Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 18 (பலராமரின் ப்ரளம்பன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பலராமரின்

ப்ரளம்பன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 18

श्रीशुक उवाच

अथ कृष्णः परिवृतः ज्ञातिभिः मुदितात्मभिः।

अनुगीयमानः न्यविशद् व्रजं गोकुल-मण्डितम्॥ 1॥


व्रजे विक्रीडतोः एवम् गोपाल-च्छद्म-मायया।

ग्रीष्मः नाम ऋतुः अभवत् न अति-प्रेयान् शरीरिणाम्॥ 2॥


सः च वृन्दावन-गुणैः वसन्तः इव लक्षितः।

यत्र आस्ते भगवान् साक्षात् रामेण सह केशवः॥ 3॥


यत्र निर्झर-निर्ह्राद-निवृत्त-स्वन-झिल्लिकम्।

शश्वत्-तच्छीक-रर्जीष-द्रुम-मण्डल-मण्डितम्॥ 4॥


सरित्-सरः-प्रस्रवण-उर्मि-वायुना

कह्लार-कञ्ज-उत्पल-रेणु-हारिणा।

न विद्यते यत्र वन-औकसां दवः

निदाघ-वह्न्य-अर्क-भवः अति-शाद्वले॥ 5॥


अगाध-तोय-ह्रदिनी-तट-उर्मिभिः

द्रवत्-पुरीष्याः पुलिनैः समन्ततः।

न यत्र चण्ड-अंशु-करा विष-उल्बणाः

भुवः रसं शाद्वलितं च गृह्णते॥ 6॥


वनं कुसुमितं श्रीमन् नदत् चित्र-मृग-द्विजम्।

गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम्॥ 7॥


क्रीडिष्यमाणः तत् कृष्णः भगवान् बल-संयुतः।

वेणुं विरणयन् गोपैः गो-धनैः संवृतः अविशत्॥ 8॥


प्रवाल-बर्ह-स्तबक-स्रग्-धातु-कृत-भूषणाः।

राम-कृष्ण-आदयः गोपाः ननृतुः युयुधुः जगुः॥ 9॥


कृष्णस्य नृत्यतः केचित् जगुः केचित् अवादयन्।

वेणु-पाणि-तलैः शृङ्गैः प्रशशंसुः अथ अपरे॥ 10॥


गोप-जाति-प्रतिच्छनौ देवाः गोपाल-रूपिणौ।

ईडिरे कृष्ण-रामौ च नटा इव नटं नृप॥ 11॥


भ्रमणैः लङ्घनैः क्षेपैः आस्फोटन-विकर्षणैः।

चिक्रीडतुं नियुद्धेन काकपक्ष-धरौ क्वचित्॥ 12॥


क्वचित् नृत्यत्सु च अन्येषु गायकौ वादकौ स्वयम्।

शशंसतुं महाराज साधु साधु इति वादिनौ॥ 13॥


क्वचित् बिल्वैः क्वचित् कुम्भैः क्वचित् आमलक-मुष्टिभिः।

अस्पृश्य-नेत्र-बन्ध-आद्यैः क्वचित् मृग-खग-एहया॥ 14॥


क्वचित् च दर्दुर-प्लावैः विविधैः उपहासकैः।

कदाचित् स्पन्दोलिकया कर्हिचित् नृप-चेष्टया॥ 15॥


एवं तौ लोक-सिद्धाभिः क्रीडाभिः चेरतुः वने।

नदी-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च॥ 16॥


पशूंश्चारयतोः गोपैः तत्-वने राम-कृष्णयोः।

गोप-रूपी प्रलम्बः अगात् असुरः तत्-जिहीर्षया॥ 17॥


तं विद्वान् अपि दाशार्हः भगवान् सर्व-दर्शनः।

अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन्॥ 18॥


तत्र उपाहूय गोपालान् कृष्णः प्राह विहार-वित्।

हे गोपा विहरिष्यामः द्वन्द्वी-भूय यथा-यथम्॥ 19॥


तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ।

कृष्ण-सङ्घट्टिनः केचित् आसन् रामस्य च अपरे॥ 20॥


आचेरुः विविधाः क्रीडाः वाह्य-वाहक-लक्षणाः।
यत्र आरोहन्ति जेतारो वहन्ति च पराजिताः॥ 21॥

वहन्तः वाह्यमानाः च चारयन्तः च गोधनम्।
भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः॥ 22॥

राम-सङ्घट्टिनः यर्हि श्रीदाम-वृषभ-आदयः।
क्रीडायां जयिनः तान् तान् ऊहुः कृष्ण-आदयः नृप॥ 23॥

उवाह कृष्णः भगवान् श्रीदामानं पराजितः।
वृषभं भद्रसेनः तु प्रलम्बः रोहिणी-सुतम्॥ 24॥

अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः।
वहन् द्रुततरं प्रागात् अवरोहणतः परम्॥ 25॥

तम् उद्वहन् धरणि-धरेन्द्र-गौरवं
महासुरः विगत-रयः निजं वपुः।
सः आस्थितः पुरट-परिच्छदः बभौ
तडित्-द्युमान् उडुपति-वाडिव-अम्बुदः॥ 26॥

निरीक्ष्य तत् वपुः अलम् अम्बरे चरत्
प्रदीप्त-दृक् भ्रुकुटि-तट-उग्र-दंष्ट्रकम्।
ज्वलत्-शिखं कटक-किरीट-कुण्डल-
त्विषा अद्भुतं हलधरः ईषत्-अत्रसत्॥ 27॥

अथ आगत-स्मृतिः अभयः रिपुं बलः
विहाय सार्थम् इव हरन्तम् आत्मनः।
रुषा अहनत् शिरसि दृढेन मुष्टिना
सुर-अधिपः गिरिम् इव वज्र-रंहसा॥ 28॥

सः आहतः सपदि विशीर्ण-मस्तकः
मुखात् वमन् रुधिरम् अपस्मृतः असुरः।
महा-रवं व्यसुः अपतत् समीरयन्
गिरिः यथा मघवतः आयुध-आहतः॥ 29॥

दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना।
गोपाः सुविस्मिताः आसन् साधु साधु इति वादिनः॥ 30॥

आशिषः अभिगृणन्तः तम् प्रशशंसुः तत्-अर्हणम्।
प्रेत्य-आगतम् इव आलिङ्ग्य प्रेम-विह्वल-चेतसः॥ 31॥

पापे प्रलम्बे निहते देवाः परम-निर्वृताः।
अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साधु इति॥ 32॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः॥ 18

ஸ்கந்தம் 10: அத்யாயம் 17 (காளிங்கன் சரித்திரம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

காளிங்கன் சரித்திரம்

ஸ்கந்தம் 10: அத்யாயம் 17

श्रीराजा उवाच।

नागालयं रमणकं कस्मात् तत्याज कालियः।

कृतं किं वा सुपर्णस्य तेन एकेन असमञ्जसम्॥ 1॥


श्रीशुक उवाच।

उपहार्यैः सर्प-जनैः मासि मासि इह यः बलिः।

वानस्पत्यः महाबाहो नागानां प्राक् निरूपितः॥ 2॥


स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि।

गोपीथाय आत्मनः सर्वे सुपर्णाय महात्मने॥ 3॥


विष-वीर्य-मदाविष्टः काद्रवेयः तु कालियः।

कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्॥ 4॥


तत् श्रुत्वा कुपितः राजन् भगवान् भगवत्-प्रियः।

विजिघांसुः महावेगः कालियं समुपाद्रवत्॥ 5॥


तम् आपतन्तं तरसा विषायुधः

प्रत्यभ्ययात् उच्छ्रित-नेक-मस्तकः।

तद्भिः सुपर्णं व्यदशत् ददायुधः

कराल-जिह्र-उच्छ्वसित-उग्र-लोचनः॥ 6॥


तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान्

प्रचण्ड-वेगः मधुसूदन-आसनः।

पक्षेण सव्येन हिरण्य-रोचिषा

जघान कद्रु-सुतम् उग्र-विक्रमः॥ 7॥


सुपर्ण-पक्ष-अभिहतः कालियः अतीव विह्वलः।

ह्रदं विवेश कालिन्द्याः तद् अगम्यं दुरासदम्॥ 8॥


तत्र एकदा जलचरं गरुडः भक्ष्यम् ईप्सितम्।

निवारितः सौभरिणा प्रसह्य क्षुधितः अहरत्॥ 9॥


मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते।

कृपया सौभरिः प्राह तत्रत: अक्षमम् आचरन्॥ 10॥


अत्र प्रविश्य गरुडः यदि मत्स्यान् स खादति।

सद्यः प्राणैः वियुज्येत सत्यं एतद् ब्रवीम्यहम्॥ 11॥


तं कालियः परं वेद न अन्यः कश्चन लेलिहः।

अवात्सीत् गरुडात् भीतः कृष्णेन च विवासितः॥ 12॥


कृष्णं ह्रदात् विनिष्क्रान्तं दिव्य-स्रक्-गन्ध-वासनम्।

महामणि-गण-आकीर्णं जाम्बूनद-परिष्कृतम्॥ 13॥


उपलब्ध्य उत्थिताः सर्वे लब्ध-प्राणाः इव असवः।

प्रमोद-निभृत-आत्मानः गोपाः प्रीत्या अभिरेभिरे॥ 14॥


यशोदा रोहिणी नन्दः गोप्यः गोपाः च कौरव।

कृष्णं समेत्य लब्धेहाः आसन् लब्ध-मनोरथाः॥ 15॥


रामः च अच्युतम् आलिङ्ग्य जहास अस्य अनुभाववित्।

नगाः गावः वृषाः वत्साः लेभिरे परमां मुदम्॥ 16॥


नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः।

ऊचुः ते कालिय-ग्रस्तः दिष्ट्या मुक्तः तव आत्मजः॥ 17॥


देहि दानं द्विजातीनां कृष्ण-निर्मुक्ति-हेतवे।

नन्दः प्रीत-मना राजन् गाः सुवर्णं तद् आदिशत्॥ 18॥


यशोदा अपि महाभागा नष्ट-लब्ध-प्रजा सती।

परिष्वज्य अङ्कम् आरोप्य मुमोच अश्रु-कलां मुहुः॥ 19॥


तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्-भ्यां श्रम-कर्षिताः।

ऊषुः व्रज-औकसः गावः कालिन्द्या उपकूलतः॥ 20॥


तदा शुचि-वनोद्‍भूतः दावाग्निः सर्वतः व्रजम्।

सुप्तं निशीथे आवृत्य प्रदग्धुम् उपचक्रमे॥ 21॥


ततः उत्थाय सम्भ्रान्ताः दह्यमानाः व्रज-औकसः।

कृष्णं ययुः ते शरणं मायाम् अनुजम् ईश्वरम्॥ 22॥


कृष्ण कृष्ण महा-भाग हे राम अमित-विक्रम।

एषः घोर-तमः वह्निः तावकान् ग्रसते हि नः॥ 23॥


सुदुस्तरात् नः स्वान् पाहि काल-अग्नेः सुहृदः प्रभो।

न शक्नुमः तव अचरणं संत्यक्तुम् अकुतो-भयम्॥ 24॥


इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगत्-ईश्वरः।

तम् अग्निम् अपिबत् तीव्रम् अनन्तः अनन्त-शक्ति-धृक्॥ 25॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः ॥ 17

ஸ்கந்தம் 10: அத்யாயம் 16 (காளிங்க நர்த்தனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

காளிங்க நர்த்தனம்

ஸ்கந்தம் 10: அத்யாயம் 16

श्रीशुक उवाच।

विलोक्य दूषितां कृष्णां कृष्ण: कृष्ण-आहिना विभु:।

तस्या: विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत्॥ 1


श्रीराज उवाच।

कथम् अन्त: जले अगाधे न्यगृह्णात् भगवान् अहिम्।

स: वै बहु-युग-आवासं यथा आसीत् विप्र कथ्यताम्॥ 2


ब्रह्मन् भगवत: तस्य भूम्न: स्व-च्छन्द-वर्तिन:।

गोप-आल-उदार-चरितं क: तृप्येत अमृतं जुषन्॥ 3


श्रीशुक उवाच।

कालिन्द्यां कालियस्य आसीत् ह्रद: कश्चित् विष-अग्निना।

श्रप्यमाण-पया यस्मिन् पतन्ति उपरि-गाः खगाः॥ 4


विप्रुष्मता विष-दोर्मि-मारुतेन अभिमर्शिताः।

म्रियन्ते तीर-गा यस्य प्राणिन: स्थिर-जङ्‌गमाः॥ 5


तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन

दुष्टां नदीं च खल-संयमन-आवतारः।

कृष्ण: कदम्बम् अधिरुह्य तत: अति-तुङ्गम्

आस्फोट्य गाढ-रशन: न्यपतत् विष-उदे॥ 6


सर्प-ह्रद: पुरुष-सार-निपात-वेग

संक्षोभित-उरग-विष-उच्छ्वसित-अम्बु-राशि:।

पर्यक्‌प्लुत: विष-कषाय-विभीषण-उर्मि:

धावन् धनुः-शतम् अनन्त-बलस्य किं तत्॥ 7


तस्य ह्रदे विहरत: भुज-दण्ड-घूर्ण

वार-घोषम् अङ्ग वर-वारण-विक्रमस्य।

आश्रुत्य तत् स्व-सदन-अभिभवं निरीक्ष्य

चक्षु:श्रवाः समसरत् तत् अमृष्यमाण:॥ 8


तं प्रेक्षणीय-सुकुमार-घन-आवदातं

श्रीवत्स-पीत-वसनं स्मित-सुन्दर-आस्यम्।

क्रीडन्तम् अप्रतिभयं कमल-उदर-अङ्‌घ्रिं

सन्दश्य मर्मसु रुषा भुजया चछाद॥ 9


तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्

आलोक्य तत् प्रिय-सखाः पशुपा भृश-आर्ताः।

कृष्णे अर्पित-आत्म-सुहृत्-अर्थ-कलत्र-कामा

दुःख-अनुशोक-भय-मूढ-धिय: निपेतु:॥ 10


गावो वृषा वत्स-तर्यः क्रन्दमानाः सुदुःखिताः।

कृष्णे न्यस्त-ईक्षणाः भीता रुदत्य इव तस्थिरे॥ 11


अथ व्रजे महा-उत्पाताः त्रिविधाः हि अति-दारुणाः।

उत्पेतु: भुवि दिव्य-आत्मन् या: सन् अभय-शंसिनः॥ 12


तान् आलक्ष्य भय-उद्विग्नाः गोपा नन्द-पुरोगमाः।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥ 13


तैः दुर्निमित्तैः निधनं मत्वा प्राप्तम् अतद्-विदः।

तत् प्राणाः तत्-मनसकाः ते दुःख-शोक-भय-आतुराः॥ 14


आबाल-वृद्ध-वनिताः सर्वे अङ्ग पशु-वृत्तयः।

निर्जग्मु: गोकुलात् दीनाः कृष्ण-दर्शन-लालसाः॥ 15


तांस् तथा कातरान् वीक्ष्य भगवान् माधव: बलः।

प्रहस्य किञ्चित् नोवाच प्रभाव-ज्ञ: अनुजस्य सः॥ 16


ते अन्वेषमाणाः दयितं कृष्णं सूचित-या पदैः।

भगवत् लक्षणैः जग्मुः पदव्या यमुनातटम्॥ 17


ते तत्र तत्र अब्ज-यव-अङ्कुश-आशनि

ध्वज-उपपन्नानि पदानि विष्पतेः।

मार्गे गवाम् अन्य-पदान्तरा-अन्तरे

निरीक्षमाणा ययुर् अङ्ग सत्वराः॥ 18


अन्त: ह्रदे भुजग-भोग-परीतम् आरात्

कृष्णं निरीहम् उपलभ्य जलाशय-अन्ते।

गोपांश्च मूढ-धिषणान् परित: पशूंश्च

संक्रन्दतः परम-कश्मलम् आपुर् आर्ताः॥ 19


गोप्यः अनुरक्त-मनसः भगवति अनन्ते।

तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः।

ग्रस्ते अहिना प्रिय-तमे भृश-दुःख-तप्ताः

शून्यं प्रिय-व्यतिहृतं ददृशुः त्रि-लोकम्॥ 20


ताः कृष्ण-मातरम् अपत्य-मनु प्रविष्टाः
तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः।
तास्ताः व्रज-प्रिय-कथाः कथयन्त्य आसन्
कृष्ण-आनने अर्पित-दृशः मृतक-प्रतीकाः॥ 21॥

कृष्ण-प्राणान् निर्विशतः नन्द-आदीन् वीक्ष्य तं ह्रदम्।
प्रत्यषेधत् स भगवान् रामः कृष्ण-अनुभाव-वित्॥ 22॥

इत्थं स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य
स-स्त्री-कुमारम् अति-दुःखितम् आत्म-हेतोः।
आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः
स्थित्वा मुहूर्तम् उदतिष्ठत् उरङ्ग-बन्धात्॥ 23॥

तत् प्रथ्यमान-वपुषा व्यथित-आत्म-भोगः
त्यक्त्वा उन्नमय्य कुपितः स्व-फणान् भुजङ्गः।
तस्थौ श्वसन् श्वसन-रन्ध्र-विष-अम्बरीषः
स्तब्ध-ईक्षणः उल्मुक-मुखः हरिम् ईक्षमाणः॥ 24॥

तं जिह्वया द्वि-शिखया परिलेलिहानं
द्वे सृक्किणी हि अति-कराल-विष-अग्नि-दृष्टिम्।
क्रीडन् अमुं परिससार यथा खग-इन्द्रः
बभ्राम सः अपि अवसरं प्रसमीक्षमाणः॥ 25॥

एवं परिभ्रम-हत-ओजसम् उन्नत-अंसम्
आनम्य तत् पृथु-शिरः-स्व अधिरूढः आद्यः।
तत् मूर्ध-रत्न-निकर-स्पर्श-आति-ताम्रः
पाद-अम्बुजः अखिल-कलादि-गुरुः ननर्त॥ 26॥

तं नर्तुम् उद्दयतम् अवेक्ष्य तदा तदीय
गन्धर्व-सिद्ध-सुर-चारण-देव-वध्वः।
प्रीत्या मृदङ्ग-पणव-आनक-वाद्य-गीत
पुष्प-उपहार-नुतिभिः सहसा उपसेदुः॥ 27॥

यत् यत् शिरः न नमते अङ्ग शत-एक-शीर्ष्णः
तत् तत् ममर्द खर-दण्ड-धरः अङ्घ्रि-पातैः।
क्षीण-अयुषः भ्रमतः उल्बणम् आस्यतः असृक्
नस्तः वमन् परम-कश्मलम् आप नागः॥ 28॥

तस्य अक्षिभिः गरलम् उद्वमतः शिरःसु
यत् यत् समुन्नमति निःश्वसतः रुषा उच्चैः।
नृत्यन् पदानु-नमयन् दमयां बभूव
पुष्पैः प्रपूजितः इव इह पुमान् पुराणः॥ 29॥

तत् चित्र-ताण्डव-विरुग्ण-फणातपत्रः
रक्तं मुखैः उरु वमन् नृप भग्न-गात्रः।
स्मृत्वा चर-अचर-गुरुं पुरुषं पुराणं
नारायणं तम् अरणं मनसा जगाम॥ 30॥

कृष्णस्य गर्भ-जगतः अति-भर-आवसन्नं
पार्ष्णि-प्रहार-परिरुग्ण-फणातपत्रम्।
दृष्ट्वा अहिम् आद्यम् उपसेदुः अमुष्य पत्नीः
आर्ताः श्लथ-वसन-भूषण-केश-बन्धाः॥ 31॥

ताः तं सुविग्न-मनसः अथ पुरस्कृत-अर्भाः
कायं निधाय भुवि भूत-पतिं प्रणेमुः।
साध्व्यः कृत-अञ्जलि-पुटाः शमलस्य भर्तुः
मोक्ष-इप्सवः शरण-दं शरणं प्रपन्नाः॥ 32॥

नाग-पत्न्यः ऊचुः।
न्याय्यः हि दण्डः कृत-किल्बिषे अस्मिन्
तव-अवतारः खल-निग्रहाय।
रिपोः सुतानाम् अपि तुल्य-दृष्टेः
धत्से दमं फलम् एव अनुशंसन्॥ 33॥

अनुग्रहः अयं भवतः कृतः हि नः
दण्डः असतां ते खलु कल्मष-आपहः।
यत् दन्दशूकत्वम् अमुष्य देहिनः
क्रोधः अपि ते अनुग्रह एव सम्मतः॥ 34॥

तपः सुतप्तं किम् अनेन पूर्वं
निरस्त-मानेन च मानदेन।
धर्मः अथ वा सर्व-जन-अनुकम्पया
यतः भवाञ् तुष्यति सर्व-जीवः॥ 35॥

कस्य अनुपावः अस्य न देव विद्महे
तव अङ्घ्रि-रेणु-स्पर्श-अधिकारः।
यत्-वान्छया श्रीः ललना आचरत् तपः
विहाय कामान् सुचिरं धृत-व्रता॥ 36॥

न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रस-अधिपत्यम्।
न योग-सिद्धीः अपुनर्भवं वा
वाञ्छन्ति यत्-पाद-रजः प्रपन्नाः॥ 37॥

तत् एष नाथ अप दुरापम् अन्यैः
तमः जनिः क्रोध- वशः अपि अहि-ईशः।
संसार-चक्रे भ्रमतः शरीरिणः
यत् इच्छतः स्यात् विभवः समक्षः॥ 38॥

नमः तुभ्यं भगवते पुरुषाय महात्मने।
भूत-आवासाय भूताय पराय परमात्मने॥ 39॥

ज्ञान-विज्ञान-निधये ब्रह्मणे अनन्त-शक्तये।
अगुणाय अविकाराय नमः ते अप्राकृताय च॥ 40॥

कालाय काल-नाभाय काल-अवयव-साक्षिणे।
विश्वाय तत्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे॥ 41॥

भूत-मात्र-इन्द्रिय-प्राण-मनो-बुद्धि-आशय-आत्मने।
त्रि-गुणेन अभिमानेन गूढ-स्व-आत्म-अनुभूतये॥ 42॥

नमः अनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते।
नाना-वाद-अनुरोधाय वाच्य-वाचक-शक्तये॥ 43॥

नमः प्रमाण-मूलाय कवये शास्त्र-योनये।
प्रवृत्ताय निवृत्ताय निगमाय नमः नमः॥ 44॥

नमः कृष्णाय रामाय वसुदेव-सुताय च।
प्रद्युम्नाय अनिरुद्धाय सात्वतां पतये नमः॥ 45॥

नमः गुण-प्रदीपाय गुण-आत्म-छादनाय च।
गुण-वृत्ति-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे॥ 46॥

अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये।
हृषीकेश नमस्ते अस्तु मुनये मौन-शीलिने॥ 47॥

पर-अवर-गति-ज्ञाय सर्व-अध्यक्षाय ते नमः।
अविश्वाय च विश्वाय तत्-द्रष्ट्रे अस्य च हेतवे॥ 48॥

त्वं हि अस्य जन्म-स्थिति-संयमान् प्रभो
गुणैः अनीहः अ-कृत-काल-शक्ति-धृक्।
तत्-तत् स्वभावान् प्रतिबोधयन् सतः
समीक्षया अमोघ-विहारः ईहसे॥ 49॥

तस्य एव ते अमूः तनवः त्रि-लोक्यां
शान्ताः अशान्ताः उत मूढ-योनयः।
शान्ताः प्रियाः ते हि अधुना अवितुं सतां
स्थातुः च ते धर्म-परिप्सया इहतः॥ 50॥

अपराधः सकृत् भर्त्रा सोढव्यः स्व-प्रजा-कृतः।
क्षन्तुम् अर्हसि शान्त-आत्मन् मूढस्य त्वाम् अजानतः॥ 51॥

अनुगृह्णीष्व भगवन् प्राणान् त्यजति पन्नगः।
स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम्॥ 52॥

विधेहि ते किङ्करीणां अनुस्थेयं तव आज्ञया।
यत् श्रद्धया अनुतिष्ठन् वै मुच्यते सर्वतः भयात्॥ 53॥

श्रीशुक उवाच।
इत्थं स नाग-पत्निभिः भगवान् समभिष्टुतः।
मूर्छितं भग्न-शिरसं विससर्ज अङ्घ्रि-कुट्टनैः॥ 54॥

प्रतिलब्ध-इन्द्रिय-प्राणः कालियः शनकैः हरिम्।
कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः॥ 55॥

कालिय उवाच।
वयं खलाः सह-उत्पत्त्या तमसा दीर्घ-मन्यवः।
स्वभावः दुस्त्यजः नाथ लोकानां यत् असत्-ग्रहः॥ 56॥

त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम्।
नाना-स्वभाव-वीर्य-ओजः योनि-बीज-आशय-आकृतिः॥ 57॥

वयं च तत्र भगवन् सर्पाः जाति-उरु-मन्यवः।
कथं त्यजामः त्वत्-मायां दुस्त्यजां मोहिताः स्वयम्॥ 58॥

भवान् हि कारणं तत्र सर्व-ज्ञः जगद्-ईश्वरः।
अनुग्रहं निग्रहं वा मन्यसे तत् विधेहि नः॥ 59॥

श्रीशुक उवाच।
इति आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः।
न अत्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम्।
स्व-ज्ञाति-अपत्य-दार-आढ्यः गो-नृभिः भुज्यतां नदी॥ 60॥

यः एतत् संस्मरेत् मर्त्यः तुभ्यम् मद्-अनुशासनम्।
कीर्तयन् उभयोः सन्ध्योः न युष्मत् भयम् आप्नुयात्॥ 61॥

यः अस्मिन् स्नात्वा मद्-आक्रीडे देवा-आदीन् तर्पयेत् जलैः।
उपोष्य माम् स्मरन् अर्चेत् सर्व-पापैः प्रमुच्यते॥ 62॥

द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः।
यत् भयात् स सुपर्णः त्वाम् न अाद्यात् मत्-पाद-लाञ्छितम्॥ 63॥

श्रीशुक उवाच।
एवम् उक्तः भगवता कृष्णेन अद्भुत-कर्मणा।
तं पूजयामास मुदा नाग-पत्न्यः च सादरम्॥ 64॥

दिव्य-अम्बर-स्रक्-मणिभिः परार्ध्यैः अपि भूषणैः।
दिव्य-गन्ध-अनुलेपैः च महत्या उत्पल-मालया॥ 65॥

पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम्।
ततः प्रीतः अभ्यनुज्ञातः परिक्रम्य अभिवन्द्य तम्॥ 66॥

स-कलत्र-सुहृत्-पुत्रः द्वीपम् अब्धेः जगाम ह।
तदा एव सा अमृत-जलाः यमुना निर्विषा अभवत्।
अनुग्रहात् भगवतः क्रीडामानुष-रूपिणः॥ 67॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशोऽध्यायः ॥ 16

ஸ்கந்தம் 10: அத்யாயம் 15 (தேனுகன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 தேனுகன் மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 15

श्रीशुक उवाच

ततः च पौगण्ड वयः श्रितौ व्रजे

बभूवतुः तौ पशुपाल सम्मतौ।

गाः चारयन्तौ सखिभिः समं पदैः

बृन्दावनं पुण्यम् अतीव चक्रतुः॥ 1


तन् माधवः वेणुम् उदीरयन् वृतः

गोपैः गृणद्भिः स्वयशः बलान्वितः।

पशून् पुरस्कृत्य पशव्यम् आविशत्

विहर्तुकामः कुसुमाकरं वनम्॥ 2


तन् मञ्जुघोष आलिमृग द्विजाकुलं

महान् मनः प्रख्य पयः सरस्वता।

वातेन जुष्टं शतपत्र गन्धिना

निरीक्ष्य रन्तुं भगवान् मनः दधे॥ 3


स तत्र तत्र अरुण पल्लव श्रिया

फल प्रसून उरु भरेण पादयोः।

स्पृशत् शिखान् वीक्ष्य वनस्पतीन् मुदा

स्मयन् इव आह अग्रजम् आदिपूरुषः॥ 4


श्रीभगवान् उवाच

अहो अमी देव वर अमर अर्चितं

पादाम्बुजं ते सुमनः फल अर्हणम्।

नमन्ति उपादाय शिखाभिः आत्मनः

तमः अपहत्यै तरुजन्म यत् कृतम्॥ 5


एते अलिनः तव यशः अखिल लोक तीर्थं

गायन्ति आदिपुरुष अनुपथं भजन्ते।

प्रायः अमी मुनिगणाः भवदीय मुख्याः

गूढं वने अपि न जहति अनघ आत्मदैवम्॥ 6


नृत्यन्ति अमी शिखिनः ईड्य मुदा

हरिण्यः कुर्वन्ति गोप्य इव ते प्रिय मीक्षणेन।

सूक्तैः च कोकिलगणाः गृहमागताय

धन्याः वनौकसः इयान् हि सतां निसर्गः॥ 7


धन्या इयम् अद्य धरणी तृण वीरुधः

त्वत् पाद स्पृशः द्रुमलताः करज अभिमृष्टाः।

नद्यः अद्रयः खगमृगाः सदयावलोकैः

गोप्यः अन्तरेण भुजयोः अपि यत् स्पृहा श्रीः॥ 8


श्रीशुक उवाच

एवं बृन्दावनं श्रीमत् कृष्णः प्रीतमनाः

पशून् रेमे सञ्चारयन् अद्रेः सरित् रोधःसु सानुगः॥ 9


क्वचित् गायति गायत्सु मदान्ध आलिषु अनुव्रतैः।

उपगीयमान चरितः स्र्ग्वी सङ्कर्षण अन्वितः॥ 10


क्वचित् च कालहंसानाम् अनु कूजति कूजितम्।

अभि नृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित्॥ 11


मेघगम्भीरया वाचा नामभिः दूरगान् पशून्।

क्वचित् आह्वयति प्रीत्या गो गोपाल मनोज्ञया॥ 12


चकोर क्रौञ्च चक्राह्व भारद्वाजान् च बर्हिणः।

अनुरौति स्म सत्त्वानां भीतवत् व्याघ्रसिंहयोः॥ 13


क्वचित् क्रीडा परिश्रान्तं गोपोत्सङ्ग उपबर्हणम्।

स्वयं विश्रमयति आर्यं पादसंवाहन आदिभिः॥ 14


नृत्यतः गायतः क्वापि वल्गतः युध्यतः मिथः।

गृहीत हस्तौ गोपालान् हसन्तौ प्रशशंसतुः॥ 15


क्वचित् पल्लवतल्पेषु नियुद्ध श्रमकर्शितः।

वृक्षमूल आश्रयः शेते गोपोत्सङ्ग उपबर्हणः॥ 16


पादसंवाहनं चक्रुः केचित् तस्य महात्मनः।

अपरे हतपाप्मानः व्यजनैः समवीजयन्॥ 17


अन्ये तद् अनुरूपाणि मनोज्ञानि महात्मनः।

गायन्ति स्म महाराज स्नेहक्लिन्न धियः शनैः॥ 18


एवं निगूढ आत्म गतिः स्वमायया

गोपात्मजत्वं चरितैः विडम्बयन्।

रेमे रमा लालित पाद पल्लवः

ग्राम्यैः समं ग्राम्यवत् ईश चेष्टितः॥ 19


श्रीदामा नाम गोपालः राम केशवयोः सखा।

सुबलः तोककृष्ण आद्याः गोपाः प्रेम्णा इदम् अब्रुवन्॥ 20


राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण।
इत: अविदूरे सुमहत् वनं ताल-आलि-सङ्कुलम्॥ 21

फलानि तत्र भूरीणि पतन्ति पतितानि च।
सन्ति किन्तु अवरुद्धानि धेनुकेन दुरात्मना॥ 22

स: अति-वीर्य: असुर: राम हे कृष्ण खर-रूप-धृक्।
आत्म-तुल्य-बलै: अन्यै: ज्ञातिभि: बहुभि: वृत:॥ 23

तस्मात् कृत-नर-आहारात् भीतै: नृभि: अमित्रहन्।
न सेव्यते पशु-गणै: पक्षि-सङ्घै: विवर्जितम्॥ 24

विद्यन्ते अभुक्त-पूर्वाणि फलानि सुरभीणि च।
एष वै सुरभि: गन्ध: विषूचीन: अवगृह्यते॥ 25

प्रयच्छ तानि न: कृष्ण गन्ध-लोभित-चेतसाम्।
वाञ्छा अस्ति महती राम गम्यतां यदि रोचते॥ 26

एवं सुहृद्-वच: श्रुत्वा सुहृत्-प्रिय-चिकीर्षया।
प्रहस्य जग्मतुर् गोपै: वृतौ ताल-वनं प्रभू॥ 27

बल: प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन्।
फलानि पातयामास मतङ्गज: इव ओजसा॥ 28

फलानां पततां शब्दं निशम्य असुर-रासभ:।
अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन्॥ 29

समेत्य तरसा प्रत्यक्-द्वाभ्यां पद्भ्यां बलं बली।
निहत्य उरसि काशब्दं मुञ्चन् पर्यसरत् खल:॥ 30

पुन: आसाद्य संरब्ध उपक्रोष्टा पराक् स्थित:।
चरणौ अपरौ राजन् बलाय प्राक्षिपद् रुषा॥ 31

स तं गृहीत्वा प्रपदो: भ्रामयित्वा एक-पाणिना।
चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम्॥ 32

तेन आहत: महा-ताल: वेपमान: बृहत्-शिरा:।
पार्श्व-स्थं कम्पयन् भग्न: स च अन्यं स: अपि च अपरम्॥ 33

बलस्य लीला-या उत्सृष्ट खर-देह-हत-आहताः।
तालाः च कम्पिरे सर्वे महा-वा-त-इरिता इव॥ 34

न एतत् चित्रं भगवति हि अनन्ते जगद्-ईश्वरे।
ओत-प्रोतम् इदं यस्मिन् तन्तुषु अङ्ग यथा पट:॥ 35

तत: कृष्णं च रामं च ज्ञातय: धेनुकस्य ये।
क्रोष्टार: अभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः॥ 36

तान् तान् आपतत: कृष्ण: राम: च नृप लीलया।
गृहीत-पश्चात्-चरणान् प्राहिणोत् तृण-राजसु॥ 37

फल-प्रकर-सङ्कीर्णं दैत्य-देहै: गत-आसुभि:।
रराज भू: स-ताल-आग्रै: घनै: इव नभस्तलम्॥ 38

तयो: तत् सुमहत् कर्म निशम्य विबुध-आदय:।
मुमुचु: पुष्प-वर्षाणि चक्रु: वाद्यानि तुष्टुवु:॥ 39

अथ ताल-फलानि आदन् मनुष्या गत-साध्वसाः।
तृणं च पशव: चेरु: हत-धेनुक-कानने॥ 40


कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः। स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत्॥ 41 तं गोरजश्छुरितकुन्तलबद्धबर्ह वन्यप्रसूनरुचिरेक्षणचारुहासम्। वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः॥ 42 पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गैस् तापं जहुर्विरहजं व्रजयोषितोऽह्नि। तत्सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यदपाङ्गमोक्षम्॥ 43 तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले। यथाकामं यथाकालं व्यधत्तां परमाशिषः॥ 44 गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः। नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ॥ 45 जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ। संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे॥ 46 एवं स भगवान् कृष्णो बृन्दावनचरः क्वचित्। ययौ राममृते राजन् कालिन्दीं सखिभिर्वृतः॥ 47 अथ गावश्च गोपाश्च निदाघातपपीडिताः। दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम्॥ 48 विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः। निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह॥ 49 वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः। ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत्॥ 50 ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात्। आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम्॥ 51 अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम्। पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः॥ 52

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः ॥ 15

ஸ்கந்தம் 10: அத்யாயம் 13 (ப்ரம்ம மோஹனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ப்ரம்ம மோஹனம்

ஸ்கந்தம் 10: அத்யாயம் 13

श्री शुकः उवाच


साधु पृष्टं महा भाग त्वया भागवत उत्तम

यत् नूतनयसि ईशस्य श्रृण्वन् अपि कथां मुहुः ॥ 1


सताम् अयं सार भृताम् निसर्गः

यत् अर्थ वाणी श्रुति चेतसाम् अपि

प्रति क्षणं नव्यवत् अच्युतस्य यत्

स्त्रिया विटानाम् इव साधु वार्ता ॥ 2


श्रुणुष्व अवहितः राजन् अपि गुह्यं वदामि ते

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवः गुह्यम् अपि उत ॥ 3


तथा अघ वदनात् मृत्यः रक्षित्वा वत्स पालकान्

सरित् पुलिनम् आनाय भगवान् इदम् अब्रवीत् ॥ 4


अहो अतिरम्यम् पुलिनं वयस्याः

स्व-केलि सम्पन्न् मृदुल आच्छ वालुकम्

स्फुटत् सरो-गन्ध हृत-अलि पत्रिक-

ध्वनि-प्रतिध्वान लसत् द्रुम आकुलम् ॥ 5


अत्र भोक्तव्यम् अस्माभिः दिवा रूढं क्षुधा अर्दिताः

वत्साः समीपे अपः पीत्वा चरन्तु शनकैः तृणम् ॥ 6


तथा इति पाययित्वा अर्भाः वत्सान् आरुध्य शाद्वले

मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ 7


कृष्णस्य विष्वक् पुरु-राजि मण्डलैः

अभ्याननाः फुल्ल-दृशः व्रज अर्भकाः

सह उपविष्टाः विपिने विरेजुः

छदा यथा अम्भोरुह कर्णिकायाः ॥ 8


केचित् पुष्पैः दलैः केचित् पल्लवैः अङ्कुरैः फलैः

शिग्भिः त्वग्भिः दृषद्‌भिः च बुभुजुः कृत भाजनाः ॥ 9


सर्वे मिथः दर्शयन्तः स्व-स्व भोज्य रुचिं पृथक्

हसन्तः हासयन्तः च अभ्यवजह्रुः सह ईश्वराः ॥ 10


बिभ्रत् वेणुं जठर पटयोः श्रृङ्ग वेत्रे च कक्षे

वामे पाणौ मसृण कवलं तत् फलानि अङ्गुलीषु

तिष्ठन् मध्ये स्व-परि सुहृदः हासयन् नर्मभिः स्वैः

स्वर्गे लोके मिषति बुभुजे यज्ञ-भुक् बाल-केलिः ॥ 11


भारत एवं वत्स पेषु भुञ्जानेषु अच्युत आत्मसु

वत्साः तु अन्तर्-वने दूरं विविशुः तृण-लोभिताः ॥ 12


तान् दृष्ट्वा भय-संत्रस्तान् ऊचे कृष्णः अस्य भी-भयम्

मित्राणि आशान् मा विरमत एहा अनेष्ये वत्सकान् अहम् ॥ 13


इति उक्त्वा अद्रि-दरी-कुञ्ज-गह्वरेषु आत्म-वत्सकान्

विचिन्वन् भगवान् कृष्णः स-पाणि-कवलः ययौ ॥ 14


अम्भोज जन्म जनिः तत् अन्तर गतः माय-अर्भकस्य ईशितुः

द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तत् वत्सान् इतः वत्सपान्

नीत्वा अन्यत्र कुरु-उद्वह अन्तर-दधात् खे अवस्थितः यः पुरा

दृष्ट्वा अघासुर मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ 15


ततः वत्सान् अदृष्ट्वा एत्य पुलिने अपि च वत्सपान्

उभावपि वने कृष्णः विचिकाय समन्ततः ॥ 16


क्व अपि अदृष्ट्वा अन्तर्-विपिने वत्सान् पालान् च विश्ववित्

सर्वं विधि-कृतं कृष्णः सहसा अवजगाम ह ॥ 17


ततः कृष्णः मुदं कर्तुं तन् मातॄणां च कस्य च

उभयायितम् आत्मानं चक्रे विश्व-कृत् ईश्वरः ॥ 18


यावत् वत्स-पवत्सक-अल्पक-वपुः

यावत् कर-अङ्घ्र्यादिकम्

यावत् यष्टि-विषाण-वेणु-दल-शिग्

यावत् विभूषा-अम्बरम्

यावत् शील-गुण-अभिधा-कृति-वयो

यावत् विहार-आदिकम्

सर्वं विष्णुमयं गिरेः अङ्गवत् अजः

सर्व-स्वरूपः बभौ ॥ 19


स्वयम् आत्मा आत्म-गोवत्सान् प्रतिवार्य आत्म-वत्सपैः

क्रीडन् आत्म-विहारैः च सर्व-आत्मा प्राविशत् व्रजम् ॥ 20


तत्तत् वत्सान् पृथक् नीत्वा तत्तत् गोष्ठे निवेश्य सः ।
तत्तत् आत्मा अभवत् राजन् तत्तत् सद्म प्रविष्टवान् ॥ 21

तन् मात्रः वेणु रव तत् वर उत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।

स्नेह स्रुत स्तन्य पयः सुधा असवम्
मत्वा परम् ब्रह्म सुतान् अपाययन् ॥ 22

ततः नृप उन्मर्दन मज्जन लेपन
अलङ्कार रक्षा तिलक आसन आदिभिः ।

संलालितः स्व आचरितैः प्रहर्षयन्
सायं गतः याम यमेन माधवः ॥ 23

गावः ततः गोष्ठम् उपेत्य सत्वरम्
हुंकार घोषैः परिहूत सङ्गतान् ।

स्वकान् स्वकान् वत्स तरान् अपाययन्
मुहुः लिहन्त्यः स्रवत् औधसम् पयः ॥ 24

गो गोपीनाम् मातृता अस्मिन् सर्वा स्नेह अर्धिकाम् विना ।
पुरो वतासु अपि हरेः तॊकता मायया विना ॥ 25

व्रज औकसाम् स्व तॊकेषु स्नेह वल्ली अब्दम् अन्वहम् ।
शनैः निःसीम ववृधे यथा कृष्णे तु अपूर्ववत् ॥ 26

इत्थम् आत्मा आत्मना आत्मानम् वत्सपालम् इषेण सः ।
पालयन् वत्सपः वर्षम् चिक्रीडे वन गोष्ठयोः ॥ 27

एकदा चारयन् वत्सान् स रामः वनम् आविशत् ।
पञ्च षासु त्रियामासु हायन पूर्णीषु अजः ॥ 28

ततः विदूरात् चरतः गावः वत्सान् उपव्रजम् ।
गोवर्धन आद्रि शिरसि चरन्त्यः ददृशुः तृणम् ॥ 29

दृष्ट्वा अथ तत् स्नेह वशः अस्मृत आत्मा
स गोव्रजः अति आत्म पद दुर्ग मार्गः ।

द्विपात् ककुद् ग्रीव उदास्य पुच्छः
अगात् हुं कृतैः आस्रुपयाः जवेन ॥ 30

समेत्य गावः अधः वत्सान् वत्सवत् यः अपि अपाययन् ।
गिलन्त्यः इव च अङ्गानि लिहन्त्यः स्रवत् औधसम् पयः ॥ 31

गोपाः तत् रोधन आयास मौघ्य लज्जा ऊरु मन्युना ।
दुर्ग अध्वकृच्छ्रतः अभ्येत्य गोवत्सैः ददृशुः सुतान् ॥ 32

तत् ईक्षण उत्स्रेम रस आप्लुत आशयाः
जात अनुरागाः गत मन्यवः अर्भकान् ।

उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैः अवापुः परमाम् मुदम् ते ॥ 33

ततः प्रवयसः गोपाः तॊक आलिङ्गन सु निर्वृताः ।
कृच्छ्रात् शनैः अपगताः तत् अनुस्मृत्य उदश्रवः ॥ 34

व्रजस्य रामः प्रेम अर्धेः वीक्ष्य उत्कण्ठ्यम् अनुक्षणम् ।
मुक्त स्तनेषु अपत्येषु अपि अहेतु विद् अचिन्तयत् ॥ 35

किम् एतत् अद्भुतम् इव वासुदेवे अखिल आत्मनि ।
व्रजस्य स आत्मनः तॊकेषु अपूर्वम् प्रेम वर्धते ॥ 36

का इयम् वा कुतः आयाता दैवी वा नारी उत असुरी ।
प्रायः माया अस्तु मे भर्तुः न अन्याः मे अपि विमोहिनी ॥ 37

इति सञ्चिन्त्य दाशार्हः वत्सान् सवयसान् अपि ।
सर्वान् आचष्ट वैकुण्ठम् चक्षुषा वयुनेन सः ॥ 38

न एते सुरेशाः ऋषयः न च एते
त्वम् एव भासि ईश भिदा आश्रये अपि ।

सर्वम् पृथक् त्वम् निगमात् कथम् वदे
इति उक्तेन वृत्तम् प्रभुणा बलः अवैत् ॥ 39

तावत् एत्य आत्मभूः आत्म मानेन त्रुट्य अनिहसा ।
पुरः वत् अब्दम् क्रीडन्तम् ददृशे सकलम् हरिम् ॥ 40


यावन्तः गोकुले बालाः सवत्साः सर्वे एव हि।

मायाशये शयाना मे न अद्य अपि पुनः उत्थिताः ॥ 41


इतः एते अत्र कुत्रत्या मन्माया मोहिते इतरे।

तावन्तः एव तत्र अब्दं क्रीडन्तः विष्णुना समम् ॥ 42


एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः।

सत्याः के कतरे न इति ज्ञातुम् न ऐष्टे कथञ्चन ॥ 43


एवं सम्मोहयन् विष्णुम् विमोहम् विश्वमोहनम्।

स्वया एव मायया अजः अपि स्वयम् एव विमोहितः ॥ 44


तम्यां तमोवत् नैहारं खद्योत अर्चिः इव अहनि।

महती इतरा माया ईश्यं निहन्ति आत्मनि युञ्जतः ॥ 45


तावत् सर्वे वत्सपालाः पश्यतः अजस्य तत्क्षणात्।

व्यदृश्यन्त घनश्यामाः पीत कौशेय वाससः ॥ 46


चतुर्भुजाः शङ्ख चक्र गदा राजीव पाणयः।

किरीटिनः कुण्डलिनः हारिणः वन मालिनः ॥ 47


श्रीवत्स अङ्गद दोः रत्न कम्बु कङ्कण पाणयः।

नूपुरैः कटकैः भाताः कटि सूत्र अङ्गुलीयकैः ॥ 48


आङ्घ्रि मस्तकम् आपूर्णाः तुलसी नव दामभिः।

कोमलैः सर्व गात्रेषु भूरि पुण्य वद अर्पितैः ॥ 49


चन्द्रिका विशद स्मेरैः सारुण अपाङ्ग वीक्षितैः।

स्वकार्थानाम् इव रजः सत्त्वाभ्यां स्रष्टृ पालकाः ॥ 50


आत्म आदि स्तम्ब पर्यन्तैः मूर्तिमद्भिः चर अचरैः।

नृत्य गीत आद्य अनेक अर्हैः पृथक् पृथक् उपासिताः ॥ 51


अणिमा आद्यैः महिमभिः अज आदि अभिः विभूतिभिः।

चतुर्विंशतिभिः तत्त्वैः परीता महत् आदिभिः ॥ 52


काल स्वभाव संस्कार काम कर्म गुण आदिभिः।

स्व महि ध्वस्त महिभिः मूर्तिमद्भिः उपासिताः ॥ 53


सत्य ज्ञान आनन्त आनन्द मात्र एक रस मूर्तयः।

अस्पृष्ट भूरि माहात्म्याः अपि हि उपनिषद् दृशाम् ॥ 54


एवं सकृत् ददर्श अजः परब्रह्म आत्मनः अखिलान्।

यस्य भासा सर्वम् इदं विभाति सचर अचरम् ॥ 55


ततः अतिकुतुक उद्वृत्त स्तिमित एकादश इन्द्रियः।

तत् धाम्ना अभूत् अजः तूष्णीं पूर्देव्यन्ती इव पुत्रिका ॥ 56


इति ईशे अतिक्ये निज महिमनि स्व प्रमितिके।

परत्र आजातः अतन् निरसन मुख ब्रह्म कमितौ ॥


अनीशे अपि द्रष्टुं किम् इदम् इति वा मुह्यति सति।

छाद अजः ज्ञात्वा सपदि परमः अज अज वनिकाम् ॥ 57


ततः अर्वाक् प्रतिलब्ध अक्षः कः परेतवत् उत्थितः।

कृच्छ्रात् उन्मील्य वै दृष्टिः आचष्ट इदं सह आत्मना ॥ 58


सपदि एव अभितः पश्यन् दिशः अपश्यत् पुरः स्थितम्।

वृन्दावनं जन आजीव्य द्रुम आकीर्णम् सम प्रियम् ॥ 59


यत्र नैसर्ग दुर्वैराः सह आसन् नृ मृग आदयः।

मित्राणि इव अजित आवास द्रुत रुट् तर्षक आदिकम् ॥ 60


तत्र उद्वहत् पशुप वंश शिशु त्व नाट्यम्

ब्रह्म अद्वयम् परम् अनन्तम् अगाध बोधम्।

वत्सान् सखीन् इव पुरा परितः विचिन्वत्

एकम् स पाणि कवलम् परमेष्ठी अचष्ट ॥ 61


दृष्ट्वा त्वरेण निज धोरणतः अवतीर्य

पृथ्व्याम् वपुः कनक दण्डम् इव अभिपात्य।

स्पृष्ट्वा चतुर्मुख उट कोटिभिः अङ्‌घ्रि युग्मम्

नत्वा मुद अश्रु सु जलैः अक्रुत अभिषेकम् ॥ 62


उत्थाय उत्थाय कृष्णस्य चिरस्य पादयोः पतन्।

आस्ते महित्वम् प्राक् दृष्टम् स्मृत्वा स्मृत्वा पुनः पुनः ॥ 63


शनैः अथ उत्थाय विमृज्य लोचने

मुकुन्दम् उद्वीक्ष्य विनम्र कन्धरः।

कृत अञ्जलिः प्रश्रयवान् समाहितः

स वेपथुः गद्‍गदया इलतेलया ॥ 64


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः॥ 13