Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 4 (கம்சனின் அட்டூழியம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கம்சனின் அட்டூழியம்

ஸ்கந்தம் 10: அத்யாயம் 4


श्रीशुक उवाच

बहिः अन्तःपुर-द्वारः सर्वाः पूर्ववत् आवृताः।
ततः बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥१॥

ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत्।
आचख्युः भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥२॥

स तल्पात् तूर्णम् उत्थाय कालः अयम् इति विह्वलः।
सूती-गृहम् अगात् तूर्णम् प्रस्खलन् मुक्त-मूर्धजः ॥३॥

तम् आह भ्रातरं देवी कृपणा करुणं सती।
स्नुषे अयम् तव कल्याण स्त्रियम् मा हन्तुम् अर्हसि ॥४॥

बहवः हिंसिता भ्रातः शिशवः पावक-उपमाः।
त्वया दैव-निसृष्टेन पुत्रिका एका प्रदीयताम् ॥५॥

ननु अहं ते हि अवरजा दीना हत-सुता प्रभो।
दातुम् अर्हसि मन्दायाः अङ्गे इमां चरमां प्रजाम् ॥६॥

श्रीशुक उवाच

उपगुह्य आत्मजाम् एवं रुदत्या दीना अदीनवत्।
याचितः ताम् विनिर्भर्त्स्य हस्तात् आचिच्छिदे खलः ॥७॥

तां गृहीत्वा चरणयोः जात-मात्रां स्वसुः सुताम्।
अपोथयत् शिला-पृष्ठे स्वार्थ-उन्मूलित-सौहृदः ॥८॥

सा तत्-हस्तात् समुत्पत्य सद्यः देवी अम्बरं गता।
अदृश्यता अनुजा विष्णोः सायुध-अष्ट-महा-भुजा ॥९॥

दिव्य-स्रक्-अम्बर-आलेप रत्न-आभरण-भूषिता।
धनुः-शूल-इषु-चर्म-आसि शङ्ख-चक्र-गदा-धरा ॥१०॥

सिद्ध-चारण-गन्धर्वैः अप्सरः-किन्नर-उरगैः।

उपाहृत-उरु-बलिभिः स्तूयमाना इदम् अब्रवीत् ॥११॥

किं मया हतया मन्द जातः खलु तव अन्तकृत्।
यत्र क्व वा पूर्व-शत्रुः मा हिंसीः कृपणान् वृथा ॥१२॥

इति प्रभाष्य तं देवी माया भगवती भुवि।
बहु-नाम-निकेषु बहु-नामा बभूव ह ॥१३॥

तया अभिहितम् आकर्ण्य कंसः परम-विस्मितः।
देवकीं वसुदेवं च विमुच्य प्रश्रितः अब्रवीत् ॥१४॥

अहो भगिनि अहो भाम मया वां बत पाप्मना।
पुरुषाद इव अपत्यं बहवः हिंसिताः सुताः ॥१५॥

सः तु अहम् त्यक्त-कारुण्यः त्यक्त-ज्ञाति-सुहृत् खलः।
कान् लोकान् वै गमिष्यामि ब्रह्म-हा इव मृतः श्वसन् ॥१६॥

दैवम् अपि अनृतं वक्ति न मर्त्याः एव केवलम्।
यत् विश्रम्भात् अहं पापः स्वसुः निहतवान् शिशून् ॥१७॥

मा शोचतम् महा-भागौ आत्मजान् स्व-कृतं-भुजः।
जन्तवः न सदैव एकत्र दैव-अधीनाः तदा आसते ॥१८॥

भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च।
न अयम् आत्मा तथा एतेषु विपर्येति यथा एव भूः ॥१९॥

यथा एव एवं-विदः भेदः यत् आत्म-विपर्ययः।
देह-योग-वियोगौ च संसृतिः न निवर्तते ॥२०॥

तस्मात् भद्रे स्व-तनयान् मया व्यापादितान् अपि।

मा अनुशोच यतः सर्वः स्व-कृतं विन्दते अवशः ॥२१॥

यावत् हतः अस्मि हन्ता अस्मि इति आत्मानं मन्यते अस्वदृक्।
तावत् तत्-अभिमानी अज्ञः बाध्य-बाधकताम् इयात् ॥२२॥

क्षमध्वं मम दौरात्म्यं साधवः दीन-वत्सलाः।
इति उक्त्वा अश्रु-मुखः पादौ श्यालः स्वस्रोः अथ अग्रहीत् ॥२३॥

मोचयामास निगडात् विश्रब्धः कन्यका-गिरा।
देवकीं वसुदेवं च दर्शयन् आत्म-सौहृदम् ॥२४॥

भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी।
व्यसृजत् वसुदेवः च प्रहस्य तम् उवाच ह ॥२५॥

एवम् एतत् महा-भाग यथा वदसि देहिनाम्।
अज्ञान-प्रभवः अंधीः स्व-पर इति भिदा यतः ॥२६॥

शोक-हर्ष-भय-द्वेष लोभ-मोह-मद-आन्विताः।
मिथः घ्नन्तः न पश्यन्ति भावैः भावं पृथक्-दृशः ॥२७॥

श्री-शुक उवाच।
कंसः एवं प्रसन्नाभ्याम् विशुद्धं प्रतिभाषितः।
देवकी वसुदेवाभ्याम् अनुज्ञातः अविशत् गृहम् ॥२८॥

तस्यां रात्र्यां व्यतीतायां कंसः आहूय मंत्रिणः।
तेभ्यः आचष्ट तत् सर्वं यत् उक्तं योग-निद्रया ॥२९॥

आकर्ण्य भर्तुः गदितं तम् ऊचुः देव-शत्रवः।
देवान् प्रति कृत-अमर्षाः दैतेयाः न अति-कोविदाः ॥३०॥

एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रज-आदिषु।
अनिर्दशान् निर्दशान् च हनिष्यामः अद्य वै शिशून् ॥३१॥

किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः।
नित्यम् उद्विग्न-मनसः ज्याघोषैः धनुषः तव ॥३२॥

अस्यतः ते शर-व्रातैः हन्यमानाः समन्ततः।
जिजीविषवः उत्सृज्य पलायन-पराः ययुः ॥३३॥

केचित् प्राञ्जलयः दीनाः न्यस्त-शस्त्राः दिवौकसः।
मुक्त-कच्छ-शिखाः केचित् भीताः स्म इति वादिनः ॥३४॥

न त्वं विस्मृत-शस्त्र-अस्त्रान् विरथान् भय-संवृतान्।
हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥३५॥

किं क्षेम-शूरैः विबुधैः अ-संयुग-विकत्थनैः।
रहो-जुषा किं हरिणा शंभुना वा वन-उकसा।
किं इन्द्रेण अल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥३६॥

तथापि देवाः सापत्‍न्यान् न उपेक्ष्याः इति मन्महे।
ततः तत्-मूल-खनने नियुञक्ष्व अस्मान् अनुव्रतान् ॥३७॥

यथा अमयः अङ्गे समुपेक्षितः नृभिः
न शक्यते रूढ-पदः चिकित्सितुम्।
यथा इन्द्रिय-ग्रामः उपेक्षितः तथा
रिपुः महान् बद्ध-बलः न चाल्यते ॥३८॥

मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः।
तस्य च ब्रह्म-गो-विप्राः तपः यज्ञाः स-दक्षिणाः ॥३९॥

तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः।
तपस्विनः यज्ञशीलान् गाः च हन्मः हविर्दुघाः ॥४०॥

विप्राः गावः च वेदाः च तपः सत्यं दमः शमः।
श्रद्धा दया तितिक्षा च क्रतवः च हरेः तनूः ॥४१॥

सः हि सर्व-सुर-अध्यक्षः हि असुर-द्विट् गुहा-आशयः।
तत्-मूलाः देवताः सर्वाः स-ईश्वराः स-चतुर्मुखाः।
अयं वै तत्-वध-उपायः यत् ऋषीणां विहिंसनम् ॥४२॥

श्रीशुक उवाच।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः।
ब्रह्म-हिंसां हितं मेने काल-पाश-आवृतः असुरः ॥४३॥

संदिश्य साधु-लोकस्य कदने कदन-प्रियान्।
काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥४४॥

ते वै रजः-प्रकृतयः तमसा मूढ-चेतसः।
सतां विद्वेषम् आचेरुः आरात् आगत-मृत्यवः ॥४५॥

आयुः श्रियं यशः धर्मं लोकान् आशिषः एव च।
हन्ति श्रेयांसि सर्वाणि पुंसः महत्-अतिक्रमः ॥४६॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः॥ 4

ஸ்கந்தம் 10: அத்யாயம் 3 (கண்ணன் பிறந்தான்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் பிறந்தான்

ஸ்கந்தம் 10: அத்யாயம் 3


श्री-शुकः उवाच

अथ सर्व-गुण-उपेतः कालः परम-शोभनः।
यर्हि एव अजन-जन्म-र्क्षं शान्त-र्क्ष-ग्रह-तारकम् ॥१॥

दिशः प्रसेदुः गगनं निर्मल-उडुगण-उदयम्।
मही मङ्गल-भूयिष्ठ पुर-ग्राम-व्रज-अकरा ॥२॥

नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः।
द्विज-आलि-कुल-सन्नाद-स्तबका वन-राजयः ॥३॥

ववौ वायुः सुख-स्पर्शः पुण्य-गन्ध-वहः शुचिः।
अग्नयः च द्विजातीनां शान्ताः तत्र समिन्धत ॥४॥

मनांसि आसन् प्रसन्नानि साधूनां असुर-द्रुहाम्।
जायमाने अजने तस्मिन् नेदुः दुन्दुभयः दिवि ॥५॥

जगुः किन्नर-गन्धर्वाः तुष्टुवुः सिद्ध-चारणाः।
विद्याधर्यः च ननृतुः अप्सरोभिः समं तदा ॥६॥

मुमुचुः मुनयः देवाः सुमनांसि मुदान्विताः।
मन्दं मन्दं जलधरा जगर्जुः अनु-सागरम् ॥७॥

निशीथे तमः उद्‍भूते जायमाने जनार्दने।
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-आशयः।
आविरासीद् यथा प्राच्यां दिशि इन्दुः इव पुष्कलः ॥८॥

तम् अद्‍भुतं बालकम् अम्बुज-ईक्षणम्।
चतुर्भुजं शङ्ख-गदा-ऋयुद-आयुधम्।
श्रीवत्स-लक्ष्मं गल-शोभि कौस्तुभम्।
पीताम्बरं सान्द्र-पयोद-सौभगम् ॥९॥

महार्ह-वैदूर्य-किरीट-कुण्डल।
त्विषा परिष्वक्त-सहस्र-कुन्तलम्।
उद्दाम-काञ्चि-अङ्गद-कङ्कण-आदिभिः।
विरोचमानं वसुदेवः ऐक्षत ॥१०॥

सः विस्मय-उत्फुल्ल-विलोचनः हरिम्
सुतं विलोक्य अनकदुन्दुभिः तदा।
कृष्ण-अवतार-उत्सव-सम्भ्रमः अस्पृशन्।
मुदा द्विजेभ्यः अयुतम् आप्लुतः गवाम् ॥११॥

अथ एनम् अस्तौद् अवधार्य पूरुषम्
परं नत-अङ्गः कृत-धीः कृत-अञ्जलिः।
स्व-रोचिषा भारत सूतिकागृहं।
विरोचयन्तं गत-भीः प्रभाव-वित् ॥१२॥

श्री-वसुदेवः उवाच

विदितः असि भवान् साक्षात् पुरुषः प्रकृतेः परः।
केवल-अनुभव-आनन्द-स्वरूपः सर्व-बुद्धि-दृक् ॥१३॥

सः एव स्व-प्रकृत्या इदं सृष्ट्वा अग्रे त्रि-गुण-आत्मकम्।
तदनु त्वं हि अप्रविष्टः प्रविष्टः इव भाव्यसे ॥१४॥

यथा इमे अविकृताः भावाः तथा ते विकृतैः सह।
नाना-वीर्याः पृथक्-भूताः विराजं जनयन्ति हि ॥१५॥

सन्निपत्य समुत्पाद्य दृश्यन्ते अनुगताः इव।
प्राक् एव विद्यमानत्वात् न तेषाम् इह संभवः ॥१६॥

एवं भवान् बुद्धि-अनुमेय-लक्षणैः
ग्राह्यैः गुणैः सन् अपि तत्-गुण-अग्रहः।
अनावृत-त्वात् बहिः अन्तरं न ते।
सर्वस्य सर्व-आत्मन् आत्म-वस्तुनः ॥१७॥

यः आत्मनः दृश्य-गुणेषु सन् इति
व्यवस्यते स्व-व्यतिरेकतः अबुधः।
विना अनुवादं न च तत्-मनीषितं।
सम्यक् यतः त्यक्तम् उपाददत् पुमान् ॥१८॥

त्वत्तः अस्य जन्म-स्थिति-संयमान् विभो
वदन्ति अनिहात् अगुणात् विक्रियात्।
त्वयि ईश्वरे ब्रह्मणि नः विरुध्यते।
त्वद्-आश्रयत्वात् उपचर्यते गुणैः ॥१९॥

सः त्वं त्रि-लोक-स्थितये स्व-मायया
बिभर्षि शुक्लं खलु वर्णम् आत्मनः।
सर्गाय रक्तं रजसा उपबृंहितं।
कृष्णं च वर्णं तमसा जन-अत्यये ॥२०॥

त्वम् अस्य लोकस्य विभो रिरक्षिषुः
गृहे अवतीर्णः असि मम अखिल-ईश्वर।
राजन्य-संज्ञ-असुर-कोटि-यूथपैः
निर्व्यूह्यमानाः निहनिष्यसे चमूः ॥२१॥

अयं तु असभ्यः तव जन्म नः गृहे
श्रुत्वा अग्रजान् ते न्यवधीत् सुर-ईश्वर।
सः ते अवतारं पुरुषैः समर्पितं
श्रुत्वा अधुना एव अभिसरति उदायुधः ॥२२॥

श्री-शुकः उवाच

अथ एनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम्।
देवकी तम् उपाधावत् कंसात् भीता सुचि-स्मिता ॥२३॥

श्री-देवकी उवाच

रूपं यत् तत् प्राहुः अव्यक्तम् आद्यम्
ब्रह्म-ज्योतिः निर्गुणं निर्विकारम्।
सत्ता मात्रं निर्विशेषं निरीहम्
सः त्वं साक्षात् विष्णुः अध्यात्म-दीपः ॥२४॥

नष्टे लोके द्वि-परार्ध-अवसाने
महा-भूतेषु आदि-भूतं गतेषु।
व्यक्ते अव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यते शेष-संज्ञः ॥२५॥

यः अयं कालः तस्य ते अव्यक्त-बन्धो
चेष्टाम् आहुः चेष्टते येन विश्वम्।
निमेष-आदिः वत्सर-अन्तः महीयान्
तं त्वं ईशानं क्षेम-धाम प्रपद्ये ॥२६॥

मर्त्यः मृत्युः-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं न अध्यगच्छत्।
त्वत्-पाद-अब्जं प्राप्य यदृच्छया अद्य
स्वस्थः शेते मृत्युः अस्मात् अपैति ॥२७॥

सः त्वं घोरात् उग्रसेन-आत्मजान् नः
त्राहि त्रस्तान् भृत्य-वित्रास-हासि।
रूपं च इदं पौरुषं ध्यान-धिष्ण्यं
मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ॥२८॥

जन्म ते मयि असौ पापः मा विद्यात् मधु-सूदन
समुद्विजे भवत्-हेतोः कंसात् अहम् अधीर-धीः ॥२९॥

उपसंहर विश्व-आत्मन् अदः रूपम् अलौकिकम्
शङ्ख-चक्र-गदा-पद्म श्रिया जुष्टं चतुर्भुजम् ॥३०॥

विश्वं यत् एतत् स्वतनौ निशान्ते
यथा अवकाशं पुरुषः परः भवान्।
बिभर्ति सः अयम् मम गर्भगः अभूत्
नृलोकस्य विडंबनं हि तत् ॥३१॥

श्रीभगवान् उवाच

त्वम् एव पूर्व-सर्गे अभूः पृश्निः
स्वायंभुवे सति।
तदा अयं सुतपा नाम
प्रजापतिः अकल्मषः ॥३२॥

युवां वै ब्रह्मणा आदिष्टौ
प्रजा-सर्गे यदा ततः।
सन्नियम्य इन्द्रिय-ग्रामं
तेपाथे परमं तपः ॥३३॥

वर्ष-वात-तप-हिम-घर्म-
काल-गुणान् अनु।
सहमानौ श्वास-रोध-
विनिर्धूत-मनोमलौ ॥३४॥

शीर्ण-पर्ण-अनिल-आहारौ
उपशान्तेन चेतसा।
मत्तः कामान् अभीप्सन्तौ
मद्-आराधनं ईहतुः ॥३५॥

एवं वां तप्यतोः तीव्रं
तपः परम-दुष्करम्।
दिव्य-वर्ष-सहस्राणि
द्वादशेयुः मदात्मनोः ॥३६॥

तदा वां परितुष्टः अहं
अमुना वपुषा अनघे।
तपसा श्रद्धया नित्यं
भक्त्या च हृदि भावितः ॥३७॥

प्रादुरासं वर-दाराट्
युवयोः काम-दित्सया।
व्रियतां वर इति उक्ते
मादृशः वां वृतः सुतः ॥३८॥

अजुष्ट-ग्राम्य-विषयौ
अनपत्यौ च दम्पती।
न वव्राथे अपवर्गं मे
मोहितौ मम मायया ॥३९॥

गते मयि युवां लब्ध्वा
वरं मत्-सदृशं सुतम्।
ग्राम्यान् भोगान् अभुञ्जाथां
युवां प्राप्त-मनोरथौ ॥४०॥


अदृष्ट्वा अन्यतमं लोके शील-औदार्य-गुणैः समम्।

अहं सुतः वाम अभवम् पृश्नि-गर्भः इति श्रुतः ॥४१॥


तयोः वां पुनः एव अहम् अदित्याम् आस कश्यपात्।

उपेन्द्र इति विख्यातः वामनत्वात् च वामनः ॥४२॥


तृतीये अस्मिन् भवः अहम् वै तेन एव वपुषा अथ वाम्।

जातः भूयः तयोः एव सत्यं मे व्याहृतं सति ॥४३॥


एतत् वां दर्शितं रूपं प्राक्-जन्म स्मरणाय मे।

न अन्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥४४॥


युवां मां पुत्र-भावेन ब्रह्म-भावेन च असकृत्।

चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥४५॥


श्री शुक उवाच


इति उक्त्वा आसीत् हरिः तूष्णीं भगवान् आत्म-मायया।

पित्रोः संपश्यतोः सद्यः बभूव प्राकृतः शिशुः ॥४६॥


ततः च शौरिः भगवत्-प्रचोदितः।

सुतं समादाय स सूतिकागृहात्।

यदा बहिः गन्तुम् इयेष तर्हि अजा।

या योगमाया अजनि नन्द-जायया ॥४७॥


तया हृत-प्रत्यय सर्व-वृत्तिषु।

द्वाःस्थेषु पौरेषु अपि शायितेषु अथ।

द्वाराः तु सर्वाः पिहिताः दुरत्ययाः।

बृहत्-कपाट-अयस-कील-शृंखलैः ॥४८॥


ताः कृष्ण-वाहे वसुदेव आगते।

स्वयं व्यवर्यन्त यथा तमः रवेः।

ववर्ष पर्जन्यः उपांशु-गर्जितः।

शेषः अन्वगात् वारि निवारयन् फणैः ॥४९॥


मघोनि वर्षति असकृत् यम-अनुजा।

गंभीर-तोय-ओघ-जव-उर्मि-फेनिला।

भयानक-आवर्त-शत-आकुला नदी।

मार्गं ददौ सिन्धुः इव श्रियः पतेः ॥५०॥


नन्द-व्रजं शौरिः उपेत्य तत्र तान्।
गोपान् प्रसुप्तान् उपलभ्य निद्रया।
सुतं यशोदा-शयने निधाय तत्।
सुताम् उपादाय पुनः गृहान् अगात् ॥५१॥

देवक्याः शयने न्यस्य वसुदेवः अथ दारिकाम्।
प्रतिमुच्य पदोः लोहं आस्ते पूर्ववत् आवृतः ॥५२॥

यशोदा नन्द-पत्‍नी च जातं परम अबुध्यत।
न तत् लिङ्गं परिश्रान्ता निद्रया अपगत-स्मृतिः ॥५३॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोध्याऽयः ॥ 3

ஸ்கந்தம் 10: அத்யாயம் 2 (தேவர்களின் கிருஷ்ண துதி) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 தேவர்களின்

கிருஷ்ண துதி

ஸ்கந்தம் 10: அத்யாயம் 2


श्री शुकः उवाच

प्रलम्ब बक चाणूर तृणावर्त महाशनैः।
मुष्टिक अरिष्ट द्विविद पूतना केशी धेनुकैः॥ १

अन्यैः च असुर भूपालैः बाण भौम आदिभिः युतः।
यदूनां कदनं चक्रे बली मागध संश्रयः॥ २

ते पीडिताः निविविशुः कुरु पाञ्चाल केकयान्।
शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि॥ ३

एके तम् अनुरुन्धानाः ज्ञातयः पर्युपासते।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना॥ ४

सप्तमः वैष्णवं धाम यम् अनन्तं प्रचक्षते।
गर्भः बभूव देवक्या हर्ष शोक विवर्धनः॥ ५

भगवान् अपि विश्व आत्मा विदित्वा कंसजं भयम्।
यदूनां निज नाथानां योग मायां समादिशत्॥ ६

गच्छ देवि व्रजं भद्रे गोप गोभिः अलङ्कृतम्।
रोहिणी वसुदेवस्य भार्या आस्ते नन्द गोकुले।
अन्याः च कंस संविग्नाः विवरेषु वसन्ति हि॥ ७

देवक्या जठरे गर्भं शेष आख्यं धाम मामकम्।
तत् संनिकृष्य रोहिण्या उदरे संनिवेशय॥ ८

अथ अहम् अंश भागेन देवक्याः पुत्रतां शुभे।
प्राप्स्यामि त्वं यशोदायां नन्द पत्नीं भविष्यसि॥ ९

अर्चिष्यन्ति मनुष्यास् त्वां सर्व काम वर ईश्वरीम्।
धूप उपहार बलिभिः सर्व काम वर प्रदाम्॥ १०

नामधेयानि कुर्वन्ति स्थानानि च नराः भुवि।
दुर्गा इति भद्र काली इति विजया वैष्णवी इति च॥ ११

कुमुदा चण्डिका कृष्णा माधवी कन्यका इति च।
माया नारायणी ईशानी शारदा इति अम्बिका इति च॥ १२

गर्भ सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि।
राम इति लोक रमणात् बलं बलवद् उच्छ्रयात्॥ १३

सन्दिष्टा एवम् भगवता तथ इति ऊम् इति तत् वचः।
प्रतिगृह्य परिक्रम्य गां गता तत् तथा अकरोत्॥ १४

गर्भे प्रणीते देवक्या रोहिणीं योग निद्रया।
अहो विस्रंसितः गर्भः इति पौराः विचुक्रुशुः॥ १५

भगवान् अपि विश्व आत्मा भक्तानाम् अभय अङ्करः।
आविवेश अंश भागेन मन आनक दुन्दुभेः॥ १६

स बिभ्रत् पौरुषं धाम भ्राजमानः यथा रविः।
दुरासदः अति दुर्धर्षः भूतानां सम्बभूव ह॥ १७

ततः जगत् मङ्गलम् अच्युत अंशं
समाहितं शूर सुतेन देवी।
दधार सर्व आत्मकम् आत्म भूतं
काष्ठा यथा आनन्दकरं मनस्तः॥ १८

सा देवकी सर्व जगत् निवास
निवास भूता नितरां न रेजे।
भोजेन्द्र गेहे अग्नि शिखा इव रुद्धा
सरस्वती ज्ञान खले यथा सती॥ १९

तां वीक्ष्य कंसः प्रभया जित अन्तरां
विरोचयन्तीं भवनं शुचि स्मिताम्।
आह एष मे प्राण हरः हरिः गुहां
ध्रुवं श्रितः यत् न पुरा इयम् ईदृशी॥ २०

किम् अद्य तस्मिन् करणीयम् आशु मे
यत् अर्थ तन्त्रः न विहन्ति विक्रमम्।
स्त्रियाः स्वसुः गुरु मत्या वधः अयं
यशः श्रियं हन्ति अनुकालम् आयुः॥ २१

सः एषः जीवन् खलु सम्परेतः
वर्तेत यः अति अत्यन्त नृशंसितेन।
देहे मृते तं मनुजाः शपन्ति
गन्ता तमः अन्धं तनु मानिनः ध्रुवम्॥ २२

इति घोर तमात् भावात् सन्निवृत्तः स्वयं प्रभुः।
आस्ते प्रतीक्षन् तत् जन्म हरेः वैरानुबन्ध कृत्॥ २३

आसीनः संविशन् तिष्ठन् भुञ्जानः पर्यटन् महीम्।
चिन्तयानः हृषीकेशम् अपश्यत् तत् मयं जगत्॥ २४

ब्रह्मा भवः च तत्र एत्य मुनिभिः नारद आदिभिः।
देवैः स अनुचरैः साकं गीर्भिः वृषणम् ऐडयन्॥ २५

सत्यव्रतं सत्यपरं त्रि-सत्यं
सत्यस्य योनिं निहितं च सत्ये।
सत्यस्य सत्यम् अमृत सत्य नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः॥ २६

एकायनः असौ द्विफलः त्रिमूलः
चतुः रसः पञ्चविधः षडात्मा।
सप्त त्वक् अष्ट विटपः नव अक्षः
दशच्छदी द्विखगः हि आदिवृक्षः॥ २७

त्वम् एक एव अस्य सतः प्रसूति-
स्त्वं सन्निधानं त्वम् अनुग्रहः च।
त्वत् मायया संवृत चेतसः त्वां
पश्यन्ति नाना न विपश्चितः ये॥ २८

बिभर्षि रूपाणि अवबोध आत्मा
क्षेमाय लोकस्य चर-अचरस्य।
सत्त्व उपपन्नानि सुख-अवहानि
सताम् अभद्राणि मुहुः खलानाम्॥ २९

त्वयि अम्बुजाक्ष अखिल सत्त्व धाम्नि
समाधिना आवेशित चेतसः एके।
त्वत् पाद पोतेन महत् कृतेन
कुर्वन्ति गोवत्स पदं भव-अब्धिम्॥ ३०

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भव-अर्णवम् भीमम् अदभ्र-सौहृदाः।
भवत्-पद-अम्भोरुह-नावम् अत्र ते
निधाय याताः सत्-अनुग्रहः भवान् ॥३१॥

ये अन्ये अरविन्द-आक्ष विमुक्त-मानिनः
त्वयि अस्त-भावात् अविशुद्ध-बुद्धयः।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्ति अधः अनादृत-युष्मत्-अङ्घ्रयः ॥३२॥

तथा न ते माधव तावकाः क्वचित्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः।
त्वया अभिगुप्ताः विचरन्ति निर्भयाः
विनायक-अनीक-प-मूर्धसु प्रभो ॥३३॥

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयः-उपायनं वपुः।
वेद-क्रिया-योग-तपः-समाधिभिः
तव अर्हणं येन जनः समीहते ॥३४॥

सत्त्वं न चेत् धातर् इदं निजं भवेत्
विज्ञानम् अज्ञान-भिदा-अपमार्जनम्।
गुण-प्रकाशैः अनुमान्यते भवान्
प्रकाशते यस्य च येन वा गुणः ॥३५॥

न नाम-रूपे गुण-जन्म-कर्मभिः
निर्वाच्य-तव्ये तव तस्य साक्षिणः।
मनो-वचोभ्यां अनुमेय-वर्त्मनः
देव क्रियायां प्रतियन्ति अथ अपि हि ॥३६॥

शृण्वन् गृणन् संस्मरयन् च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते।
क्रियासु यः त्वत्-चरण-अरविन्दयोः
आविष्ट-चेताः न भवाय कल्पते ॥३७॥

दिष्ट्या हरे अस्या भवतः पदः भुवः
भारः अपनीतः तव जन्मना ईशितुः।
दिष्ट्या अङ्कितां त्वत्-पदकैः सुशोभनैः
द्रक्ष्याम गां द्यां च तव अनुकम्पिताम् ॥३८॥

न ते अभवस्य ईश भवस्य कारणं
विना विनोदं बत तर्कयामहे।
भवः निरोधः स्थितिः अपि अविद्यया
कृता यतः त्वयि अभय-आश्रय-आत्मनि ॥३९॥

मत्स्य-अश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृत-अवतारः।
त्वं पासि नः त्रिभुवनं च यथा अधुना ईश
भारं भुवः हर यदूत्तम वन्दनं ते ॥४०॥

दिष्ट्या अम्ब ते कुक्षि-गतः परः पुमान्
अंशेन साक्षात् भगवान् भवाय नः।
मा भूः भयम् भोज-पतेः मुमूर्षोः
गोप्ता यदूनां भविता तव आत्मजः ॥४१॥

श्री-शुकः उवाच
इति अभिष्टूय पुरुषं यत्-रूपम् अनिदं यथा।
ब्रह्म-ईशानौ पुरोधाय देवाः प्रतिययुः दिवम् ॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे गर्भगतिविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम द्वितीयोऽध्यायः ॥ 2

ஸ்கந்தம் 10: அத்யாயம் 1 (யார் கிருஷ்ணன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யார் கிருஷ்ணன்

ஸ்கந்தம் 10: அத்யாயம் 1


श्री राजा उवाच ।

कथितः वंश विस्तारः भवता सोम सूर्ययोः ।
राज्ञाम् च उभय वंश्यानाम् चरितम् परम अद्भुतम् ॥ 1 ॥

यदोष् च धर्म शीलस्य नितरां मुनि सत्तम ।
तत्र अंशेन अवतीर्णस्य विष्णोः वीर्याणि शंस नः ॥ 2 ॥

अवतीर्य यदोः वंशे भगवान् भूत भावनः ।
कृतवान् यानि विश्व आत्मा तानि नः वद विस्तरात् ॥ 3 ॥

निवृत्त तर्षैः उपगीय मानात्
भव औषधात् श्रवण मनः अभिरामात् ।
कः उत्तम श्लोक गुण अनु वादात्
पुमान् विरज्येत विना पशु घ्नात् ॥ 4 ॥

पितामहः मे समरे अमर अञ्जयैः
देव व्रतात् याति रथैः तिमिङ्गिलैः ।
दुरत्ययम् कौरव सैन्य सागरम्
कृत्वा अतरत् वत्स पदम् स्म यत् प्लवाः ॥ 5 ॥

द्रौणि अस्त्र विप्लुष्टम् इदं मद् अङ्गम्
सन्तान बीजम् कुरु पाण्डव नाम् ।
जुगोप कुक्षिं गतः आत्त चक्रः
मातुः च मे यः शरणम् गतायाः ॥ 6 ॥

वीर्याणि तस्य अखिल देह भाजाम्
अन्तः बहिः पूरुष काल रूपैः ।
प्रयच्छतः मृत्युम् उत अमृतम् च
मायाम् मनुष्यस्य वदस्व विद्वन् ॥ 7 ॥

रोहिण्याः तनयः प्रोक्तः रामः संकर्षणः तु या ।
देवक्या गर्भ संबंधः कुतः देह अन्तरम् विना ॥ 8 ॥

कस्मात् मुकुन्दः भगवान् पितुः गेहात् व्रजम् गतः ।
क्व वासम् ज्ञातिभिः सार्धम् कृतवान् सात्वताम् पतिः ॥ 9 ॥

व्रजे वसन् किम् अकरोत् मधु पुर्याम् च केशवः ।
भ्रातरम् च अवधीत् कंसम् मातुः अद्धात दर्हणम् ॥ 10 ॥

देहम् मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः ।

यदु पुर्याम् सह अवात्सीत् पत्न्यः कतिः अभवन् प्रभोः ॥ 11 ॥


एतत् अन्यत् च सर्वम् मे मुने कृष्ण विचेष्टितम् ।

वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ 12 ॥


न एषा अति दुःसहा क्षुः माम् त्यक्त ओदम् अपि बाधते ।

पिबन्तम् त्वत् मुख अम्भोज च्युतम् हरि कथा अमृतम् ॥ 13 ॥


सूतः उवाच ।


एवं निशम्य भृगु नन्दन साधु वादम्

वैयासकिः स भगवान् अथ विष्णु रतम् ।

प्रत्यर्च्य कृष्ण चरितम् कलि कल्मष घ्नम्

व्याहर्तुम् आरभत भागवत प्रधानः ॥ 14 ॥


श्री शुक उवाच ।


सम्यक् व्यवसितः बुद्धिः तव राजर्षि सत्तम ।

वासुदेव कथायाम् ते यत् जाता नैष्ठिकी रतिः ॥ 15 ॥


वासुदेव कथा प्रश्नः पुरुषान् त्रीन् पुनाति हि ।

वक्तारम् पृच्छकम् श्रोतॄन् तत् पाद सलिलम् यथा ॥ 16 ॥


भूमिः दृप्त नृप व्याज दैत्य आनीक शत आयुतैः ।

आक्रान्ता भूरि भारेण ब्रह्माणम् शरणम् ययौ ॥ 17 ॥


गौः भूत्वा अश्रु मुखी खिन्ना क्रन्दन्ती करुणम् विभोः ।

उपस्थित अन्तिके तस्मै व्यसनम् स्वम् अवोचत ॥ 18 ॥


ब्रह्मा तत् उपधार्य अथ सह देवैः तया सह ।

जगाम स त्रि नयनः तीरम् क्षीर पयः निधेः ॥ 19 ॥


तत्र गत्वा जगत् नाथम् देव देवम् वृषाकपिम् ।

पुरुषम् पुरुष सूक्तेन उपतस्थे समाहितः ॥ 20 ॥

गिरम् समाधौ गगने समीरिताम्
निशम्य वेधाः त्रिदशान् उवाच ह ।
गाम् पौरुषीम् मे श्रृणुत आमराः पुनः
विधीयताम् आशु तथा एव मा चिरम् ॥ 21 ॥

पुरा एव पुंसा अवधृतः धराअज्वरः
भवद्भिः अंशैः यदुषु उपजंयताम् ।
सः यावत् उर्व्याः भरम् ईश्वर ईश्वरः
स्व काल शक्त्या क्षपयन् चरेत् भुवि ॥ 22 ॥

वसुदेव गृहे साक्षात् भगवान् पुरुषः परः।
जनिष्यते तत् प्रिय अर्थम् संभवन्तु सुर स्त्रियः ॥ 23 ॥

वासुदेव कला अनन्तः सहस्र वदनः स्वराट्।
अग्रतः भविता देवः हरेः प्रिय चिकीर्षया ॥ 24 ॥

विष्णोः माया भगवती या सम्मोहितम् जगत्।
आदिष्टा प्रभुना अंशेन कार्य अर्थे संभविष्यति ॥ 25 ॥

श्री शुक उवाच ।

इति आदिश्य अमर गणान् प्रजापति पतिः विभुः।
आश्वास्य च महीं गीर्भिः स्व धाम परमं ययौ ॥ 26 ॥

शूरसेनः यदु पतिः मथुराम् आवसत् पुरीम्।
माथुरान् शूरसेनान् च विषयान् बुभुजे पुरा ॥ 27 ॥

राजधानी ततः सा अभूत् सर्व यदव भूभुजाम्।
मथुरा भगवान् यत्र नित्यं संनिहितः हरिः ॥ 28 ॥

यस्याम् तु कर्हिचित् शौरिः वसुदेवः कृत उद्वहः।
देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् ॥ 29 ॥

उग्रसेन सुतः कंसः स्वसुः प्रिय चिकीर्षया।
रश्मीन् हयानाम् जग्राह रौक्मैः रथ शतैः वृतः ॥ 30 ॥

चतुः-शतं पारि-बर्हं गजानां हेम-मालिनाम्।

अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् ॥३१॥


दासीनां सु-कुमारीणां द्वे शते सम्-अलंकृते।

दुहित्रे देवकः प्रादात् याने दुहितृ-वत्सलः ॥३२॥


शङ्ख-तूर्य-मृदंगाः च नेदुः दुन्दुभयः समम्।

प्रयाण-प्रक्रमे तावत् वर-वध्वोः सु-मंगलम् ॥३३॥


पथि प्रग्रहिणं कंसम् आभाष्य आह अ-शरीर-वाक्।

अस्याः त्वाम् अष्टमः गर्भः हन्ता यां वहसे अबुध ॥३४॥


इत्युक्तः स खलः पापः भोजानां कुल-पांसनः।

भगिनीं हन्तुम् आरब्धः खड्ग-पाणिः कचे अ-ग्रहीत् ॥३५॥


तं जुगुप्सित-कर्माणं नृ-शंसं निर-पत्रपम्।

वसुदेवः महा-भागः उवाच परिसान्त्वयन् ॥३६॥


श्री-वसुदेवः उवाच

श्लाघनीय-गुणः शूरैः भवान् भोज-यशः-करः।

स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि ॥३७॥


मृत्युः जन्मवतां वीर देहेन सह जायते।

अद्य वा अब्द-शत-अन्ते वा मृत्यु: वै प्राणिनां ध्रुवः ॥३८॥


देहे पञ्चत्वम् आपन्ने देही कर्म-अनुगः अवशः।

देह-अन्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः ॥३९॥


व्रजन् तिष्ठन् पद-एकेन यथा एव एकेन गच्छति।

यथा तृण-ज-लूके एवम् देही कर्म-गतिं गतः ॥४०॥

स्वप्ने यथा पश्यति देहम् ईदृशं
मनोरथेन अभिनिविष्ट चेतनः।
दृष्ट श्रुताभ्यां मनसा अनुचिन्तयन्
प्रपद्यते तत् किम् अपि हि अपस्मृतिः॥ ४१

यतः यतः धावति दैव चोदितं
मन्: विकारात्मकम् आप पञ्चसु।
गुणेषु माया रचितेषु देह्य् असौ
प्रपद्यमानः सह तेन जायते॥ ४२

ज्योतिः यथा एव उदक पार्थिवेषु अदः
समीर वेग अनुगतं विभाव्यते।
एवं स्व माया रचितेषु असौ पुमान्
गुणेषु राग अनुगतः विमुह्यति॥ ४३

तस्मात् न कस्यचित् द्रोहम् आचरेत् स तथाविधः।
आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुः वै परतः भयम्॥ ४४

एषा तव अनुजा बाला कृपणा पुत्रिका उपमा।
हन्तुम् नार्हसि कल्याणीम् इमां त्वं दीनवत्सलः॥ ४५

श्रीशुक उवाच।
एवं स सामभिः भेदैः बोध्यमानः अपि दारुणः।
न न्यवर्तत कौरव्य पुरुष आद अनुव्रतः॥ ४६

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्य अनकदुन्दुभिः।
प्राप्तं कालं प्रतिव्योढुम् इदं तत्र अन्वपद्यत॥ ४७

मृत्युः बुद्धिमता अपोह्यः यावत् बुद्धि बल उदयम्।
यद्य् असौ न निवर्तेत न अपराधः अस्ति देहिनः॥ ४८

प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम्।
सुताः मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्॥ ४९

विपर्ययः वा किम् न स्यात् गतिः धातुः दुरत्यया।
उपस्थितः निवर्तेत निवृत्तः पुनः आपतेत्॥ ५०

अग्नेः यथा दारु वियोग योगयोः
अदृष्टतः अन्यत् न निमित्तम् अस्ति।
एवं हि जन्तोः अपि दुर्विभाव्यः
शरीर संयोग वियोग हेतुः॥ ५१

एवं विमृश्य तं पापं यावत् आत्मनि दर्शनम्।
पूजयामास वै शौरिः बहु-मान पुरःसरम्॥ ५२

प्रसन्न वदन अम्भोजः नृशंसं निरपत्रपम्।
मनसा दूयमानेन विहसन् इदम् अब्रवीत्॥ ५३

श्री वसुदेव उवाच।
न हि अस्या अस्ते भयम् सौम्य यत् वाक् आहा शरीरिणी।
पुत्रान् समर्पयिष्ये अस्या यतः ते भयम् उत्प्थितम्॥ ५४

श्री शुक उवाच।
स्वसुः वधात् निववृते कंसः तद् वाक्य सार वित्।
वसुदेवः अपि तं प्रीतः प्रशस्य प्राविशत् गृहम्॥ ५५

अथ काल उपावृत्ते देवकी सर्व देवता।
पुत्रान् प्रसुषुवे च अष्टौ कन्यां च एव अनुवत्सरम्॥ ५६

कीर्तिमन्तं प्रथमजं कंसाय अनकदुन्दुभिः।
अर्पयामास कृच्छ्रेण सः अनृतात् अतिविह्वलः॥ ५७

किं दुस्सहम् नु साधूनां विदुषां किम् अपेक्षितम्।
किम् कार्यं कदर्याणां दुस्त्यजं किम् धृतात्मनाम्॥ ५८

दृष्ट्वा समत्वं तत् शौर्येः सत्ये च एव व्यवस्थितिम्।
कंसः तुष्ट मना राजन् प्रहसन् इदम् अब्रवीत्॥ ५९

प्रतियातु कुमारः अयम् न हि अस्मात् अस्ति मे भयम्।
अष्टमात् युवयोः गर्भात् मृत्युः मे विहितः किल॥ ६०

तथाऽइति सुतम् आदाय ययौ अनकदुन्दुभिः।
न अभ्यनन्दत तत् वाक्यम् असतः अविजित आत्मनः॥ ६१

नन्द आदि ये व्रजे गोपाः याः च अामीषां च योषितः।
वृष्णयः वसुदेव आदि देवकी आदि यदु स्त्रियः॥ ६२

सर्वे वै देवता प्रायाः उभयोः अपि भारत।
ज्ञातयः बन्धु सुहृदः ये च कंस मनुव्रताः॥ ६३

एतत् कंसाय भगवान् शशंस अभ्येत्य नारदः।
भूमेः भार अयमानानां दैत्यानां च वध उद्यमम्॥ ६४

ऋषेः विनिर्गमे कंसः यदून् मत्वा सुरान् इति।
देवक्या गर्भ संभवतम् विष्णुं च स्व वधं प्रति॥ ६५

देवकीं वसुदेवं च निगृह्य निगडैः गृहे।
जातं जातं अहन् पुत्रं तयोः अजन शंकया॥ ६६

मातरं पितरं भ्रातॄन् सर्वान् च सुहृदः तथा।
घ्नन्ति हि असुतृपः लुब्धाः राजानः प्रायशः भुवि॥ ६७

आत्मानम् इह सञ्जातं जानन् प्राक् विष्णुना हतम्।
महासुरं कालनेमिं यदुभिः सः व्यरुध्यत॥ ६८

उग्रसेनं च पितरं यदु-भोज-अन्धक-अधिपम्।
स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः॥ ६९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रिकृष्णावतार पक्रमे प्रथमोध्याऽयः॥1

ஸ்கந்தம் 10: அத்யாயம் 14 (ஸ்ரீ ப்ரம்ம ஸ்துதி) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஸ்ரீ ப்ரம்ம ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 14

श्री ब्रह्म उवाच

नौमि ईड्य ते अभ्र वपुषे तडिद् अम्बराय

गुञ्ज अवतंस परिपिच्छ लसत् मुखाय ।

वन्य स्रजे कवल वेत्र विषाण वेणु-

लक्ष्म-श्रिये मृदु-पदे पशु-प अङ्ग-जाय ॥


अस्यापि देव वपुषो मद् अनुग्रहस्य

स्वेच्छा मयस्य न तु भूतमयस्य को अपि ।

नेशे महि त्ववसितुं मनसा अन्तरेण

साक्षात् तवैव किम् उत आत्म सुखानुभूते: ॥


ज्ञाने प्रयासम् उदपास्य नमन्त एव

जीवन्ति सत् मुखरितां भवदीय-वार्ताम् ।

स्थाने स्थिता: श्रुति-गतां तनु-वाङ्-‌मनोभि:

ये प्रायश अजित जितो अप्यसि तै स्त्रि-लोक्याम् ॥


श्रेय:सृतिं भक्तिम् उदस्य ते विभो

क्लिश्यन्ति ये केवल बोध लब्धये ।

तेषामसौ क्लेशल एव शिष्यते

नान्यद् यथा स्थूल-तुष अवघातिनाम् ॥


पुरेह भूमन् बहवोऽपि योगिन:

त्वद् अर्पित येहा निजकर्म लब्धया ।

विबुध्य भक्त्यैव कथ- उपनीतया

प्रपेदिरे अञ्ज अच्युत ते गतिं पराम् ॥


तथापि भूमन् महिमा अगुणस्य ते

विबोद्धुम् अर्हति अमल अन्तरात्मभि: ।

अविक्रियात् स्व- अनुभवाद् अरूपतो

हि अनन्य-बोध्यात्मतया न च अन्यथा ॥


गुणात्मन: तेऽपि गुणान् विमातुं

हित-अवतीर्णस्य क ईशिरेऽस्य ।

कालेन यैर्वा विमिता: सुकल्पै:

भू-पांशव: खे मिहिका द्यु-भास: ॥


तत्ते अनुकम्पां सु-समीक्षमाणो

भुञ्जान एव आत्मकृतं विपाकम् ।

हृद् वाग् वपुर्भि: विदधन् नमस्ते

जीवेत यो मुक्तिपदे स दाय-भाक् ॥


पश्येश मे अनार्यम् अनन्त आद्ये

परात्मनि त्वय्यपि मायि-मायिनि ।

मायां वितत्य ईक्षितुम् आत्म वैभवं

हि अहं कियानैच्छम् इव अर्चि: अग्नौ ॥ 


अत: क्षमस्व अच्युत मे रजोभुवो

हि अजानत त्वत् पृथग् ईश मानिन: ।

अज अवलेप अन्ध तमो अन्ध चक्षुष

एषो अनुकम्प्यो मयि नाथवान् इति ॥


क्‍व अहं तमो महद् अहं ख चर अग्नि वा: भू

संवेष्टित अण्डघट सप्त वितस्ति काय: ।

क्‍वेद‍ृग् विधा अविगणित अण्ड पर अणु चर्या

वात अध्व रोम विवरस्य च ते महित्वम् ॥


उत्क्षेपणं गर्भ गतस्य पादयो:

किं कल्पते मातु: अधोक्षज आगसे ।

किम् अस्ति नास्ति व्यपदेश भूषितं

तवास्ति कुक्षे: कियदपि अनन्त: ॥


जगत् त्रय अन्त: उदधि सम्प्लव उदे

नारायणस्य उदर नाभि नालात् ।

विनिर्गतो अजस्तु इति वाख् न वै मृषा

किन्‍तु ईश्वर त्वन्न विनिर्गतोऽस्मि ॥


नारायणस्त्वं न हि सर्व देहिनाम्

आत्म असि अधीश अखिल लोक-साक्षी ।

नारायणोऽङ्गं नर-भू-जल-अयनात्

तच्चापि सत्यं न तवैव माया ॥


तच्चेत् जलस्थं तव सत् जगद् वपु:

किं मे न द‍ृष्टं भगवंस्तदैव ।

किं वा सुद‍ृष्टं हृदि मे तदैव

किं नो सपद् एव पुन: व्यदर्शि ॥


अत्रैव माया-धमन अवतारे

ह्यस्य प्रपञ्चस्य बहि: स्फुटस्य ।

कृत्‍स्‍नस्य च अन्त: जठरे जनन्या

मायात्वम् एव प्रकटी-कृतं ते ॥


यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

तत् त्वयि अपीह तत् सर्वं किमिदं मायया विना ॥


अद्यैव त्वद‍ृते अस्य किं मम न ते मायात्वम् आदर्शितम्

एकोऽसि प्रथमं ततो व्रज-सुहृद् वत्सा: समस्ता अपि ।

तावन्तोऽसि चतुर्भुजा: तद् अखिलै: साकं मया उपासिता:

तावन्ति एव जगन्ति अभू:  तदमितं ब्रह्माद् वयं शिष्यते ॥


अजानतां त्वत् पदवीम्  अनात्मनि

आत्म  आत्मना भासि वितत्य मायाम् ।

सृष्टाविव अहं जगतो विधान

इव त्वमेषो अन्त इव त्रिनेत्र: ॥


सुरेषु ऋषिषु ईश तथैव नृषु अपि

तिर्यक्षु याद:षु अपि ते अजनस्य ।

जन्म असतां दुर्मद निग्रहाय

प्रभो विधात: सदनुग्रहाय च ॥


को वेत्ति भूमन् भगवन् परात्मन्

योगेश्वरोती: भवत: त्रिलोक्याम् ।

क्‍व वा कथं वा कति वा कदेति

विस्तारयन् क्रीडसि योग-मायाम् ॥


तस्मादिदं जगद् अशेषम् असत् स्वरूपं

स्वप्न-आभम् अस्त-धिषणं पुरु-दु:ख-दु:खम् ।

त्वय्येव नित्य सुख बोध तनाव अनन्ते

मायात उद्यद् अपि यत् सदिव अवभाति ॥


एकस्त्वम् आत्मा पुरुष: पुराण:

सत्य: स्वयं ज्योति: अनन्त आद्य: ।

नित्य: अक्षर अजस्र सुखो निरञ्जन:

पूर्ण अद्वयो मुक्त उपाधितो अमृत: ॥


एवं-विधं त्वां सकल आत्मनाम् अपि

स्व आत्मानम् आत्म आत्मतया विचक्षते ।

गुरु अर्क लब्ध उपनिषत् सु चक्षुषा

ये ते तरन्तीव भव अनृत आम्बुधिम् ॥


आत्मानम् एव आत्मतया अवि-जानतां

तेनैव जातं निखिलं प्रपञ्चितम् ।

ज्ञानेन भूयोऽपि च तत् प्रलीयते

रज्ज्वाम् अहेर्भोग भवा-भवौ यथा ॥


अज्ञान संज्ञौ भव-बन्ध मोक्षौ

द्वौ नाम नान्यौ स्त ऋत ज्ञभावात् ।

अजस्र चिति आत्मनि केवले परे

विचार्य माणे तरणाविव अहनी ॥


त्वाम् आत्मानं परं मत्वा परमात्मानम् एव च ।

आत्मा पुनर्बहि: मृग्य अहो अज्ञ जनता अज्ञता ॥


अन्तर्भवे अनन्त भवन्तमेव

ह्यतत् त्यजन्तो मृगयन्ति सन्त: ।

असन्तम् अप्यन्ति अहिम् अन्तरेण

सन्तं गुणं तं किमु यन्ति सन्त: ॥


अथापि ते देव पदाम्बुज-द्वय-

प्रसाद लेश अनुगृहीत एव हि ।

जानाति तत्त्वं भगवन् महिम्नो

न च अन्य एकोऽपि चिरं विचिन्वन् ॥


तदस्तु मे नाथ स भूरि-भागो

भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।

येनाहम् एकोऽपि भवत् जनानां

भूत्वा निषेवे तव पाद पल्लवम् ॥


अहो अति धन्या व्रज-गो-रमण्य:

स्तन्य अमृतं पीतम्  अतीव ते मुदा ।

यासां विभो वत्सतर आत्मज आत्मना

यत्  तृप्तये अद्यापि न च अलम् अध्वरा: ॥


अहो भाग्यं अहो  भाग्यं नन्दगोप व्रज औकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥


एषां तु भाग्य महिमा अच्युत तावदास्ताम्

एकादश इव हि वयं बत भूरिभागा: ।

एतद् ‌धृषीक चषकै: असकृत् पिबाम:

शर्वादयो अङ्‍‍घ्रि उदज मधु अमृत आसवं ते ॥


तद् भूरिभाग्यम् इह जन्म किमपि अटव्यां

यद् गोकुलेऽपि कतम अङ्‍‍घ्रि रजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान् मुकुन्द:

तु अद्यापि यत् पद-रज: श्रुति मृग्यम् एव ॥


एषां घोष निवासिनाम् उत भवान् किं देव राता इति न:

चेतो विश्व फलात् फलं त्वदपरं कुत्रापि अयत् मुह्यति ।

सद् वेषाद् इव पूतनापि स-कुला त्वामेव देव-आपिता

यद्धाम अर्थ सुहृत् प्रिय आत्म तनय प्राण आशया: त्वत्कृते ॥


तावद् राग आदय: स्तेना: तावत् कारागृहं गृहम् ।

तावत् मोहो अङ्‍‍‍‍‍घ्रि निगडो यावत् कृष्ण न ते जना: ॥


प्रपञ्चं निष्-प्रपञ्चोऽपि विडम्बयसि भूतले ।

प्रपन्न जनता आनन्द सन्दोहं प्रथितुं प्रभो ॥


जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।

मनसो वपुषो वाचो वैभवं तव गोचर: ॥


अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वद‍ृक् ।

त्वमेव जगतां नाथो जगदेतत् तव अर्पितम् ॥


श्रीकृष्ण वृष्णि कुल पुष्कर जोष दायिन्

क्ष्मा निर्जर द्विज पशू उदधि वृद्धि कारिन् ।

उद्धर्म शार्वर हर क्षिति राक्षस ध्रुग्

आ-कल्पम् आ-अर्कम् अर्हन् भगवन् नमस्ते ॥


श्रीशुक उवाच

इति अभिष्टूय भूमानं त्रि: परिक्रम्य पादयो: ।

नत्वा अभीष्टं जगद् धाता स्वधाम प्रत्यपद्यत ॥


ततो अनुज्ञाप्य भगवान् स्वभुवं प्राग् अवस्थितान् ।

वत्सान् पुलिनम् आनिन्ये यथा पूर्व सखं स्वकम् ॥


एकस्मिन् अपि यातेऽब्दे प्राणेशं च अन्तरात्मन: ।

कृष्ण माया आहता राजन् क्षणार्धं मेनिरे अर्भका: ॥


किं किं न विस्मरन्ति  इह माया मोहित चेतस: ।

यन्मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृत- आत्मकम् ॥


ऊचुश्च सुहृद: कृष्णं स्वागतं ते अति-रंहसा ।

न एकोपि अभोजि कवल एहि इत: साधु भुज्यताम् ॥


ततो हसन् हृषीकेशो अभ्य-वहृत्य सह अर्भकै: ।

दर्शयं चर्म आजगरं न्यवर्तत वनाद् व्रजम् ॥


बर्ह प्रसून वन-धातु विचित्रित अङ्ग:

प्रोद्दाम वेणु-दल श‍ृङ्ग रव उत्सव आढ्य: ।

वत्सान् गृणन् अनुग गीत पवित्र कीर्ति:

गोपी द‍ृग् उत्सव द‍ृशि: प्रविवेश गोष्ठम् ॥


अद्य अनेन महा-व्यालो यशोदा नन्द सूनुना ।

हतो अविता वयं च अस्माद् इति बाला व्रजे जगु: ॥


श्रीराज उवाच

ब्रह्मन् पर उद्भ‍वे कृष्णे इयान् प्रेमा कथं भवेत् ।

यो अभूत पूर्व: तोकेषु स्व-उद्भ‍वेषु अपि कथ्यताम् ॥


श्रीशुक उवाच

सर्वेषामपि भूतानां नृप स्व-आत्मैव वल्लभ: ।

इतरे अपत्य वित्त आद्या तद् वल्लभता इव हि ॥


तद् राजेन्द्र यथा स्नेह: स्व-स्वक आत्मनि देहिनाम् ।

न तथा ममता आलम्बि पुत्र वित्त गृहादिषु ॥


देहात्म वादिनां पुंसामपि राजन्य सत्तम ।

यथा देह: प्रियतम: तथा न ह्यनु ये च तम् ॥


देहोऽपि ममता भाक् चेत् तर्ह्यसौ न आत्मवत् प्रिय: ।

यत् जीर्यति अपि देहेऽस्मिन् जीविताशा बलीयसी ॥


तस्मात् प्रियतम: स्व आत्मा सर्वेषामपि देहिनाम् ।

तदर्थमेव सकलं जगदेतत् चराचरम् ॥


कृष्णमेनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।

जगद् हिताय स: अपि अत्र देहि इव आभाति मायया ॥


वस्तुतो जानताम् अत्र कृष्णं स्थास्‍नु चरिष्णु च ।

भगवद् रूपमखिलं नान्यद् वस्तु इह किञ्चन ॥


सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।

तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥


समाश्रिता ये पद पल्लव प्लवं

महत्पदं पुण्य यशो मुरारे: ।

भव अम्बुधि: वत्स-पदं परं पदं

पदं पदं यद् विपदां न तेषाम् ॥


एतत्ते सर्वम् आख्यातं यत् पृष्टो अहमिह त्वया ।

तत् कौमारे हरिकृतं पौगण्डे परि-कीर्तितम् ॥


एतत् सुहृद्भ‍ि: चरितं मुरारे:

अघ अर्दनं शाद्वल जेमनं च ।

व्यक्त इतरद् रूपम् अज उरु अभिष्टवं

श‍ृण्वन् गृणन्नेति नरो अखिल अर्थान् ॥


एवं विहारै: कौमारै: कौमारं जहतु: व्रजे ।

निलायनै: सेतु-बन्धै: र्मर्कट-उत्‍प्लवन आदिभि: ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः ॥ 14