Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 7 (த்ரினாவர்தன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

த்ரினாவர்தன்

மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 7

श्रीराजा उवाच

येन येन अवतारेण भगवान् हरिः ईश्वरः।
करोति कर्ण-रम्याणि मनोज्ञानि च नः प्रभो॥१॥

यत् श्रुण्वतः अपैति अरतिः वि-तृष्णा

सत्त्वं च शुद्ध्यति अचिरेण पुंसः।
भक्तिः हरौ तत् पुरुषे च सख्यं
तत् एव हारं वद मन्यसे चेत्॥२॥

अथ अन्यद् अपि कृष्णस्य तोक-आचरितम् अद्‍भुतम्।

मानुषं लोकम् आसाद्य तत् जातिम् अनुरुन्धतः॥३॥

श्रीशुक उवाच

कदाचित् औत्थानिक-कौतुक-आप्लवे
जन्म-ऋक्ष-योगे समवेत-योषिताम्।
वादित्र-गीत-द्विज-मन्त्र-वाचकैः
चकार सूनोः अभिषेचनं सती॥४॥

नन्दस्य पत्नी कृत-मज्जन-आदिकं

विप्रैः कृत-स्वस्त्ययनं सुपूजितैः।
अन्न-आद्य-वासः-स्रक्-अभीष्ट-धेनुभिः
सञ्जात-निद्रा अक्षमशीशयत् शनैः॥५॥

औत्थानिक-उत्सुक्य-मनाः मनस्विनी

समागतान् पूजयती व्रज-औकसः।
न एव अशृणोत् वै रुदितं सुतस्य सा
रुदन् स्तन-अर्थी चरणौ उदक्षिपत्॥६॥

अधः-शयानस्य शिशोः अनः-अल्पक

प्रवाल-मृदु-अङ्घ्रि-हतं व्यवर्तत।
विध्वस्त-नाना-रस-कुप्य-भाजनं
व्यत्यस्त-चक्र-अक्ष-विभिन्न-कूबरम्॥७॥

दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रियः

औत्थानिके कर्मणि याः समागताः।
नन्द-आदयः च अद्‍भुत-दर्शन-आकुलाः
कथं स्वयं वै शकटं विपर्यगात्॥८॥

ऊचुः अव्यवसित-मतीन् गोपान् गोपीः च बालकाः।

रुदता अनेन पादेन क्षिप्तम् एतत् न संशयः॥९॥

न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्युत।

अप्रमेयं बलं तस्य बालकस्य न ते विदुः॥१०॥

रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता।

कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत्॥११॥

पूर्ववत् स्थापितं गोपैः बलिभिः सपरिच्छदम्।

विप्राः हुत्वा अर्चयाञ्चक्रुः दधि-अक्षत-कुश-अम्बुभिः॥१२॥

ये असूया-अनृत-दम्भ-ईर्ष्या हिंसा-मान-विवर्जिताः।

न तेषां सत्य-शीलानाम् आशिषः विफलाः कृताः॥१३॥

इति बालकम् आदाय सामर्ग्य-जुरुपाकृतैः।

जलैः पवित्र-औषधिभिः अभिषिच्य द्विज-उत्तमैः॥१४॥

वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः।

हुत्वा च अग्निं द्विजातिभ्यः प्रादात् अन्नं महा-गुणम्॥१५॥

गावः सर्व-गुण-उपेताः वासः-स्रक्-रुक्म-मालिनीः।

आत्मज-अभ्युदय-अर्थाय प्रादात् ते च अन्वयुञ्जत॥१६॥

विप्राः मन्त्र-विदः युक्ताः तैः याः प्रोक्ताः तथा आशिषः।

ता निष्फला भविष्यन्ति न कदाचित् अपि स्फुटम्॥१७॥

एकदा आरोहम् आरूढं लालयन्ती सुतं सती।

गरिमाणं शिशोः वोढुं न सेहे गिरि-कूटवत्॥१८॥

भूमौ निधाय तं गोपी विस्मिता भार-पीडिता।

महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु॥१९॥

दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः।

चक्रवात-स्वरूपेण जहार-आसीनम् अर्भकम्॥२०॥

गोकुलं सर्वम् आवृण्वन् मुष्णन् चक्षूंषि रेणुभिः।
ईरयन् सुमहाघोर शब्देन प्रदिशः दिशः ॥ 21 ॥

मुहूर्तम् अभवत् गोष्ठं रजसा तमसा आवृतम्।
सुतं यशोदा न अपश्यत् तस्मिन् न्यस्तवती यतः ॥ 22 ॥

न अपश्यत् कश्चन आत्मानं परं च अपि विमोहितः।
तृणावर्त-निसृष्टाभिः शर्कराभिः उपद्रुतः ॥ 23 ॥

इति खर-पवन-चक्र-पांशु-वर्षे
सुत-पदवीम् अबला अविलक्ष्य माता।
अति-करुणम् अनुस्मरन्ती अशोचत्
भुवि पतिता मृतवत्सका यथा गौः ॥ 24 ॥

रुदितम् अनु निशम्य तत्र गोप्यः
भृशम् अनुतप्त-धियः अश्रु-पूर्ण-मुख्यः।
रुरुदुः अनुपलभ्य नन्द-सूनुम्
पवन उपारत-पांशु-वर्ष-वेगे ॥ 25 ॥

तृणावर्तः शान्त-रयः वात्या-रूप-धरः हरन्।
कृष्णं नभः गतः गन्तुं न अशक्नोत् भूवि-भार-भृत् ॥ 26 ॥

तम् अश्मानं मन्यमानः आत्मनः गुरुम् अत्तया।
गले गृहीत उत्स्रष्टुं न अशक्नोत् अद्भुत-अर्भकम् ॥ 27 ॥

गला-ग्रहण-निश्चेष्टः दैत्यः निर्गत-लोचनः।
अव्यक्त-रावः न्यपतत् सह बालः व्यसुः व्रजे ॥ 28 ॥

तम् अन्तरिक्षात् पतितं शिलायाम्
विशीर्ण-सर्व-अवयवम् करालम्।
पुरं यथा रुद्र-शरेण विद्धं
स्त्रियः रुदत्यः ददृशुः समेताः ॥ 29 ॥

प्रादाय मात्रे प्रतिहृत्य विस्मिताः
कृष्णं च तस्य उरसि लम्बमानम्।
तं स्वस्ति-मन्तं पुरुषात् अनीतं
विहायसा मृत्यु-मुखात् प्रमुक्तम्।
गोप्यः च गोपाः किल नन्द-मुख्याः
लब्ध्वा पुनः प्रापुः अतीव मोदम् ॥ 30 ॥

अहो बत अति अद्भुतम् एषः रक्षसा
बालः निवृत्तिं गमितः अभ्यागत् पुनः।
हिंस्रः स्व-पापेन विहिंसितः खलः
साधुः समत्वेन भयात् विमुच्यते ॥ 31 ॥

किं नः तपः चीर्यं अधोक्षज-अर्चनं
पूर्त-इष्ट-दत्तम् उत भूत-सौहृदम्।
यत् सम्परेतः पुनः एव बालकः
दिष्ट्या स्व-बन्धून् प्रणयन् उपस्थितः ॥ 32 ॥

दृष्ट्वा अद्भुतानि बहुशः नन्द-गोपः बृहद्वने।
वसुदेव-वचः भूयः मानयामास विस्मितः ॥ 33 ॥

एकदा अर्भकम् आदाय स्व-अङ्कम् आरोप्य भामिनी।
प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥ 34 ॥

पीत-प्रायस्य जननी स तस्य रुचिर-स्मितम्।
मुखं लालयती राजन् जृम्भतः ददृशे इदम् ॥ 35 ॥

खं रोदसी ज्योतिः-अनीकम् आशाः
सूर्य-इन्दु-वह्नि-श्वसन-अम्बुधीन् च।
द्वीपान् नगान् तद्-दुहितॄः वनानि
भूतानि यानि स्थिर-जङ्गमानि ॥ 36 ॥

सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः।
सम्मील्य मृग-शाव-आक्षी नेत्रे आसीत् सुविस्मिता ॥ 37 ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः॥7

ஸ்கந்தம் 10: அத்யாயம் 6 (பூதனை மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 பூதனை மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 6


श्रीशुक उवाच

नन्दः पथि वचः शौरेः न मृषा इति विचिन्तयन्।
हरिं जगाम शरणम् उत्पात-आगम-शङ्कितः ॥१॥

कंसेन प्रहिताः घोराः पूतना बाल-घातिनी।
शिशून् च चार निघ्नन्ती पुर-ग्राम-व्रज-आदिषु ॥२॥

न यत्र श्रवण-आदीनि रक्षोघ्नानि स्वकर्मसु।
कुर्वन्ति सात्वतां भर्तुः यातुधान्यः च तत्र हि ॥३॥

सा खेचरी एकदा उपेत्य पूतना नन्द-गोकुलम्।
योषित्वा मायया आत्मानम् प्राविशत् कामचारिणी ॥४॥

तां केश-बन्ध-व्यातिषक्त-मल्लिकाम्
बृहत्-नितंब-स्तन-कृच्छ्र-मध्याम्।
सुवाससं कल्पित-कर्ण-भूषणम्
त्विषा उल्लसत्-कुन्तल-मण्डित-आननाम्॥५॥

वल्गु-स्मित-अपाङ्ग-विसर्ग-वीक्षितैः
मनो हरन्तीं वनितां व्रज-औकसाम्।
अमंसतां अम्भोज-कर-रूपिणीं
गोप्यः श्रियं द्रष्टुम् इव आगतां पतिम्॥६॥

बालग्रहः तत्र विचिन्वती शिशून्
यदृच्छया नन्द-गृहे असत्-अन्तकम्।
बालम् प्रतिच्छन्न-निज-उरु-तेजसम्
ददर्श तल्पे अग्निम् इव आहितं भसि॥७॥

विबुध्य तां बालक-मारिका-ग्रहम्
चर-अचर-आत्मा आनिमीलित-ईक्षणः।
अनन्तम् आरोपयत् अङ्कम् अन्तकम्
यथा उरगं सुप्तम् अबुद्धि-रज्जु-धीः॥८॥

तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टिताम्
वीक्ष्य अन्तरा कोश-परिच्छद-आसिवत्।
वर-स्त्रियं तत्-प्रभया च धर्षिते
निरीक्ष्यमाणे जननी हि अतिष्ठताम्॥९॥

तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणम्
घोर-अङ्कम् आदाय शिशोः ददौ अथ।
गाढं कराभ्यां भगवान् प्रपीड्य तत्
प्राणैः समं रोष-समन्वितः अपिबत्॥१०॥

सा मुञ्च मुञ्च आलम् इति प्रभाषिणी

निष्पीड्यमाना अखिल-जीव-मर्मणि।
विवृत्य नेत्रे चरणौ भुजौ मुहुः
प्रस्विन्न-गात्रा क्षिपती रुरोद ह॥११॥

तस्याः स्वनेन अति-गभीर-रंहसा

स-अद्रिः मही द्यौः च चचाल स-ग्रहा।
रसा दिशः च प्रतिनेदिरे जनाः
पेतुः क्षितौ वज्र-निपात-शङ्कया॥१२॥

निशाचरी इत्थं व्यथित-स्तना व्यसुः

व्यादाय केशान् चरणौ भुजौ अपि।
प्रसार्य गोष्ठे निज-रूपम् आस्थिताः
वज्र-आहतः वृत्र इव अपतत् नृप॥१३॥

पतमानः अपि तत्-देहः त्रि-गव्यूति-अन्तर-द्रुमान्।

चूर्णयामास राजेन्द्र महत् आसीत् तत् अद्भुतम्॥१४॥

ईषा-मात्र-उग्र-दंष्ट्र-आस्यं गिरि-कन्दर-नासिकम्।

गण्ड-शैल-स्तनं रौद्रं प्रकीर्ण-अरुण-मूर्धजम्॥१५॥

अन्ध-कूप-गभीर-आक्षं पुलिन-आरोह-भीषणम्।

बद्ध-सेतु-भुज-ऊर्व-अङ्घ्रि शून्य-तोय-ह्रद-उदरम्॥१६॥

सन्तत्रसुः स्म तत् वीक्ष्य गोपाः गोप्यः कलेवरम्।

पूर्वं तु तत्-निःस्वनित-भिन्न-हृत्-कर्ण-मस्तकाः॥१७॥

बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम्।

गोप्यः तूर्णं समभ्येत्य जगृहुः जात-संभ्रमाः॥१८॥

यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः।

रक्षां विदधिरे सम्यक् गो-पुच्छ-भ्रमण-आदिभिः॥१९॥

गो-मूत्रेण स्नापयित्वा पुनः गो-रज-सार्भकम्।

रक्षां चक्रुः च शकृता द्वादश-अङ्गेषु नामभिः॥२०॥

गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक्।

न्यस्य आत्मनि अथ बालस्य बीज-न्यासम् अकुर्वत॥२१॥

अव्यात अजः अङ्घ्रि मणिमान् तव जानु अथ ऊरू

यज्ञः अच्युतः कटितटं जठरं हयास्यः।
हृत् केशवः त्वदुरः ईशः इनः तु कण्ठं
विष्णुः भुजं मुखम् उरुक्रम ईश्वरः कम्॥२२॥

चक्री अग्रतः सह-गदः हरिः अस्तु पश्चात्।

त्वत्-पार्श्वयोः धनुः-असी मधुहाः जनः च।
कोणेषु शङ्खः उरुगायः उपरि-उपेन्द्रः
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात्॥२३॥

इन्द्रियाणि हृषीकेशः प्राणान् नारायणः अवतु।

श्वेत-द्वीप-पतिः चित्तं मनः योगेश्वरः अवतु॥२४॥

पृश्निगर्भः तु ते बुद्धिम् आत्मानं भगवान् परः।

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः॥२५॥

व्रजन्तम् अव्यात् वैकुण्ठः आसीनं त्वां श्रियः पतिः।

भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः॥२६॥

डाकिन्यः यातुधान्यः च कूष्माण्डाः ये अर्भक-ग्रहाः।

भूत-प्रेत-पिशाचाः च यक्ष-रक्षः-विनायकाः॥२७॥

कोटरा रेवती ज्येष्ठा पूतना मातृका-आदयः।

उन्मादाः ये हि अपस्माराः देह-प्राण-इन्द्रिय-द्रुहः॥२८॥

स्वप्न-दृष्टाः महा-उत्पाताः वृद्ध-बाल-ग्रहाः च ये।

सर्वे नश्यन्तु ते विष्णोः नाम-ग्रहण-भीरवः॥२९॥

श्रीशुक उवाच।

इति प्रणय-बद्धाभिः गोपीभिः कृत-रक्षणम्।
पाययित्वा स्तनं माता संन्यवेशयत् आत्मजम्॥३०॥

तावत् नन्द-आदयः गोपाः मथुरायाः व्रजं गताः।

विलोक्य पूतना-देहं बभूवुः अति-विस्मिताः॥३१॥

नूनं बत ऋषिः सञ्जातः योगेशः वा समास सः।

सः एव दृष्टः हि उत्पातः यत् आह आनकदुन्दुभिः॥३२॥

कलेवरं परशुभिः छित्त्वा तत् ते व्रज-औकसः।

दूरे क्षिप्त्वा अवयवशः न्यदहन् काष्ठ-दिष्टितम्॥३३॥

दह्यमानस्य देहस्य धूमः च अगुरु-सौरभः।

उत्थितः कृष्ण-निर्भुक्त- स-पदि आहत-पाप्मनः॥३४॥

पूतना लोक-बाल-घ्नी राक्षसी रुधिर-आशना।

जिघांसया अपि हरये स्तनं दत्त्वा आप सद्गतिम्॥३५॥

किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने।

यच्छन् प्रियतमं किं नु रक्ताः तन्मातरः यथा॥३६॥

पद्भ्यां भक्त-हृदिस्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः।

अङ्गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम्॥३७॥

यातुधान्यः अपि सा स्वर्गम् अवाप जननी-गतिम्।

कृष्ण-भुक्त-स्तन-क्षीराः किमु गावः नु मातरः॥३८॥

पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतानि अलम्।

भगवान् देवकी-पुत्रः कैवल्य-अद्य अखिल-प्रदः॥३९॥

तासाम् अविरतं कृष्णे कुर्वतीनाम् सुतेक्षणम्।

न पुनः कल्पते राजन् संसारः अज्ञान-सम्भवः॥४०॥


कट-धूमस्य सौरभ्यम् अवघ्राय व्रज-औकसः।

किम् इदम् कुतः एव इति वदन्तः व्रजम् आययुः॥४१॥

ते तत्र वर्णितं गोपैः पूतना-आगमन-आदिकम्।

श्रुत्वा तत् निधनं स्वस्ति शिशोः च आसन् सुविस्मिताः॥४२॥

नन्दः स्वपुत्रम् आदाय प्रेत्य-आगतम् उदार-धीः।

मूर्ध्नि उपाघ्राय परमां मुदं लेभे कुरु-उद्वह॥४३॥

यः एतत् पूतना-मोक्षं कृष्णस्य अर्भकम् अद्‍भुतम्।

श्रृणुयात् श्रद्धया मृत्यु गोविन्दे लभते रतिम्॥४४॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ 6


ஸ்கந்தம் 10: அத்யாயம் 5 (நந்தகோபரும் வசுதேவரும் சந்தித்தல்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நந்தகோபரும் வசுதேவரும் சந்தித்தல்

ஸ்கந்தம் 10: அத்யாயம் 5


श्रीशुक उवाच
नन्दः तु आत्मज उत्पन्ने जात-आह्लादः महामनाः।
आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिः अलंकृतः ॥१॥

वाचयित्वा स्वस्त्ययनं जात-कर्म आत्मजस्य वै।
कारयामास विधिवत् पितृ-देव-अर्चनं तथा ॥२॥

धेनूनां नियुते प्रादाद् विप्रेभ्यः समलंकृते।
तिल-अद्रीन् सप्त रत्न-ओघ-शातकौंभ-अंबर-आवृतान् ॥३॥

कालेन स्नान-शौचाभ्यां संस्कारैः तपसा इज्यया।
शुध्यन्ति दानैः संतुष्ट्या द्रव्याणि आत्म-आत्म-विद्यया ॥४॥

सौमंगल्य-गिरः विप्राः सूत-मागध-वन्दिनः।
गायकाः च जगुः नेदुः भेर्यः दुन्दुभयः मुहुः ॥५॥

व्रजः सम्मृष्ट-संसिक्त द्वार-आजिर-गृह-अंतरः।
चित्र-ध्वज-पताका-अस्रक् चैल-पल्लव-तोरणैः ॥६॥

गावः वृषाः वत्सतराः हरिद्र-आतैल-रूषिताः।
विचित्र-धातु-बर्ह-स्रक् वस्त्र-काञ्चन-मालिनः ॥७॥

महार्ह-वस्त्राभरण-कञ्चुक-उष्णीष-भूषिताः।
गोपाः समाययुः राजन् नान-उपायन-पाणयः ॥८॥

गोप्यः च आकर्ण्य मुदिताः यशोदायाः सुत-उद्भवम्।
आत्मानं भूषयां चक्रुः वस्त्र-आकल्प-अञ्जन-आदिभिः ॥९॥

नव-कुंकुम-किञ्जल्क मुख-पंकज-भूतयः।
बलिभिः त्वरितं जग्मुः पृथु-श्रोण्यः चलत्-कुचाः ॥१०॥

गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यः
चित्र-अम्बराः पथि शिखा-आच्युत-माल्य-वर्षाः।
नन्दालयं स-वलयाः व्रजतीः विरेजुः
व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥११॥

ता आशिषः प्रयुञ्जानाः चिरं पाहि इति बालके।
हरिद्रा-चूर्ण-तैल-अद्भिः सिञ्चन्त्यः जनम् उज्जगुः ॥१२॥

अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे।
कृष्णे विश्व-ईश्वरे अनन्ते नन्दस्य व्रजम् आगते ॥१३॥

गोपाः परस्परं हृष्टाः दधि-क्षीर-घृत-अम्बुभिः।
आसिञ्चन्तः विलिम्पन्तः नवनीतैः च चिक्षिपुः ॥१४॥

नन्दः महामनाः तेभ्यः वासः अलंकार-गोधनम्।
सूत-मागध-वन्दिभ्यः ये अन्ये विद्या-उपजीविनः ॥१५॥

तैः तैः कामैः अदीनात्मा यथा उचितं अपूजयत्।
विष्णोः आराधन-अर्थाय स्वपुत्रस्य उदयाय च ॥१६॥

रोहिणी च महाभागा नन्दगोप-अभिनन्दिता।
व्यचरत् दिव्य-वासः-स्रक्-कण्ठ-आभरण-भूषिता ॥१७॥

ततः आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान्।
हरेः निवास-आत्म-गुणैः रमा-क्रीडम् अभूत् नृप ॥१८॥

गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः।
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥१९॥

वसुदेवः उपश्रुत्य भ्रातरं नन्दम् आगतम्।
ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् ॥२०॥

तं दृष्ट्वा सहसा उत्थाय देहः प्राणम् इव आगतम्।
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः ॥२१॥

पूजितः सुखम् आसीनः पृष्ट्वा अनामयम् आदृतः।
प्रसक्त-धीः स्व-आत्म-जयोः इदम् आह विशाम्पते ॥२२॥

दिष्ट्या भ्रातः प्रवयसः इदानीम् अप्रजस्य ते।
प्रजा-आशाया निवृत्तस्य प्रजा यत् समपद्यत ॥२३॥

दिष्ट्या संसार-चक्रे अस्मिन् वर्तमानः पुनः भवः।
उपलब्धः भवान् अद्य दुर्लभं प्रिय-दर्शनम् ॥२४॥

न एकत्र प्रिय-संवासः सुहृदाम् चित्र-कर्मणाम्।
ओघेन व्यूह्यमानानाम् प्लवानाम् स्रोतसः यथा ॥२५॥

कच्चित् पशव्यं निरुजं भूरि अम्बु तृण-वीरुधम्।
बृहद् वनं तत् अधुना यत्र आसे त्वं सुहृद्-वृतः ॥२६॥

भ्रातः मम सुतः कच्चित् मात्रा सह भवत्-व्रजे।
तातं भवन्तं मन्वानः भवद्भ्याम् उपलालितः ॥२७॥

पुंसः त्रि-वर्गः विहितः सुहृदः हि अनुभावितः।
न तेषु क्लिश्यमानेषु त्रि-वर्गः अर्थाय कल्पते ॥२८॥

श्री-नन्द उवाच

अहो ते देवकी-पुत्राः कंसेन बहवः हताः।
एका अवशिष्ट-अवरजा कन्या सा अपि दिवं गता ॥२९॥

नूनं हि अदृष्ट-निष्ठः अयम् अदृष्ट-परमः जनः।
अदृष्टम् आत्मनः तत्त्वं यः वेद न सः मुह्यति ॥३०॥

श्री-वसुदेव उवाच

करः वै वार्षिकः दत्तः राज्ञे दृष्टाः वयं च वः।
न इह स्थेयं बहु-तिथं सन्ति उत्पाताः च गोकुले ॥३१॥

श्री-शुक उवाच

इति नन्द-आदयः गोपाः प्रोक्ताः ते शौरिणा ययुः।
अनुभिः अनडु-युक्तैः तम् अनुज्ञाप्य गोकुलम् ॥३२॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसंगमो नाम पञ्चमोऽध्यायः॥ 5


ஸ்கந்தம் 10: அத்யாயம் 4 (கம்சனின் அட்டூழியம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கம்சனின் அட்டூழியம்

ஸ்கந்தம் 10: அத்யாயம் 4


श्रीशुक उवाच

बहिः अन्तःपुर-द्वारः सर्वाः पूर्ववत् आवृताः।
ततः बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥१॥

ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत्।
आचख्युः भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥२॥

स तल्पात् तूर्णम् उत्थाय कालः अयम् इति विह्वलः।
सूती-गृहम् अगात् तूर्णम् प्रस्खलन् मुक्त-मूर्धजः ॥३॥

तम् आह भ्रातरं देवी कृपणा करुणं सती।
स्नुषे अयम् तव कल्याण स्त्रियम् मा हन्तुम् अर्हसि ॥४॥

बहवः हिंसिता भ्रातः शिशवः पावक-उपमाः।
त्वया दैव-निसृष्टेन पुत्रिका एका प्रदीयताम् ॥५॥

ननु अहं ते हि अवरजा दीना हत-सुता प्रभो।
दातुम् अर्हसि मन्दायाः अङ्गे इमां चरमां प्रजाम् ॥६॥

श्रीशुक उवाच

उपगुह्य आत्मजाम् एवं रुदत्या दीना अदीनवत्।
याचितः ताम् विनिर्भर्त्स्य हस्तात् आचिच्छिदे खलः ॥७॥

तां गृहीत्वा चरणयोः जात-मात्रां स्वसुः सुताम्।
अपोथयत् शिला-पृष्ठे स्वार्थ-उन्मूलित-सौहृदः ॥८॥

सा तत्-हस्तात् समुत्पत्य सद्यः देवी अम्बरं गता।
अदृश्यता अनुजा विष्णोः सायुध-अष्ट-महा-भुजा ॥९॥

दिव्य-स्रक्-अम्बर-आलेप रत्न-आभरण-भूषिता।
धनुः-शूल-इषु-चर्म-आसि शङ्ख-चक्र-गदा-धरा ॥१०॥

सिद्ध-चारण-गन्धर्वैः अप्सरः-किन्नर-उरगैः।

उपाहृत-उरु-बलिभिः स्तूयमाना इदम् अब्रवीत् ॥११॥

किं मया हतया मन्द जातः खलु तव अन्तकृत्।
यत्र क्व वा पूर्व-शत्रुः मा हिंसीः कृपणान् वृथा ॥१२॥

इति प्रभाष्य तं देवी माया भगवती भुवि।
बहु-नाम-निकेषु बहु-नामा बभूव ह ॥१३॥

तया अभिहितम् आकर्ण्य कंसः परम-विस्मितः।
देवकीं वसुदेवं च विमुच्य प्रश्रितः अब्रवीत् ॥१४॥

अहो भगिनि अहो भाम मया वां बत पाप्मना।
पुरुषाद इव अपत्यं बहवः हिंसिताः सुताः ॥१५॥

सः तु अहम् त्यक्त-कारुण्यः त्यक्त-ज्ञाति-सुहृत् खलः।
कान् लोकान् वै गमिष्यामि ब्रह्म-हा इव मृतः श्वसन् ॥१६॥

दैवम् अपि अनृतं वक्ति न मर्त्याः एव केवलम्।
यत् विश्रम्भात् अहं पापः स्वसुः निहतवान् शिशून् ॥१७॥

मा शोचतम् महा-भागौ आत्मजान् स्व-कृतं-भुजः।
जन्तवः न सदैव एकत्र दैव-अधीनाः तदा आसते ॥१८॥

भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च।
न अयम् आत्मा तथा एतेषु विपर्येति यथा एव भूः ॥१९॥

यथा एव एवं-विदः भेदः यत् आत्म-विपर्ययः।
देह-योग-वियोगौ च संसृतिः न निवर्तते ॥२०॥

तस्मात् भद्रे स्व-तनयान् मया व्यापादितान् अपि।

मा अनुशोच यतः सर्वः स्व-कृतं विन्दते अवशः ॥२१॥

यावत् हतः अस्मि हन्ता अस्मि इति आत्मानं मन्यते अस्वदृक्।
तावत् तत्-अभिमानी अज्ञः बाध्य-बाधकताम् इयात् ॥२२॥

क्षमध्वं मम दौरात्म्यं साधवः दीन-वत्सलाः।
इति उक्त्वा अश्रु-मुखः पादौ श्यालः स्वस्रोः अथ अग्रहीत् ॥२३॥

मोचयामास निगडात् विश्रब्धः कन्यका-गिरा।
देवकीं वसुदेवं च दर्शयन् आत्म-सौहृदम् ॥२४॥

भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी।
व्यसृजत् वसुदेवः च प्रहस्य तम् उवाच ह ॥२५॥

एवम् एतत् महा-भाग यथा वदसि देहिनाम्।
अज्ञान-प्रभवः अंधीः स्व-पर इति भिदा यतः ॥२६॥

शोक-हर्ष-भय-द्वेष लोभ-मोह-मद-आन्विताः।
मिथः घ्नन्तः न पश्यन्ति भावैः भावं पृथक्-दृशः ॥२७॥

श्री-शुक उवाच।
कंसः एवं प्रसन्नाभ्याम् विशुद्धं प्रतिभाषितः।
देवकी वसुदेवाभ्याम् अनुज्ञातः अविशत् गृहम् ॥२८॥

तस्यां रात्र्यां व्यतीतायां कंसः आहूय मंत्रिणः।
तेभ्यः आचष्ट तत् सर्वं यत् उक्तं योग-निद्रया ॥२९॥

आकर्ण्य भर्तुः गदितं तम् ऊचुः देव-शत्रवः।
देवान् प्रति कृत-अमर्षाः दैतेयाः न अति-कोविदाः ॥३०॥

एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रज-आदिषु।
अनिर्दशान् निर्दशान् च हनिष्यामः अद्य वै शिशून् ॥३१॥

किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः।
नित्यम् उद्विग्न-मनसः ज्याघोषैः धनुषः तव ॥३२॥

अस्यतः ते शर-व्रातैः हन्यमानाः समन्ततः।
जिजीविषवः उत्सृज्य पलायन-पराः ययुः ॥३३॥

केचित् प्राञ्जलयः दीनाः न्यस्त-शस्त्राः दिवौकसः।
मुक्त-कच्छ-शिखाः केचित् भीताः स्म इति वादिनः ॥३४॥

न त्वं विस्मृत-शस्त्र-अस्त्रान् विरथान् भय-संवृतान्।
हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥३५॥

किं क्षेम-शूरैः विबुधैः अ-संयुग-विकत्थनैः।
रहो-जुषा किं हरिणा शंभुना वा वन-उकसा।
किं इन्द्रेण अल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥३६॥

तथापि देवाः सापत्‍न्यान् न उपेक्ष्याः इति मन्महे।
ततः तत्-मूल-खनने नियुञक्ष्व अस्मान् अनुव्रतान् ॥३७॥

यथा अमयः अङ्गे समुपेक्षितः नृभिः
न शक्यते रूढ-पदः चिकित्सितुम्।
यथा इन्द्रिय-ग्रामः उपेक्षितः तथा
रिपुः महान् बद्ध-बलः न चाल्यते ॥३८॥

मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः।
तस्य च ब्रह्म-गो-विप्राः तपः यज्ञाः स-दक्षिणाः ॥३९॥

तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः।
तपस्विनः यज्ञशीलान् गाः च हन्मः हविर्दुघाः ॥४०॥

विप्राः गावः च वेदाः च तपः सत्यं दमः शमः।
श्रद्धा दया तितिक्षा च क्रतवः च हरेः तनूः ॥४१॥

सः हि सर्व-सुर-अध्यक्षः हि असुर-द्विट् गुहा-आशयः।
तत्-मूलाः देवताः सर्वाः स-ईश्वराः स-चतुर्मुखाः।
अयं वै तत्-वध-उपायः यत् ऋषीणां विहिंसनम् ॥४२॥

श्रीशुक उवाच।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः।
ब्रह्म-हिंसां हितं मेने काल-पाश-आवृतः असुरः ॥४३॥

संदिश्य साधु-लोकस्य कदने कदन-प्रियान्।
काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥४४॥

ते वै रजः-प्रकृतयः तमसा मूढ-चेतसः।
सतां विद्वेषम् आचेरुः आरात् आगत-मृत्यवः ॥४५॥

आयुः श्रियं यशः धर्मं लोकान् आशिषः एव च।
हन्ति श्रेयांसि सर्वाणि पुंसः महत्-अतिक्रमः ॥४६॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः॥ 4

ஸ்கந்தம் 10: அத்யாயம் 3 (கண்ணன் பிறந்தான்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் பிறந்தான்

ஸ்கந்தம் 10: அத்யாயம் 3


श्री-शुकः उवाच

अथ सर्व-गुण-उपेतः कालः परम-शोभनः।
यर्हि एव अजन-जन्म-र्क्षं शान्त-र्क्ष-ग्रह-तारकम् ॥१॥

दिशः प्रसेदुः गगनं निर्मल-उडुगण-उदयम्।
मही मङ्गल-भूयिष्ठ पुर-ग्राम-व्रज-अकरा ॥२॥

नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः।
द्विज-आलि-कुल-सन्नाद-स्तबका वन-राजयः ॥३॥

ववौ वायुः सुख-स्पर्शः पुण्य-गन्ध-वहः शुचिः।
अग्नयः च द्विजातीनां शान्ताः तत्र समिन्धत ॥४॥

मनांसि आसन् प्रसन्नानि साधूनां असुर-द्रुहाम्।
जायमाने अजने तस्मिन् नेदुः दुन्दुभयः दिवि ॥५॥

जगुः किन्नर-गन्धर्वाः तुष्टुवुः सिद्ध-चारणाः।
विद्याधर्यः च ननृतुः अप्सरोभिः समं तदा ॥६॥

मुमुचुः मुनयः देवाः सुमनांसि मुदान्विताः।
मन्दं मन्दं जलधरा जगर्जुः अनु-सागरम् ॥७॥

निशीथे तमः उद्‍भूते जायमाने जनार्दने।
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-आशयः।
आविरासीद् यथा प्राच्यां दिशि इन्दुः इव पुष्कलः ॥८॥

तम् अद्‍भुतं बालकम् अम्बुज-ईक्षणम्।
चतुर्भुजं शङ्ख-गदा-ऋयुद-आयुधम्।
श्रीवत्स-लक्ष्मं गल-शोभि कौस्तुभम्।
पीताम्बरं सान्द्र-पयोद-सौभगम् ॥९॥

महार्ह-वैदूर्य-किरीट-कुण्डल।
त्विषा परिष्वक्त-सहस्र-कुन्तलम्।
उद्दाम-काञ्चि-अङ्गद-कङ्कण-आदिभिः।
विरोचमानं वसुदेवः ऐक्षत ॥१०॥

सः विस्मय-उत्फुल्ल-विलोचनः हरिम्
सुतं विलोक्य अनकदुन्दुभिः तदा।
कृष्ण-अवतार-उत्सव-सम्भ्रमः अस्पृशन्।
मुदा द्विजेभ्यः अयुतम् आप्लुतः गवाम् ॥११॥

अथ एनम् अस्तौद् अवधार्य पूरुषम्
परं नत-अङ्गः कृत-धीः कृत-अञ्जलिः।
स्व-रोचिषा भारत सूतिकागृहं।
विरोचयन्तं गत-भीः प्रभाव-वित् ॥१२॥

श्री-वसुदेवः उवाच

विदितः असि भवान् साक्षात् पुरुषः प्रकृतेः परः।
केवल-अनुभव-आनन्द-स्वरूपः सर्व-बुद्धि-दृक् ॥१३॥

सः एव स्व-प्रकृत्या इदं सृष्ट्वा अग्रे त्रि-गुण-आत्मकम्।
तदनु त्वं हि अप्रविष्टः प्रविष्टः इव भाव्यसे ॥१४॥

यथा इमे अविकृताः भावाः तथा ते विकृतैः सह।
नाना-वीर्याः पृथक्-भूताः विराजं जनयन्ति हि ॥१५॥

सन्निपत्य समुत्पाद्य दृश्यन्ते अनुगताः इव।
प्राक् एव विद्यमानत्वात् न तेषाम् इह संभवः ॥१६॥

एवं भवान् बुद्धि-अनुमेय-लक्षणैः
ग्राह्यैः गुणैः सन् अपि तत्-गुण-अग्रहः।
अनावृत-त्वात् बहिः अन्तरं न ते।
सर्वस्य सर्व-आत्मन् आत्म-वस्तुनः ॥१७॥

यः आत्मनः दृश्य-गुणेषु सन् इति
व्यवस्यते स्व-व्यतिरेकतः अबुधः।
विना अनुवादं न च तत्-मनीषितं।
सम्यक् यतः त्यक्तम् उपाददत् पुमान् ॥१८॥

त्वत्तः अस्य जन्म-स्थिति-संयमान् विभो
वदन्ति अनिहात् अगुणात् विक्रियात्।
त्वयि ईश्वरे ब्रह्मणि नः विरुध्यते।
त्वद्-आश्रयत्वात् उपचर्यते गुणैः ॥१९॥

सः त्वं त्रि-लोक-स्थितये स्व-मायया
बिभर्षि शुक्लं खलु वर्णम् आत्मनः।
सर्गाय रक्तं रजसा उपबृंहितं।
कृष्णं च वर्णं तमसा जन-अत्यये ॥२०॥

त्वम् अस्य लोकस्य विभो रिरक्षिषुः
गृहे अवतीर्णः असि मम अखिल-ईश्वर।
राजन्य-संज्ञ-असुर-कोटि-यूथपैः
निर्व्यूह्यमानाः निहनिष्यसे चमूः ॥२१॥

अयं तु असभ्यः तव जन्म नः गृहे
श्रुत्वा अग्रजान् ते न्यवधीत् सुर-ईश्वर।
सः ते अवतारं पुरुषैः समर्पितं
श्रुत्वा अधुना एव अभिसरति उदायुधः ॥२२॥

श्री-शुकः उवाच

अथ एनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम्।
देवकी तम् उपाधावत् कंसात् भीता सुचि-स्मिता ॥२३॥

श्री-देवकी उवाच

रूपं यत् तत् प्राहुः अव्यक्तम् आद्यम्
ब्रह्म-ज्योतिः निर्गुणं निर्विकारम्।
सत्ता मात्रं निर्विशेषं निरीहम्
सः त्वं साक्षात् विष्णुः अध्यात्म-दीपः ॥२४॥

नष्टे लोके द्वि-परार्ध-अवसाने
महा-भूतेषु आदि-भूतं गतेषु।
व्यक्ते अव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यते शेष-संज्ञः ॥२५॥

यः अयं कालः तस्य ते अव्यक्त-बन्धो
चेष्टाम् आहुः चेष्टते येन विश्वम्।
निमेष-आदिः वत्सर-अन्तः महीयान्
तं त्वं ईशानं क्षेम-धाम प्रपद्ये ॥२६॥

मर्त्यः मृत्युः-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं न अध्यगच्छत्।
त्वत्-पाद-अब्जं प्राप्य यदृच्छया अद्य
स्वस्थः शेते मृत्युः अस्मात् अपैति ॥२७॥

सः त्वं घोरात् उग्रसेन-आत्मजान् नः
त्राहि त्रस्तान् भृत्य-वित्रास-हासि।
रूपं च इदं पौरुषं ध्यान-धिष्ण्यं
मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ॥२८॥

जन्म ते मयि असौ पापः मा विद्यात् मधु-सूदन
समुद्विजे भवत्-हेतोः कंसात् अहम् अधीर-धीः ॥२९॥

उपसंहर विश्व-आत्मन् अदः रूपम् अलौकिकम्
शङ्ख-चक्र-गदा-पद्म श्रिया जुष्टं चतुर्भुजम् ॥३०॥

विश्वं यत् एतत् स्वतनौ निशान्ते
यथा अवकाशं पुरुषः परः भवान्।
बिभर्ति सः अयम् मम गर्भगः अभूत्
नृलोकस्य विडंबनं हि तत् ॥३१॥

श्रीभगवान् उवाच

त्वम् एव पूर्व-सर्गे अभूः पृश्निः
स्वायंभुवे सति।
तदा अयं सुतपा नाम
प्रजापतिः अकल्मषः ॥३२॥

युवां वै ब्रह्मणा आदिष्टौ
प्रजा-सर्गे यदा ततः।
सन्नियम्य इन्द्रिय-ग्रामं
तेपाथे परमं तपः ॥३३॥

वर्ष-वात-तप-हिम-घर्म-
काल-गुणान् अनु।
सहमानौ श्वास-रोध-
विनिर्धूत-मनोमलौ ॥३४॥

शीर्ण-पर्ण-अनिल-आहारौ
उपशान्तेन चेतसा।
मत्तः कामान् अभीप्सन्तौ
मद्-आराधनं ईहतुः ॥३५॥

एवं वां तप्यतोः तीव्रं
तपः परम-दुष्करम्।
दिव्य-वर्ष-सहस्राणि
द्वादशेयुः मदात्मनोः ॥३६॥

तदा वां परितुष्टः अहं
अमुना वपुषा अनघे।
तपसा श्रद्धया नित्यं
भक्त्या च हृदि भावितः ॥३७॥

प्रादुरासं वर-दाराट्
युवयोः काम-दित्सया।
व्रियतां वर इति उक्ते
मादृशः वां वृतः सुतः ॥३८॥

अजुष्ट-ग्राम्य-विषयौ
अनपत्यौ च दम्पती।
न वव्राथे अपवर्गं मे
मोहितौ मम मायया ॥३९॥

गते मयि युवां लब्ध्वा
वरं मत्-सदृशं सुतम्।
ग्राम्यान् भोगान् अभुञ्जाथां
युवां प्राप्त-मनोरथौ ॥४०॥


अदृष्ट्वा अन्यतमं लोके शील-औदार्य-गुणैः समम्।

अहं सुतः वाम अभवम् पृश्नि-गर्भः इति श्रुतः ॥४१॥


तयोः वां पुनः एव अहम् अदित्याम् आस कश्यपात्।

उपेन्द्र इति विख्यातः वामनत्वात् च वामनः ॥४२॥


तृतीये अस्मिन् भवः अहम् वै तेन एव वपुषा अथ वाम्।

जातः भूयः तयोः एव सत्यं मे व्याहृतं सति ॥४३॥


एतत् वां दर्शितं रूपं प्राक्-जन्म स्मरणाय मे।

न अन्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥४४॥


युवां मां पुत्र-भावेन ब्रह्म-भावेन च असकृत्।

चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥४५॥


श्री शुक उवाच


इति उक्त्वा आसीत् हरिः तूष्णीं भगवान् आत्म-मायया।

पित्रोः संपश्यतोः सद्यः बभूव प्राकृतः शिशुः ॥४६॥


ततः च शौरिः भगवत्-प्रचोदितः।

सुतं समादाय स सूतिकागृहात्।

यदा बहिः गन्तुम् इयेष तर्हि अजा।

या योगमाया अजनि नन्द-जायया ॥४७॥


तया हृत-प्रत्यय सर्व-वृत्तिषु।

द्वाःस्थेषु पौरेषु अपि शायितेषु अथ।

द्वाराः तु सर्वाः पिहिताः दुरत्ययाः।

बृहत्-कपाट-अयस-कील-शृंखलैः ॥४८॥


ताः कृष्ण-वाहे वसुदेव आगते।

स्वयं व्यवर्यन्त यथा तमः रवेः।

ववर्ष पर्जन्यः उपांशु-गर्जितः।

शेषः अन्वगात् वारि निवारयन् फणैः ॥४९॥


मघोनि वर्षति असकृत् यम-अनुजा।

गंभीर-तोय-ओघ-जव-उर्मि-फेनिला।

भयानक-आवर्त-शत-आकुला नदी।

मार्गं ददौ सिन्धुः इव श्रियः पतेः ॥५०॥


नन्द-व्रजं शौरिः उपेत्य तत्र तान्।
गोपान् प्रसुप्तान् उपलभ्य निद्रया।
सुतं यशोदा-शयने निधाय तत्।
सुताम् उपादाय पुनः गृहान् अगात् ॥५१॥

देवक्याः शयने न्यस्य वसुदेवः अथ दारिकाम्।
प्रतिमुच्य पदोः लोहं आस्ते पूर्ववत् आवृतः ॥५२॥

यशोदा नन्द-पत्‍नी च जातं परम अबुध्यत।
न तत् लिङ्गं परिश्रान्ता निद्रया अपगत-स्मृतिः ॥५३॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोध्याऽयः ॥ 3