Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 23 (யக்ஞ பத்னிகள் கண்ணன் தரிசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யக்ஞ பத்னிகள்

கண்ணன் தரிசனம்

ஸ்கந்தம் 10: அத்யாயம் 23

श्रीगोपा ऊचुः -

राम राम महावीर्य कृष्ण दुष्टनिबर्हण।
एषा वै बाधते क्षुन् नः तच्छान्तिं कर्तुमर्हथः ॥१॥

श्रीशुक उवाच -

इति विज्ञापितः गोपैः भगवान् देवकीसुतः।
भक्तायाः विप्रभार्यायाः प्रसीदन् इदम् अब्रवीत् ॥२॥

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः।
सत्रम् आङ्गिरसं नाम हि आसते स्वर्गकाम्यया ॥३॥

तत्र गत्वा ओदनं गोपा याचत अस्मद् विसर्जिताः।
कीर्तयन्तः भगवत आर्यस्य मम च अभिधाम् ॥४॥

इत्यादिष्टाः भगवता गत्वा याचन्त ते तथा।
कृताञ्जलिपुटाः विप्रान् दण्डवत् पतिताः भुवि ॥५॥

हे भूमिदेवाः श्रृणुत कृष्णस्य आदेशकारिणः।
प्राप्ताञ्जानीत भद्रं वः गोपान् नो रामचोदितान् ॥६॥

गाः चारयन्तौ अविदूर ओदनं
राम आच्युतौ वः लषतः बुभुक्षितौ।
तयोः द्विजाः ओदनम् अर्थिनोः यदि
श्रद्धा च वः यच्छत धर्मवित्तमाः ॥७॥

दीक्षायाः पशुसंस्थायाः सौत्रामण्याः च सत्तमाः।
अन्यत्र दीक्षितस्य अपि न अन्नम् अश्नन् हि दुष्यति ॥८॥

इति ते भगवत् याच्ञां शृण्वन्तः अपि न शुश्रुवुः।
क्षुद्राशाः भूरिकर्माणः बालिशाः वृद्धमानिनः ॥९॥

देशः कालः पृथक् द्रव्यम् मन्त्रतन्त्र ऋत्विजः अग्नयः।
देवता यजमानः च क्रतुः धर्मः च यन्मयः ॥१०॥

तं ब्रह्म परमं साक्षात् भगवन्तम् अधोक्षजम्।
मनुष्यदृष्ट्या दुष्प्रज्ञाः मर्त्यात्मानः न मेनिरे ॥११॥

न ते यदोमिति प्रोचुः न न इति च परन्तप।
गोपाः निराशाः प्रत्येत्य तथा ऊचुः कृष्णरामयोः ॥१२॥

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः।
व्याजहार पुनः गोपान् दर्शयन् लौकिकीं गतिम् ॥१३॥

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणम् आगतम्।
दास्यन्ति कामम् अन्नं वः स्निग्धाः मयि उषिताः धिया ॥१४॥

गत्वा अथ पत्नीशालायां दृष्ट्वा आसीनाः स्वलङ्कृताः।
नत्वा द्विजसतीः गोपाः प्रश्रिताः इदम् अब्रुवन् ॥१५॥

नमो वः विप्रपत्नीभ्यः निबोधत वचांसि नः।
इतः अविदूरे चरता कृष्णेन इहेषिता वयम् ॥१६॥

गाः चारयन् स गोपालैः सरामः दूरम् आगतः।
बुभुक्षितस्य तस्य अन्नं सानुगस्य प्रदीयताम् ॥१७॥

श्रुत्वा अच्युतम् उपायातम् नित्यं तत् दर्शन उत्सुकाः।
तत् कथाक्षिप्तमनसः बभूवुः जातसम्भ्रमाः ॥१८॥

चतुर्विधं बहुगुणम् अन्नम् आदाय भाजनैः।
अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥१९॥

निषिध्यमानाः पतिभिः भ्रातृभिः बन्धुभिः सुतैः।
भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥२०॥

यमुन उपवने अशोक नव पल्लव मण्डिते
विचरन्तं वृतं गोपैः स आग्रजं ददृशुः स्त्रियः ॥ 21

श्यामं हिरण्य परिधिं वन माल्य बर्ह
धातु प्रवाल नट वेषम् अनुव्रत अंसे ।
विन्यस्त हस्तम् इतरेण धुनानम् अब्जं
कर्ण उत्पल आलक कपोल मुख अब्ज हासम् ॥ 22

प्रायः श्रुत प्रिय तम उदय कर्ण पूरैः
यस्मिन् निमग्न मनसः तम अथ अक्षि रंध्रैः ।
अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
प्राज्ञं यथा अभिमतयः विजहुः नरेन्द्र ॥ 23

ताः तथा त्यक्त सर्व आशाः प्राप्ताः आत्म दिदृक्षया ।
विज्ञाय अखिल दृक्-द्रष्टा प्राह प्रहसित आननः ॥ 24

स्वागतं वः महा भागाः आस्यतां करवाम किम् ।
यत् नः दिदृक्षया प्राप्ताः उपपन्नम् इदं हि वः ॥ 25

ननु अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ दर्शिनः ।
अहैतुक्या अव्यवहितां भक्तिम् आत्म प्रिय यथा ॥ 26

प्राण बुद्धि मनः स्व आत्म दार अपत्य धन आदयः ।
यत् सम्पर्कात् प्रियाः आसन् ततः कः नु अपरः प्रियः ॥ 27

तत् यात देव यजनं पतयः वः द्विजातयः ।
स्व सत्रं पारयिष्यन्ति युष्माभिः गृह मेधिनः ॥ 28

श्री-पत्न्यः ऊचुः

माऽइवम् विभो अर्हति भवान् गदितुं नृशंसम्
सत्यं कुरुष्व निगमं तव पाद मूलम् ।
प्राप्ताः वयं तुलसी दाम पद अवसृष्टं
केशैः निवोढुम् अतिलङ्‌घ्य समस्त बन्धून् ॥ 29

गृह्णन्ति नः न पतयः पितरौ सुता वा
न भ्रातृ बन्धु सुहृदः कुतः एव च अन्ये ।
तस्मात् भवत् प्रपदयोः पतित आत्मनाम् नः
न अन्या भवेत् गतिः अरिन्दम तत् विधेहि ॥ 30

श्री भगवान् उवाच

पतयः न अभ्यसूयेरन् पितृ भ्रातृ सुत आदयः ।
लोकाः च वः मया उपेताः देवाः अपि अनुमन्वते ॥ 31

न प्रीतये अनुरागाय हि अङ्ग सङ्गः नृणाम् इह ।
तत् मनः मयि युञ्जानाः अचिरात् माम् अवाप्स्यथ ॥ 32

श्री-शुकः उवाच

इति उक्ताः द्विज पत्न्यः ताः यज्ञ वाटं पुनः गताः ।
ते च अनसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् ॥ 33

तत्र एका विधृता भर्त्रा भगवन्तं यथा श्रुतम् ।
हृदा उपगुह्य विजहौ देहं कर्म अनुबन्धनम् ॥ 34

भगवान् अपि गोविन्दः तेन एव अन्नेन गोपकान् ।
चतुर्विधेन आशयित्वा स्वयं च बुभुजे प्रभुः ॥ 35

एवं लीला नर वपुः नृ लोकम् अनुशीलयन् ।
रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ 36

अथ अनुस्मृत्य विप्राः ते अन्वतप्यन् कृत आगसः ।
यत् विश्व ईश्वरयोः याच्ञाम् अहन् नृविडम्बयोः ॥ 37

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् ।
आत्मानं च तया हीनम् अनुतप्ताः व्यगर्हयन् ॥ 38

धिक् जन्म नः त्रिवृत् विद्यां धिक् व्रतं धिक् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखाः ये तु अधोक्षजे ॥ 39

नूनं भगवतः माया योगिनाम् अपि मोहिनी ।
यत् वयं गुरवः नृणां स्वार्थे मुह्यामहे द्विजाः ॥ 40

अहो पश्यत नारीणाम् अपि कृष्णे जगत्-गुरौ ।
दुरन्त-भावं यः अविध्यन् मृत्युपाशान् गृह-अभिधान् ॥ 41

न असाम् द्विजाति संस्कारः न निवासः गुरौ अपि ।
न तपः न आत्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ 42

अथ अपि हि उत्तमः-श्लोके कृष्णे योग-ईश्वर-ईश्वरे ।
भक्तिः दृढा न च अस्माकं संस्कार आदि मताम् अपि ॥ 43

ननु स्वार्थ विमूढानां प्रमत्तानां गृहे इहया ।
अहो नः स्मारयामास गोप-वाक्यैः सतां गतिः ॥ 44

अन्यथा पूर्ण-कामस्य कैवल्य आदि अशिषां पतेः ।
ईशितव्यैः किम् अस्माभिः ईशस्य एतत् विडम्बनम् ॥ 45

हित्वा अन्यान् भजते यं श्रीः पाद-स्पर्श आशया सकृत् ।
आत्म-दोष अपवर्गेण तत् याच्ञा जन मोहिनी ॥ 46

देशः कालः पृथक् द्रव्यं मन्त्र तन्त्र ऋत्विजः अग्नयः ।
देवता यजमानः च क्रतुः धर्मः च यत्-मयः ॥ 47

सः एषः भगवान् साक्षात् विष्णुः योग-ईश्वर-ईश्वरः ।
जातः यदुषु इति आशृण्म हि अपि मूढाः न विद्महे ॥ 48

अहो वयं धन्य तमाः येषां नः तादृशीः स्त्रियः ।
भक्त्या यासां मतिः जाता अस्माकं निश्चला हरौ ॥ 49

नमः तुभ्यं भगवते कृष्णाय अकुण्ठ-मेधसे ।
यत् माया मोहित-धियः भ्रमामः कर्म-वर्त्मसु ॥ 50

सः वै न आद्यः पुरुषः स्व-माया मोहित आत्मनाम् ।
अविज्ञात अनुभावानां क्षन्तुम् अर्हति अतिक्रमम् ॥ 51

इति स्व-अघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः ।
दिदृक्षवः अपि अच्युतयोः कंसात् भीताः न च अचलन् ॥ 52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धरणं नाम त्रयोविंशोऽध्यायः ॥ 23

ஸ்கந்தம் 10: அத்யாயம் 22 (கண்ணன் கோப சிறுமிகளின் வஸ்திரத்தை எடுத்து கொள்கிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் கோப சிறுமிகளின்

வஸ்திரத்தை எடுத்து கொள்கிறான்

ஸ்கந்தம் 10: அத்யாயம் 22

श्री शुकः उवाच

हेमन्ते प्रथमे मासि नन्द व्रज कुमारिकाः।
चेरुः हविष्यं भुञ्जानाः कात्यायनि अर्चन व्रतम् ॥१॥

आप्लुत्य अम्भसि कालिन्द्याः जल अन्ते च उदिते अरुणे।
कृत्वा प्रतिकृतिं देव्याः अनर्चुः नृप सैकतीम् ॥२॥

गन्धैः माल्यैः सुरभिभिः बलिभिः धूप दीपकैः।
उच्चावचैः च उपहारैः प्रवाल फल तण्डुलैः ॥३॥

कात्यायनि महामाये महा योगिनि अधीश्वरि।
नन्द गोप सुतं देवि पतिं मे कुरु ते नमः ॥
इति मन्त्रं जपन्त्यः ताः पूजां चक्रुः कुमारिकाः ॥४॥

एवं मासं व्रतं चेरुः कुमार्यः कृष्ण चेतसः।
भद्र कालीं सम अनर्चुः भूयात् नन्द सुतः पतिः ॥५॥

ऊषसि उत्थाय गोत्रैः स्वैः अन्योन्या बद्ध बाहवः।
कृष्णं उच्चैः जगुः यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥६॥

नद्याः कदा चित् आगत्य तीरे निक्षिप्य पूर्ववत्।
वासांसि कृष्णं गायन्त्यः विजह्रुः सलिले मुदा ॥७॥

भगवान् तत् अभिप्रेत्य कृष्णः योगेश्वर ईश्वरः।
वयस्यैः आवृतः तत्र गतः तत् कर्म सिद्धये ॥८॥

तासां वासांसि उपादाय नीपं आरुह्य सत्वरः।
हसद्भिः प्रहसन् बालैः परिहासं उवाच ह ॥९॥

अत्र आगत्य अबलाः कामं स्वं स्वं वासः प्रगृह्यताम्।
सत्यं ब्रवाणि नो नर्म यत् यूयम् व्रत कर्शिताः ॥१०॥

न मया उदित पूर्वं वा अनृतं तत् इमे विदुः।
एक एकशः प्रतीच्छध्वं सह एव इति सुमध्यमाः ॥११॥

तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम परिप्लुताः।
व्रीडिताः प्रेक्ष्य च अन्योन्यं जात हासाः न निर्ययुः ॥१२॥

एवं ब्रुवति गोविन्दे नर्मणा आक्षिप्त चेतसः।
आकण्ठम् अग्नाः शीत उदे वेपमानाः तम् अब्रुवन् ॥१३॥

मानयं भोः कृथाः त्वं तु नन्द गोप सुतं प्रियम्।
जानीमः अङ्ग व्रज श्लाघ्यम् देहि वासांसि वेपिताः ॥१४॥

श्याम सुन्दर ते दास्यः करवाम तव उदितम्।
देहि वासांसि धर्म ज्ञ नो चेत् राज्ञे ब्रुवाम हे ॥१५॥

श्री भगवान् उवाच

भवत्यः यदि मे दास्यः मया उक्तं वा करिष्यथ।
अत्र आगत्य स्व वासांसि प्रतीच्छन्तु शुचि स्मिताः ॥१६॥

ततः जलाशयात् सर्वाः दारिकाः शीत वेपिताः।
पाणिभ्यां योनिं आच्छाद्य प्रोत्तेरुः शीत कर्शिताः ॥१७॥

भगवान् अहताः वीक्ष्य शुद्ध भाव प्रसादितः।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥१८॥

यूयम् विवस्त्राः यत् अपः धृत व्रताः
व्यगाहत एतत् तत् उ देव हेलनम्।
बद्ध्वा अञ्जलिं मूर्ध्नि अपनुत्तये अंहसः
कृत्वा नमः अधः वसनं प्रगृह्यताम् ॥१९॥

इति अच्युतेन अभिहिता व्रज अबलाः
मत्वा विवस्त्र अप्लवनं व्रत च्युतिम्।
तत् पूर्ति कामाः तत् अशेष कर्मणाम्
साक्षात् कृतं नेमुः अवद्यम् ऋग् यतः ॥२०॥

ताः तथा अवनताः दृष्ट्वा भगवान् देवकी सुतः।
वासांसि ताभ्यः प्रायच्छत् करुणः तेन तोषितः ॥२१॥

दृढं प्रलब्धाः त्रपया च हापिताः
प्रस्तोभिताः क्रीडनवत् च कारिताः।
वस्त्राणि च एव अपहृतानि अथ अपि अमुम्
ता न अभ्यसूयन् प्रिय सङ्ग निर्वृताः ॥२२॥

परिधाय स्व वासांसि प्रेष्ठ सङ्गम सज्जिताः।
गृहीत चित्ताः न उचेलुः तस्मिन् लज्जायितेक्षणाः ॥२३॥

तासां विज्ञाय भगवान् स्व पाद स्पर्श काम्यया।
धृत व्रतानां सङ्कल्पम् आह दामोदरः अबलाः ॥२४॥

सङ्कल्पः विदितः साध्व्यः भवतीनां मम् अर्चनम्।
मया अनुमोदितः सः असौ सत्यः भवितुम् अर्हति ॥२५॥

न मयि आवेशित धियां कामः कामाय कल्पते।
भर्जिताः क्वथिताः धानाः प्रायः बीजाय न ईष्यते ॥२६॥

याताः अबलाः व्रजं सिद्धाः मया इमाः रंस्यथ क्षपाः।
यत् उद्दिश्य व्रतम् इदम् चेरुः आर्या अर्चनं सतीः ॥२७॥

श्री शुकः उवाच।

इति आदिष्टाः भगवता लब्ध कामाः कुमारिकाः।
ध्यायन्त्यः तत् पदाम्भोजं कृच्छ्रात् निर्विविशुः व्रजम् ॥२८॥

अथ गोपैः परिवृतः भगवान् देवकी सुतः।
वृन्दावनात् गतः दूरं चारयन् गाः सह अग्रजः ॥२९॥

निदाघ अर्क आतपे तिग्मे छायाभिः स्वाभिः आत्मनः।
आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रज ओकसः ॥३०॥

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबल अर्जुन।
विशाल ऋषभ तेजस्विन् देवप्रस्थ वरूथप ॥३१॥

पश्यत एतान् महा भागान् परार्थ एकान्त जीवितान्।
वात वर्ष आतप हिमान् सहन्तः वारयन्ति नः ॥३२॥

अहो एषां वरं जन्म सर्व प्राणि उपजीवनम्।
सुजनस्य इव येषां वै विमुखाः यान्ति न अर्थिनः ॥३३॥

पत्र पुष्प फल छाया मूल वल्कल दारुभिः।
गन्ध निर्यास भस्म अस्थि तोक्मैः कामान् वितन्वते ॥३४॥

एतावत् जन्म साफल्यं देहिनाम् इह देहिषु।
प्राणैः अर्थैः धिया वाचा श्रेयः एव आचरेत् सदा ॥३५॥

इति प्रवाल स्तबक फल पुष्प दल उत्करैः।
तरूणां नम्र शाखानां मध्येन यमुनां गतः ॥३६॥

तत्र गाः पाययित्वा अपः सुमृष्टाः शीतलाः शिवाः।
ततः नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥३७॥

तस्याः उपवने कामं चारयन्तः पशून् नृप।
कृष्ण रामौ उपागम्य क्षुध आर्ताः इदम् अब्रुवन् ॥३८॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहारो नाम द्वाविंशोऽध्यायः॥ 22 ॥

ஸ்கந்தம் 10: அத்யாயம் 21 (கண்ணன் குழலின் அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் குழலின் அழகு

ஸ்கந்தம் 10: அத்யாயம் 21

श्री शुक उवाच


इत्थं शरत् स्वच्छ-जलं पद्म-आकर-सु-गन्धिना।

न्यविशत् वायुना वातं स गो-गोपालकः अच्युतः ॥1॥


कुसुमित-वन-राजि-शुष्मि-भृङ्ग

द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम्।

मधु-पतिः अवगाह्य चारयन् गाः

सह-पशु-पाल-बलः चुकूज वेणुम्॥2॥


तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतं स्मर-उदयम्।

काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्॥3॥


तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम्।

नाशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप॥4॥


बर्ह-पीडं नट-वर-वपुः कर्णयोः कर्णिकारम्

बिभ्रत् वासः कनक-कपिशं वैजयन्तीं च मालाम्।

रन्ध्रान् वेणोः अधर-सुधया पूरयन् गोप-वृन्दैः

वृन्दारण्यं स्व-पद-रमणं प्राविशत् गीत-कीर्तिः॥5॥


इति वेणु-रवम् राजन् सर्व-भूत-मनः-हरम्।

श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे॥6॥



---


श्री-गोप्यः ऊचुः


अक्षण्वतां फलम् इदम् न परं विदामः

सख्यः पशून् अनु विवेशयतोः वयस्यैः।

वक्त्रं व्रज-ईश-सुतयोः अनवेणु-जुष्टं

यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्॥7॥


चूत-प्रवाल-बर्ह-स्तबक-उत्पल-अब्ज

माला-अनुपृक्त-परिधान-विचित्र-वेषौ।

मध्ये विरेजतुः अलं पशु-पाल-गोष्ठ्याम्

रङ्गे यथा नट-वरौ क्व च गायमानौ॥8॥


गोप्यः किम् आचरद् अयम् कुशलं स्म वेणुः

दामोदर अधर-सुधाम् अपि गोपिकानाम्।

भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रद-इन्यः

हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः॥9॥


वृन्दावनं सखि भुवः वितनोति कीर्तिम्

यत् देवकी-सुत-पद-अम्बुज-लब्ध-लक्ष्मि।

गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं

प्रेक्ष्य अद्रि-सानु-अवरतानि समस्त-सत्त्वम्॥10॥


धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः

याः नन्द-नन्दनम् उपात्त-विचित्र-वेषम्।

आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः

पूजां दधुः विरचितां प्रणय-अवलोकैः॥11॥


कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं

श्रुत्वा च तत् क्वणित-वेणुः विचित्र-गीतम्।

देव्यः विमान-गतयः स्मर-उन्न-साराः

भ्रश्यत्-प्रसून-कबरा मुमुहुः विनीव्यः॥12॥


गावः च कृष्ण-मुख-निर्गत-वेणु-गीत

पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः।

शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः

गोविन्दम् आत्मनि दृशः अश्रु-कलाः स्पृशन्त्यः॥13॥


प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन्

कृष्ण-ईक्षितं तत्-उदितं कल-वेणु-गीतम्।

आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान्

श्रृण्वन्ति अमीलित-दृशः विगत-अन्य-वाचः॥14॥


नद्यः तदा तत्-उपधार्य मुकुन्द-गीतम्

आवर्त-लक्षित-मनः-भव-भग्न-वेगाः।

आलिङ्गन-स्थगित-मूर्मि-भुजैः मुरारेः

गृह्णन्ति पाद-युगलं कमल-उपहाराः॥15॥


दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः

सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम्।

प्रेम-प्रवृद्धः उदितः कुसुम-अवलीभिः

सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्॥16॥


पूर्णाः पुलिन्द्यः उरु-गाय-पद-अब्ज-राग

श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन।

तत्-दर्शन-स्मर-रुजः तृण-रूषितेन

लिम्पन्त्यः आनन-कुचेषु जहुः तत्-आधिम्॥17॥


हन्त अयम् अद्रिः अबला हरि-दास-वर्यः

यत् राम-कृष्ण-चरण-स्पर्श-प्रमोदः।

मानं तनोति सह-गोगणयोः तयोः यत्

पानीय-सूयवस-कन्दर-कन्द-मूलैः॥18॥


गा-गोपकैः अनु वनं नयतोः उदार

वेणु-स्वनैः कल-पदैः तनु-भृत्सु सख्यः।

अस्पन्दनं गतिमतां पुलकः तरुणां

**निर्योग-पाश-कृत-लक्षणयोः विचित्रम्॥19॥


एवं-विदाः भगवतः या वृन्दावन-चारिणः।

वर्णयन्त्यः मिथः गोप्यः क्रीडायाः तन्मयतां ययुः॥20॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः ॥ 21 ॥

ஸ்கந்தம் 10: அத்யாயம் 20 (பிருந்தாவன அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பிருந்தாவன அழகு

ஸ்கந்தம் 10: அத்யாயம் 20

श्री शुक उवाच।

तयोः तद् अद्‍भुतं कर्म दावाग्नेः मोक्ष-आत्मनः।


गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधं एव च॥ 1


गोप-वृद्धाः च गोप्यः च तद् उपाकर्ण्य विस्मिताः।


मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ॥ 2


ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा।


विद्योतमान-परिधिर्विस्फूर्जित नभस्तला॥ 3


सान्द्र-नीलाम्बुदैः व्योम सविद्युत् स्तनयित्-नुभिः।


अस्पष्ट-ज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ॥ 4


अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु।


स्व-गोभिर्मोक्तुम्-आरेभे पर्जन्यः काल आगते॥ 5


तडिद्-वन्तो महा-मेघाः चण्ड श्वसन वेपिताः।


प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव॥ 6


तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही।


यथा-एव काम्यतपसस्तनुः सम्प्राप्य तत्-फलम्॥ 7


निषामुखेषु खद्योताः तमसा भान्ति न ग्रहाः।


यथा पापेन पाखण्डा न हि वेदाः कलौ युगे॥ 8


श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः।


तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये॥ 9


आसन्नित्-पथवाहिन्यः क्षुद्रनद्यः अनुशुष्यतीः।


पुंसो यथा-स्वतंत्रस्य देह-द्रविण सम्पदः॥ 10


हरिता हरिभिः शष्पैरिन्द्र-गोपैश्च लोहिता।


उच्छिली-इन्द्र-कृत-च्छाया नृणां श्री-रिव भूरभूत्॥ 11


क्षेत्राणि सस्य-सम्पद्-भिः कर्षकाणां मुदं ददुः।


धनिनां-उनुतापं च दैवाधीनमजानताम्॥ 12


जल-स्थल-औकसः सर्वे नव-वारिनिषेवया।


अबिभ्रद् रुचिरं रूपं यथा हरिनिषेवया॥ 13


सरिद्-भी सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्।


अपक्व-योगिनः चित्तं काम-आक्तं गुणयुग् यथा॥ 14


गिरयः वर्षधाराभिर्हन्यमाना न विव्यथुः।


अभिभूयमाना व्यसनैर्यथा-अधोक्षज-चेतसः॥ 15


मार्गाः बभूवुः संदीघ्धाः तृणैः छन्नाः ह्यसंस्कृताः।


नाभ्यस्यमानाः श्रुतयः द्विजैः कालहता इव॥ 16


लोक-बन्धुषु मेघेषु विद्युत-चल-सौहृदाः।


स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव॥ 17


धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्।


व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा॥ 18


न रराज ओडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः।


अहं-मत्या भासितया स्वभासा पुरुषो यथा॥ 19


मेघागम-उत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः।


गृहेषु तप्ता निर्विण्णा यथा-आच्युत-जना-आगमे॥ 20


पीत्वा आपः पादपाः पद्-भिरासन् नानात्म-मूर्तयः।

प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया॥ 21

सरस्स्व-शान्त-रोधत्सु न्यूषु-रङ्ग-आपी सारसाः।

गृहेष्व-शान्त-कृत्येषु ग्राम्याः इव दुराशयाः॥ 22

जल-उघैः निरभिद्यन्त सेतवः वर्षती-ईश्वरे।

पाषण्डिनाम् असद्वादैः वेद-मार्गाः कलौ यथा॥ 23

व्यमुञ्चन् वायुभिः नुन्ना भूतेभ्योऽथ अमृतं घनाः।

यथा-आशिषो विश्पतयः काले काले द्विजेरिताः॥ 24

एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत्।

गो-गोपालैः वृतो रन्तुं सबलः प्राविशद् हरिः॥ 25

धेनवः मन्द-गामिन्यः ऊधोभारेण भूयसा।

ययुः भगवता-आहूता द्रुतं प्रीत्या स्नुतस्तनीः॥ 26

वन-औकसः प्रमुदिता वन-राजीर्-मधु-च्युतः।

जल-धारा गिरेः नादानासन्ना ददृशे गुहाः॥ 27

क्वचिद् वन-स्पतिक्रोडे गुहायां चाभिवर्षति।

निर्विश्य भगवान् रेमे कन्द-मूल-फल-आशनः॥ 28

दध्योदनं समानीतं शिलायां सलिलान्तिके।

सम्भोजनीयैः बुभुजे गोपैः सङ्कर्षणान्वितः॥ 29

शाद्वल-उपरि संविश्य चर्वतो मीलितेक्षणान्।

तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभर-श्रमाḥ॥ 30

प्रावृट्-श्रियम् च तां वीक्ष्य सर्व-भूत-मुदावहम्।

भगवान् पूजयां चक्रे आत्म-शक्त्युपबृंहिताम्॥ 31

एवं निवसतोः तस्मिन् राम-केशव-योर-व्रजे।

शरत् समभवद् व्यभ्राः स्वच्छाम्ब्व-परुषानिला॥ 32

शरदा नीरज-उत्पत्त्या नीराणि प्रकृतिं ययुः।

भ्रष्टानाम् इव चेतांसि पुनः योग-निषेवया॥ 33

व्योम्नोऽब्भ्रं भूत-शाबल्यं भुवः पङ्कमपां मलम्।

शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथा-आशुभम्॥ 34

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः।

यथा त्यक्तैषणाः शान्ता मुनयः मुक्तकिल्बिषाः॥ 35

गिरयः मुमुचुः तोयं क्वचिन्न मुमुचुः शिवम्।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा॥ 36

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः।

यथा-आयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः॥ 37

गाधवारि-चराः तापमविन्दन् शरदर्कजम्।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः॥ 38

शनैः शनैः जहुः पङ्कं स्थलान्यामं च वीरुधः।

यथा अहं-ममतां धीराः शरीरादिष्वनात्मसु॥ 39

निश्चल-आम्बुरभूत् तूष्णीं समुद्रः शरद-आगमे।

आत्म-न्युपरते सम्यङ् मुनिर्व्युपरत-आगमः॥ 40

केदारेभ्यस्त्वपः अगृह्णन् कर्षकाः दृढसेतु-भिः।

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः॥ 41

शरद-र्कांशुजांस्तापान् भूतानाम् उदुपोऽहरत्।

देहाभिमानजं बोधो मुकुन्दो व्रज-योषिताम्॥ 42

खमशोभत निर्मेघं शरद्विमल-तारकम्।

सत्त्वयुक्तं यथा चित्तं शब्द-ब्रह्म-आर्थ-दर्शनम्॥ 43

अखण्ड-मण्डल-ओ व्योम्नि रराजोडुगणैः शशी।

यथा यदुपतिः कृष्णो वृष्णि-चक्रावृतो भुवि॥ 44

आश्लिष्य समशीतोष्णं प्रसून वनमारुतम्।

जनास्तापं जहुर्गोप्यः न कृष्ण-हृत-चेतसः॥ 45

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन्।

अन्वीयमानाः स्ववृषैः फलैः ईश-क्रिया इव॥ 46

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्-विना।

राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप॥ 47

पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः।

बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः॥ 48

वणिङ्-मुनि-नृपस्नाता निर्गम्यार्थान् प्रपेदिरे।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल-आगते॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनं नाम विंशोऽध्यायः ॥ २०

ஸ்கந்தம் 10: அத்யாயம் 19 (கண்ணன் அக்னியை குடித்தான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் அக்னியை குடித்தான்

ஸ்கந்தம் 10: அத்யாயம் 19

श्रीशुक उवाच।

क्रीडासक्तेषु गोपेषु तद्‍गावो दूरचारिणीः।

स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम्॥ 1॥


अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम्।

इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः॥ 2॥


तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा।

जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम्॥ 3॥


तृणैस्तत्खुरदच्छिन्नैः गोष्पदैरङ्कितैर्गवाम्।

मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः॥ 4॥


मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्।

सम्प्राप्य तृषिताः श्रान्तास्ततस्ते संन्यवर्तयन्॥ 5॥


ता आहूता भगवता मेघगम्भीरया गिरा।

स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः॥ 6॥


ततः समन्ताद् वनधूमकेतुः

यदृच्छयाभूत् क्षयकृत् वनौकसाम्।

समीरितः सारथिनोल्बणोल्मुकैः

**विलेलिहानः स्थिरजङ्‌गमान् महान्॥ 7॥


तमापतन्तं परितो दवाग्निं

गोपाश्च गावः प्रसमीक्ष्य भीताः।

ऊचुश्च कृष्णं सबलं प्रपन्ना

**यथा हरिं मृत्युभयार्दिता जनाः॥ 8॥


कृष्ण कृष्ण महावीर हे रामामितविक्रम।

दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः॥ 9॥


नूनं त्वद्‍बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम्।

वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः॥ 10॥


श्रीशुक उवाच।

वचो निशम्य कृपणं बन्धूनां भगवान् हरिः।

निमीलयत मा भैष्ट लोचनानीत्यभाषत॥ 11॥


तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम्।

पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत्॥ 12॥


ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः।

निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः॥ 13॥


कृष्णस्य योगवीर्यं तद् योगमायानुभावितम्।

दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम्॥ 14॥


गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः।

वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुतः॥ 15॥


गोपीनां परमानन्द आसीद् गोविन्ददर्शने।

क्षणं युगशतमिव यासां येन विनाभवत्॥ 16॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निपान नामैकोनविंशोऽध्यायः ॥ १९