हातव्यः लोक-इप्सुभिः अपातकी॥ 25

अस्वर्ग्यम् अयशस्यम् च फल्गु कृच्छ्रम् भयावहम्।
जुगुप्सितम् च सर्वत्र औपपत्यं कुल-स्त्रियः॥ 26

श्रवणात् दर्शनात् ध्यानात् मयि भावः अनु-कीर्तनात्।
न तथा सन्निकर्षेण प्रतियात ततः गृहान्॥ 27

श्री-शुकः उवाच -
इति विप्रियम् आकर्त्य गोप्यः गोविन्द-भाषितम्।
विषण्णाः भग्न-सङ्कल्पाः चिन्ताम् आपुः दुरत्ययाम्॥ 28

कृत्वा मुखानि अवशुचः श्वसनेन शुष्यत्
बिम्ब-अधराणि चरणेन भुवम् लिखन्त्यः।
अस्रैः उपात्त-मषिभिः कुच-कुङ्कुमानि
तस्थुः मृजन्त्यः उरु-दुःख-भराः स्म तूष्णीम्॥ 29

प्रेष्ठम् प्रिय-इतरम् इव प्रतिभाषमाणम्
कृष्णम् तत्-अर्थ-विनिवर्तित-सर्व-कामाः।
नेत्रे विमृज्य रुदित-उपहते स्म किञ्चित्
संरम्भ-गद्गद-गिरः अब्रुवत अनुरक्ताः॥ 30

श्री-गोप्यः ऊचुः –
मा एवम् विभो अर्हति भवान् गदितुम् नृशंसम्
सन्त्यज्य सर्व-विषयान् तव पाद-मूलम्।
भक्ताः भजस्व दुरवग्रह मा त्यज अस्मान्
देवः यथा आदि-पुरुषः भजते मुमुक्षून्॥ 31

यत्-पति-अपत्सुहृदाम् अनुवृत्तिः अङ्ग
स्त्रीणाम् स्व-धर्मः इति धर्म-विदा त्वया उक्तम्।
अस्तु एवम् एतत् उपदेश-पदे त्वयि ईशे
प्रेष्ठः भवाम् तनु-भृताम् किल बन्धुः आत्मा॥ 32

कुर्वन्ति हि त्वयि रतिम् कुशलाः स्व-आत्मन्
नित्य-प्रिये पति-सुत-आदिभिः आर्तिदैः किम्।
तत् नः प्रसीद परम-ईश्वर मा स्म छिन्ध्याः
आशाम् भृताम् त्वयि चिरात् अरविन्द-नेत्र॥ 33

चित्तम् सुखेन भवत-आपहृतम् गृहेषु
यत् निर्विशति उत करौ अपि गृह्य-कृत्ये।
पादौ पदम् न चलतः तव पाद-मूलात्
यामः कथम् व्रजम् अथो करवाम किम् वा॥ 34

सिञ्च अङ्ग नः त्वत्-अधर-अमृत-पूर-केण
हास-अवलोक-कल-गीत-ज-हृच्-छया-अग्निम्।
नः चेत् वयम् विरह-ज-अग्नि-उपयुक्त-देहाः
ध्यानेन याम पदयोः पदवीम् सखे ते॥ 35

यः हि अंबुज-आक्ष तव पाद-तलम् रमायाः
दत्त-क्षणम् क्वचित् अरण्य-जन-प्रियस्य।
अस्प्राक्ष्म तत्-प्रभृति न अन्य-समक्षम् अङ्ग
स्थातुम् त्वया अभिरमिता बत पारयामः॥ 36

श्रीः यत्-पद-अम्बुज-रजः चकमे तुलस्याः
लब्ध्वा अपि वक्षसि पदम् किल भृत्य-जुष्टम्।
यस्याः स्व-वीक्षण-कृते अन्य-असुर-प्रयासः
तत्-वत् वयम् च तव पाद-रजः प्रपन्नाः॥ 37

तत् नः प्रसीद वृजिन-अर्दन ते अङ्घ्रि-मूलम्
प्राप्ताः विसृज्य वसतीः त्वत्-उपासना-आशाः।
त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम
तप्त-आत्मनाम् पुरुष-भूषण देहि दास्यम्॥ 38

वीक्ष्य आलक-आवृत-मुखम् तव कुण्डल-श्री
गण्ड-स्थल-अधर-सुधाम् हसित-अवलोकम्।
दत्त-अभयम् च भुज-दण्ड-युगम् विलोक्य
वक्षः श्रियः एक-रमणम् च भवाम दास्यः॥ 39

का स्त्री अङ्ग ते कल-पद-आयत-मूर्छितेन
सम्मोहिता आर्य-चरितात् न चलेत् त्रि-लोक्याम्।
त्रैलोक्य-सौभगम् इदम् च निरीक्ष्य रूपम्
यत् गो-द्विज-द्रुम-मृगाः पुलकानि अबिभ्रन्॥ 40

व्यक्तं भवान् व्रज-भय-आर्ति-हरः अभिजातः
देवः यथा आदि-पुरुषः सुर-लोक-गोप्ता।
तत् नः निधेहि कर-पङ्कजम् आर्त-बन्धो
तप्त-स्तनेषु च शिरःसु च किङ्करीणाम्॥ 41

श्री-शुकः उवाच –
इति विक्लवितम् तासाम् श्रुत्वा योग-ईश्वर-ईश्वरः।
प्रहस्य स-अदयं गोपीः आत्मा-रामः अपि अरीरमत्॥ 42

ताभिः समेताभिः उदार-चेष्टितः
प्रिये-क्षण-उत्फुल्ल-मुखीभिः अच्युतः।
उदार-हास-द्विज-कुन्द-दीधतिः
व्यरोचत ऐण-अङ्कः इव उडुभिः वृतः॥ 43

उपगीयमानः उद्गायन् वनिता-शत-यूथपः।
मालाम् बिभ्रत् वैजयन्तीम् व्यचरत् मण्डयन् वनम्॥ 44

नद्याः पुलिनम् आविश्य गोपीभिः हिम-वालुकम्।
रेमे तत्-तरल-आनन्द-कुमुद-आमोद-वायुना॥ 45

बाहु-प्रसार-परिरम्भ-कर-आलका-उरु
नीवी-स्तन-आलभन-नर्म-नख-अग्र-पातैः।
क्ष्वेलि-आवलोक-हसितैः व्रज-सुन्दरीणाम्
उत्तम्भयन् रति-पतिम् रमयाञ्चकार॥ 46

एवम् भगवतः कृष्णात् लब्ध-मानाः महा-आत्मनः।
आत्मानम् मेनिरे स्त्रीणाम् मानिन्यः अभ्यधिकम् भुवि॥ 47

तासाम् तत् सौभग-मदम् वीक्ष्य मानम् च केशवः।
प्रशमाय प्रसादाय तत्र एव अन्तरधीयत॥ 48॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम एकोन्त्रिंशोऽध्यायः ॥ 29 ॥