Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 17 (புரூரவஸ் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

  புரூரவஸ் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 17


श्री-शुक-उवाच।
यः पुरूरवसः पुत्र आयुः तस्या भवन् सुताः।
नहुषः क्षत्र-वृद्धः च रजी रम्भः च वीर्य-वान् ॥१॥

अनेना इति राजेन्द्र शृणु क्षत्र-वृद्धः अन्वयम्।
क्षत्र-वृद्ध सुतस्य आसन् सुहोत्रस्य आत्मजाः त्रयः ॥२॥

काश्यः कुशः गृत्समदः इति गृत्समदात् अभूत्।
शुनकः शौनकः यस्य बह्वृच-प्रवरः मुनिः ॥३॥

काश्यस्य काशिः तत् पुत्रः राष्ट्रः दीर्घतमः पिता।
धन्वन्तरिः दैर्घतम आयुर्वेद-प्रवर्तकः ॥४॥

यज्ञ-भुक् वासुदेव-अंशः स्मृत-मात्र-आर्ति-नाशनः।
तत् पुत्रः केतुमानस्य जज्ञे भीम-रथः ततः ॥५॥

दिवोदासः द्युमान् तस्मात् प्रतर्दनः इति स्मृतः।
स एव शत्रु-जित् वत्स ऋत-ध्वजः इति ईरितः।
तथा कुवलय-आश्वः इति प्रोक्तः अलर्क-आदयः ततः ॥६॥

षष्टि-वर्ष-सहस्राणि षष्टि-वर्ष-शतानि च।
न-अलर्कात् अपरः राजन् मेदिनीं बुभुजे युवा ॥७॥

अलर्कात् सन्ततिः तस्मात् सुनीथः अथ सुकेतनः।
धर्म-केतुः सुतः तस्मात् सत्य-केतुः अजायत ॥८॥

धृष्ट-केतुः सुतः तस्मात् सुकुमारः क्षितीश्वरः।
वीति-होत्रस्य भर्गः अतो भार्ग-भूमिः अभूत् नृप ॥९॥

इति इमे काशयः भूपाः क्षत्र-वृद्ध-अन्वय-आयिनः।
रम्भस्य रभसः पुत्रः गम्भीरः च आक्रियः ततः ॥१०॥

तस्य क्षेत्रे ब्रह्म जज्ञे श्रृणु वंशम् अनेनसः।
शुद्धः ततः शुचिः तस्मात् त्रिककुद् धर्म-सारथिः ॥११॥

ततः शान्तरयः जज्ञे कृतकृत्यः स आत्मवान्।
रजेः पञ्च-शतानि आसन् पुत्राणाम् अमित-ओजसाम् ॥१२॥

देवैः अभ्यर्थितः दैत्यान् हत्वा इन्द्राय अददात् दिवम्।
इन्द्रः तस्मै पुनः दत्त्वा गृहीत्वा चरणौ रजेः ॥१३॥

आत्मानम् अर्पयामास प्रह्राद-आद्य-अरि-शङ्कितः।
पितरि उपरते पुत्राः याचमानाय नः ददुः ॥१४॥

त्रिविष्टपं महा-इन्द्राय यज्ञ-भागान् समाददुः।
गुरुणा हूयमाने अग्नौ बल-भित् तनयान् रजेः ॥१५॥

अवधीद् भ्रंशितान् मार्गात् न कश्चित् अवशेषितः।
कुशात् प्रतिः क्षात्र-वृद्धात् सञ्जयः तत् सुतः जयः ॥१६॥

ततः कृतः कृतस्य अपि जज्ञे हर्य-वनः नृपः।
सहदेवः ततः हीनः जयसेनः तु तत् सुतः ॥१७॥

सङ्कृतिः तस्य च जयः क्षत्र-धर्मा महा-रथः।
क्षात्र-वृद्ध-अन्वयाः भूपाः श्रृणु वंशं च नाहुषात् ॥१८॥

इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे चन्द्रवंश अनुवर्णने सप्तदशोऽध्यायः ॥ 17

ஸ்கந்தம் 9: அத்யாயம் 18 (யயாதி இளமை திரும்பியது) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யயாதி இளமை திரும்பியது

ஸ்கந்தம் 9: அத்யாயம் 18

श्री-शुक-उवाच।
यति-र्ययातिः सं-यातिः आयतिः वियतिः कृतिः।
षट्-इमे नहुषस्य आसन् इन्द्रियाणि इव देहिनः ॥१॥

राज्यं न ऐच्छत् यतिः पित्रा दत्तं तत् परिणाम-वित्।
यत्र प्रविष्टः पुरुषः आत्मानं न अवबुध्यते ॥२॥

पितरि भ्रंशिते स्थानात् इन्द्राण्या धर्षणात् द्विजैः।
प्रापिते अजगरत्वं वै ययातिः अभवत् नृपः ॥३॥

चतसृषु आदेशत् दिक्षु भ्रातॄन् भ्राता यवीयसः।
कृत-दारः जुगोप उर्वीं काव्यस्य वृषपर्वणः ॥४॥

श्री-राजा-उवाच।
ब्रह्म-ऋषिः भगवान् काव्यः क्षत्र-बन्धुः च नाहुषः।
राजन्य-विप्रयोः कस्मात् विवाहः प्रति-लोमकः ॥५॥

श्री-शुक-उवाच।
एकदा दानव-इन्द्रस्य शर्मिष्ठा नाम कन्यका।
सखी-सहस्र-संयुक्ता गुरु-पुत्र्या च भामिनी ॥६॥

देव-यानीयाः पुरो-उद्यानें पुष्पित-द्रुम-सङ्कुले।
व्यचरत् कल-गीत-अलि-नलिनी-पुलिने अबला ॥७॥

ता जलाशयम् आसाद्य कन्याः कमल-लोचनाः।
तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीः मिथः ॥८॥

वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृष-स्थितम्।
सहसा उत्तीर्य वासांसि पर्यधुः व्रीडिताः स्त्रियः ॥९॥

शर्मिष्ठा जानती वासः गुरु-पुत्र्याः सम-अव्ययत्।
स्वीयं मत्वा प्रकुपिता देव-यानी इदम् अब्रवीत् ॥१०॥

देव-यानी उवाच।
अहो निरीक्ष्यताम् अस्याः दास्याः कर्म हि असाम्प्रतम्।
अस्मत्-धार्यं धृतवती शुनी इव हविः अध्वरे ॥११॥

यैः इदं तपसा सृष्टं मुखं पुंसः परस्य ये।
धार्यते यैः इह ज्योतिः शिवः पन्थाः च दर्शितः ॥१२॥

यान् वन्दन्ति उपतिष्ठन्ते लोक-नाथाः सुर-ईश्वराः।
भगवान् अपि विश्व-आत्मा पावनः श्री-निकेतनः ॥१३॥

वयं तत्र अपि भृगवः शिष्यः अस्या नः पिता असुरः।
अस्मत्-धार्यं धृतवती शूद्रः वेदम् इव असती ॥१४॥

शर्मिष्ठा उवाच।
एवं शपन्तीं शर्मिष्ठा गुरु-पुत्रीम् अभाषत।
रुषा श्वसन्ती उरङ्गी इव धर्षिता दष्ट-दच्छदा ॥१५॥

आत्म-वृत्तम् अविज्ञाय कत्थसे बहु भिक्षुकि।
किं न प्रतीक्षसे अस्माकं गृहान् बलि-भुजः यथा ॥१६॥

शुक-देव उवाच।
एवं-विदैः सुपरुषैः क्षिप्त्वा आचार्य-सुतां सतीम्।
शर्मिष्ठा प्राक्षिपत् कूपे वासः आदाय मन्युना ॥१७॥

तस्यां गतायां स्वगृहं ययातिः मृगयां चरन्।
प्राप्तः यदृच्छया कूपे जल-अर्थी तां ददर्श ह ॥१८॥

दत्त्वा स्वम् उत्तरं वासः तस्यै राजा विवाससे।
गृहीत्वा पाणिना पाणिम् उद्धार दया-परः ॥१९॥

देव-यानी उवाच।
तं वीरम् आह औशनसी प्रेम-निर्भरया गिरा।
राजन् त्वया गृहीतः मे पाणिः पर-पुर-अञ्जय ॥२०॥

देवयानी उवाच।
हस्त-ग्राहः अपरः मा भूत् गृहीतायाः त्वया हि मे।
एषः ईश-कृतः वीर सम्बन्धः नौ न पौरुषः।
यत् इदं कूप-लग्नायाः भवतः दर्शनं मम ॥२१॥

न ब्राह्मणः मे भविता हस्त-ग्राहः महा-भुज।
कचस्य बार्हस्पत्यस्य शापात् यम-शपं पुरा ॥२२॥

शुक-देव उवाच।
ययातिः अनभि-प्रेतं दैव-उपहृतम् आत्मनः।
मनः तु तत्-गतं बुद्ध्वा प्रति-जग्राह तत्-वचः ॥२३॥

गते राजनि सा वीरे तत्र स्म रुदती पितुः।
न्यवेदयत् ततः सर्वम् उक्तं शर्मिष्ठया कृतम् ॥२४॥

दुर्मनाः भगवान् काव्यः पौरोहित्यं विगर्हयन्।
स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥२५॥

वृषपर्वा उवाच।
वृषपर्वा तम् आज्ञाय प्रत्य-नीक-विवक्षितम्।
गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥२६॥

क्षण-अर्ध-मन्युः भगवान् शिष्यं व्याचष्ट भार्गवः।
कामः अस्याः क्रियतां राजन् न एनां त्यक्तुम् इह उत्सहे ॥२७॥

तथा इति अवस्थिते प्राह देवयानी मनो-गतम्।
पित्रा दत्ता यतः यास्ये स-अनुगा यातु माम् अनु ॥२८॥

शुक-देव उवाच।
स्वानां तत् सङ्कटं वीक्ष्य तत्-अर्थस्य च गौरवम्।
देवयानीं पर्य-चरत् स्त्री-सहस्रेण दासवत् ॥२९॥

नाहुषाय सुतां दत्त्वा सह शर्मिष्ठया उशनः।
तम् आह राजन् शर्मिष्ठां मा धाः तल्पे न कर्हिचित् ॥३०॥

शुकदेव उवाच।
विलोक्य उशनसीं राजन् शर्मिष्ठा स-प्रजां क्वचित्।
तम् एव वव्रे रहसि सख्याः पतिम् ऋतौ सती ॥३१॥

राज-पुत्र्याः अर्थितः अपत्ये धर्मं च आवेक्ष्य धर्म-वित्।
स्मरन् शुक्र-वचः काले दिष्टम् एव अभ्यपद्यत ॥३२॥

शुकदेव उवाच।
यदुं च तुर्वसुं चैव देवयानी व्यजायत।
द्रुह्युं च अनुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥३३॥

गर्भ-सम्भवम् आसुर्या भर्तुः विज्ञाय मानिनी।
देवयानी पितुः गेहं ययौ क्रोध-विमूर्छिता ॥३४॥

प्रियाम् अनुगतः कामी वचोभिः उपमन्त्रयन्।
न प्रसादयितुं शेके पाद-संवाहन-आदिभिः ॥३५॥

शुक्र उवाच।
शुक्रः तम् आह कुपितः स्त्री-काम-अनृत-पूर्ष।
त्वां जरा विशतां मन्द विरूप-करणी नृणाम् ॥३६॥

श्री-ययातिर् उवाच।
अतृप्तः अस्मि अद्य कामानां ब्रह्मन् दुहितरि स्म ते।
व्यत्यस्यतां यथा-कामं वयसा यः अभिधास्यति ॥३७॥

शुकदेव उवाच।
इति लब्ध-व्यवस्थानः पुत्रं ज्येष्ठम् अवोचत।
यदो तात प्रतीच्छ इमां जरां देहि निजं वयः ॥३८॥

मातामह-कृतां वत्स न तृप्तो विषयेषु अहम्।
वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥३९॥

श्री-यदुर् उवाच।
न उत्सहे जरसा स्थातुम् अन्तराः प्राप्तया तव।
अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं न एति पूरुषः ॥४०॥

शुकदेव उवाच।
तुर्वसुः चोदितः पित्रा द्रुह्युः च अनुश्च भारत।
प्रत्याचख्युः अधर्म-ज्ञाः हि अनित्ये नित्य-बुद्धयः ॥४१॥

अपृच्छत् तनयं पूरुं वयसा उनं गुणाधिकम्।
न त्वम् अग्रज-वद् वत्स मां प्रत्याख्यातुम् अर्हसि ॥४२॥

श्री-पू‍रुर् उवाच।
को नु लोके मनुष्येन्द्र पितुः आत्म-कृतः पुमान्।
प्रतिकर्तुं क्षमः यस्य प्रसादात् विन्दते परम् ॥४३॥

उत्तमः चिन्तितं कुर्यात् प्रोक्त-कारी तु मध्यमः।
अधमः अश्रद्धया कुर्यात् अकर्ता उच्छरितं पितुः ॥४४॥

शुकदेव उवाच।
इति प्रमुदितः पूरुः प्रत्यगृह्णात् जरां पितुः।
सः अपि तद् वयसा कामान् यथावत् जुजुषे नृप ॥४५॥

सप्त-द्वीप-पतिः सम्यक् पितृवत् पालयन् प्रजाः।
यथोपजोषं विषयान् जुजुषे अव्याहत-इन्द्रियः ॥४६॥

देवयानी अपि अनुदिनं मनो-वाक्-देह-वस्तुभिः।
प्रेयसः परमां प्रीतिम् उवाह प्रेयसी रहः ॥४७॥

अयजत् यज्ञ-पुरुषं क्रतुभिः भूरि-दक्षिणैः।
सर्व-देव-मयं देवं सर्व-वेद-मयं हरिम् ॥४८॥

यस्मिन् इदं विरचितं व्योम्नि इव जलद-आवलिः।
नानेव भाति न अभाति स्वप्न-माया-मनो-रथः ॥४९॥

तम् एव हृदि विन्यस्य वासुदेवं गुहा-शयम्।
नारायणम् अणीयांसं निराशिः अयजत् प्रभुम् ॥५०॥

एवं वर्ष सहस्राणि मनःषष्ठैर्मनःसुखम्।
विदधानोऽपि ना-तृप्यत् सार्वभौमः कदिन्द्रियैः ॥ 51

इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे अष्टादशोऽध्यायः ॥ 18 ॥

ஸ்கந்தம் 9: அத்யாயம் 19 (யயாதி மோக்ஷம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யயாதி மோக்ஷம்

ஸ்கந்தம் 9: அத்யாயம் 19

श्रीशुक उवाच।
स इत्थं आचरन् कामान् स्त्रैणः अपह्नवम् आत्मनः।
बुद्ध्वा प्रियायै निर्विण्णो गाथाम् एताम् अगायत ॥१॥

श्रृणु भार्गव्यम् अमुं गाथां मद्विध-आचरितां भुवि।
धीरा यस्य अनुशोचन्ति वने ग्राम-निवासिनः ॥२॥

बस्त एकः वने कश्चित् विचिन्वन् प्रियम् आत्मनः।
ददर्श कूपे पतितां स्वकर्म-वशगां अजाम् ॥३॥

तस्या उद्धरण-उपायं बस्तः कामी विचिन्तयन्।
व्यधत्त तीर्थम् उद्धृत्य विषाणाग्रेण रोधसी ॥४॥

सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल।
तया वृतं समुद्वीक्ष्य बह्व्यः अजाः कान्त- कामिनीः ॥५॥

पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभ- कोविदम्।
सः एकः अजा-वृषः तासां बह्वीनां रति-वर्धनः।
रेमे काम-ग्रह-ग्रस्तः आत्मानं न अवबुध्यत ॥६॥

तमेव प्रेष्ठतमया रममाणम् अज- अन्यया।
विलोक्य कूप-संविग्ना न अमृष्यत् बस्त-कर्म तत् ॥७॥

तं दुर्हृदं सुहृद्-रूपं कामिनं क्षण-सौहृदम्।
इन्द्रिय-आरामम् उत्सृज्य स्वामिनं दुःखिता ययौ ॥८॥

सोऽपि च अनुगतः स्त्रैणः कृपणः ताम् प्रसादितुम्।
कुर्वन् इडविडा-आकारं न अशक्नोत् पथि संधितुम् ॥९॥

तस्याः तत्र द्विजः कश्चित् अज-स्वामी अछिनत् रुषा।
लम्बन्तं वृषणं भूयः सन्दधे अर्थाय योगवित् ॥१०॥

सम्बद्ध-वृषणः सः अपि हि अजया कूप-लब्धया।
कालं बहु-तिथं भद्रे कामैः न अद्यापि तुष्यति ॥११॥

तथा अहं कृपणः सुभ्रु भवत्याः प्रेम-यन्त्रितः।
आत्मानं न अभिजानामि मोहितः तव मायया ॥१२॥

यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः।
न दुह्यन्ति मनः-प्रीतिं पुंसः काम-हतस्य ते ॥१३॥

न जातु कामः कामानाम् उपभोगेन शाम्यति।
हविषा कृष्ण-वर्त्म इव भूयः एव अभिवर्धते ॥१४॥

यदा न कुरुते भावं सर्व-भूतेषु अमङ्गलम्।
सम-दृष्टेः तदा पुंसः सर्वाः सुख-मया दिशः ॥१५॥

या दुस्त्यजा दुर्मतिभिः जीर्यतः या न जीर्यते।
तां तृष्णां दुःख-निवहां शर्म-कामो द्रुतं त्यजेत् ॥१६॥

मात्रा स्वस्रा दुहित्रा वा न अविविक्त-आसनो भवेत्।
बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपि कर्षति ॥१७॥

पूर्णं वर्ष-सहस्रं मे विषयान् सेवतः असकृत्।
तथापि च अनुसवनं तृष्णा तेषु उपजायते ॥१८॥

तस्मात् एताम् अहं त्यक्त्वा ब्रह्मणि अध्यायमानसम्।
निर्द्वन्द्वो निरहंकारः चरिष्यामि मृगैः सह ॥१९॥

दृष्टं श्रुतम् असत् बुद्ध्वा न अनुध्यायेत् न संविशेत्।
संसृतिं च आत्म-नाशं च तत्र विद्वान् सः आत्मदृक् ॥२०॥

इत्युक्त्वा नाहुषः जायां तदीयं पूरवे वयः।
दत्त्वा स्वां जरसं तस्मात् आददे विगतस्पृहः ॥२१॥

दिशि दक्षिण-पूर्वस्यां द्रुह्युम् दक्षिणतः यदुम्।
प्रतीच्यां तुर्वसुं चक्रे उदीच्यां अनुं ईश्वरम् ॥२२॥

भूमण्डलस्य सर्वस्य पूरुम् अर्हत्तमं विशाम्।
अभिषिच्य अग्रजाः तस्य वशे स्थाप्य वनं ययौ ॥२३॥

आसेवितं वर्ष-पूगान् षड्वर्गं विषयेषु सः।
क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः ॥२४॥

स तत्र निर्मुक्त-समस्त-सङ्गः।
आत्मानुभूत्या विधुत-त्रिलिङ्गः।
परे अमले ब्रह्मणि वासुदेवे।
लेभे गतिं भागवतीं प्रतीतः ॥२५॥

श्रुत्वा गाथां देवयानी मेने प्रस्तोभम् आत्मनः।
स्त्री-पुंसोः स्नेह-वैक्लव्यात् परिहासम् इव इरितम् ॥२६॥

सा सन्निवासं सुहृदां प्रपायाम् इव गच्छताम्।
विज्ञाय ईश्वर-तन्त्राणां माया-विरचितं प्रभोः ॥२७॥

सर्वत्र सङ्गम् उत्सृज्य स्वप्न-औपम्येन भार्गवी।
कृष्णे मनः समावेश्य व्यधुनोत् लिङ्गम् आत्मनः ॥२८॥

नमस् तुभ्यं भगवते वासुदेवाय वेधसे।
सर्व-भूत-अधिवासाय शान्ताय बृहते नमः ॥२९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकोनविंश: अध्यायः ॥ 19 ॥

ஸ்கந்தம் 9: அத்யாயம் 20 (புரு பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 புரு பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 20


श्री-शुकः उवाच।
पूरोः वंशं प्रवक्ष्यामि यत्र जातः असि भारत।
यत्र राज-ऋषयः वंश्याः ब्रह्म-वंश्याः च जज्ञिरे ॥१॥

जनमेजयः हि अभूत् पूरोः प्रचिन्वान् तत्-सुतः ततः।
प्रवीरः अथ नमस्युः वै तस्मात् चारु-पदः अभवत् ॥२॥

तस्य सुद्युः अभूत् पुत्रः तस्मात् बहु-गवः ततः।
संयातिः तस्य आंहयातिः रौद्र-आश्वः तत्-सुतः स्मृतः ॥३॥

ऋतेयुः तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः।
जलेयुः सन्ततेयुः च धर्म-सत्य-व्रतेयवः ॥४॥

दश एते अप्सरसः पुत्राः वनेयुः च अवमः स्मृतः।
घृताच्याम् इन्द्रियाणि इव मुख्यस्य जगद्-आत्मनः ॥५॥

ऋतेयुः रन्तिभारः अभूत् त्रयः तस्य आत्मजाः नृप।
सुमतिः ध्रुवः अप्रतिरथः कण्वः अप्रतिरथ-आत्मजः ॥६॥

तस्य मेधातिथिः तस्मात् प्रस्कण्व-आद्याः द्विजातयः।
पुत्रः अभूत् सुमतेः रैभ्यः दुष्यन्तः तत्-सुतः मतः ॥७॥

दुष्यन्तः मृगयाम् यातः कण्व-आश्रम-पदं गतः।
तत्र आसीनाम् स्व-प्रभया मण्डयन्तीं रमाम् इव ॥८॥

विलोक्य सद्यः मुमुहे देव-मायाम् इव स्त्रियम्।
बभाषे तां वर-आरोहां भटैः कतिपयैः वृतः ॥९॥

तत्-दर्शन-प्रमुदितः संनिवृत्त-परिश्रमः।
पप्रच्छ काम-संतप्तः प्रहसन् श्लक्ष्णया गिरा ॥१०॥

का त्वं कमल-पत्र-आक्षि कस्य असि हृदय-अङ्गमे।
किं वा चिकीर्षितं तु अत्र भवत्या निर्जने वने ॥११॥

व्यक्तं राजन्य-तनयां वेद्मि अहं त्वां सुमध्यमे।
न हि चेतः पौरवाणां अधर्मे रमते क्वचित् ॥१२॥

श्री-शकुन्तला उवाच।
विश्वा-मित्र-आत्मजैः एव अहं त्यक्ता मेनकया वने।
वेद एतत् भगवान् कण्वः वीर किं करवाम ते ॥१३॥

आस्यतां हि अरविन्द-आक्ष गृह्यतां अर्हणं च नः।
भुज्यतां सन्ति नीवाराः उष्यतां यदि रोचते ॥१४॥

दुष्यन्तः उवाच।
उपपन्नम् इदं सुभ्रु जातायाः कुशिक-आन्वये।
स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥१५॥

ओम् इति उक्ते यथा धर्मम् उपयेमे शकुन्तलाम्।
गान्धर्व-विधिना राजा देश-काल-विधान-वित् ॥१६॥

अमोघ-वीर्यः राज-ऋषिः महिष्यां वीर्यम् आदधे।
श्वोभूते स्वपुरं यातः कालेन असूत सा सुतम् ॥१७॥

कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः।
बद्ध्वा मृगेन्द्रान् तरसा क्रीडति स्म स बालकः ॥१८॥

तं दुरत्यय-विक्रान्तम् आदाय प्रमद-उत्तमा।
हरेः अंश-अंश-सम्भूतं भर्तुः अन्तिकम् आगमत् ॥१९॥

यदा न जगृहे राजा भार्या-पुत्रौ अनिन्दितौ।
श्रृण्वतां सर्व-भूतानां खे वाक् आहा-शरीरिणी ॥२०॥

माता भस्त्रा पितुः पुत्रः येन जातः सः एव सः।
भरस्व पुत्रं दुष्यन्त मा अवमंस्थाः शकुन्तलाम् ॥२१॥

रेतोधाः पुत्रः नयति नर-देव यम-अक्षयात्।
त्वं च अस्य धाता गर्भस्य सत्यं आह शकुन्तला ॥२२॥

पितरि उपरते सः अपि चक्रवर्ती महा-यशाः।
महिमा गीयते तस्य हरेः अंश-भुवः भुवि ॥२३॥

चक्रं दक्षिण-हस्ते अस्य पद्म-कोशः अस्य पादयोः।
ईजे महा-अभिषेकेण सः अभिषिक्तः अधिराट् विभुः ॥२४॥

पञ्च-पञ्चाशता मेध्यैः गङ्गायाम् अनु वाजिभिः।
मामतेयं पुरोधाय यमुनाम् अनु प्रभुः ॥२५॥

अष्ट-सप्तति मेध्य-अश्वान् बबन्ध प्रददद् वसु।
भरतस्य हि दौष्यन्तेः अग्निः साची-गुणे चितः।
सहस्रं बद्वशः यस्मिन् ब्राह्मणा गाः विभेजिरे ॥२६॥

त्रयः त्रिंशत्-शतं हि अश्वान् बद्ध्वा विस्मापयन् नृपान्।
दौष्यन्तिः अत्यगात् मायां देवानां गुरुम् आययौ ॥२७॥

मृगान् शुक्ल-दतः कृष्णान् हिरण्येन परीवृतान्।
अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥२८॥

भरतस्य महत् कर्म न पूर्वे न अपरे नृपाः।
न एव अपुः न एव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥२९॥

किरात-हूणान् यवनान् अन्ध्रान् कङ्कान् खशान् शकान्।
अब्रह्मण्यान् नृपान् च अहन् म्लेच्छान् दिग्विजये अखिलान् ॥३०॥

जित्वा पुरा असुरान् देवान् ये रस-औकांसि भेजिरे।
देव-स्त्रियः रसां नीताः प्राणिभिः पुनः आहरत् ॥३१॥

सर्व-अकामान् दुदुहतुः प्रजानां तस्य रोदसी।
समाः त्रि-नव-साहस्रीः दिक्षु चक्रम् अवर्तयत् ॥३२॥

सः सम्राट् लोकपाल-आख्यम् ऐश्वर्यम् अधिराट् श्रियम्।
चक्रम् च अस्खलितं प्राणान् मृषेत्य् उपरराम ह ॥३३॥

तस्य आसन् नृप वैदर्भ्यः पत्न्यः तिस्रः सुसम्मताः।
जघ्नुः त्याग-भयात् पुत्रान् न अनुरूपाः इति ईरिते ॥३४॥

तस्य एवं वितथे वंशे तदर्थं यजतः सुतम्।
मरुत्स्तोमेन मरुतः भरद्वाजम् उपाददुः ॥३५॥

अन्तर्वत्‍न्यां भ्रातृ-पत्न्यां मैथुनाय बृहस्पतिः।
प्रवृत्तः वारितः गर्भं शप्त्वा वीर्यम् अवासृजत् ॥३६॥

तं त्यक्तु-कामां ममतां भर्तृ-त्याग-विशङ्किताम्।
नाम-निर्वाचनं तस्य श्लोकम् एनं सुराः जगुः ॥३७॥

मूढे भर द्वाजम् इमं भर द्वाजं बृहस्पते।
यातौ यद् उक्त्वा पितरौ भरद्वाजः ततः तु अयम् ॥३८॥

चोद्यमानाः सुरैः एवम् मत्वा वितथम् आत्मजम्।
व्यसृजन् मरुतः अभिभ्रन् दत्तः अयं वितथे अन्वये ॥३९॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे विंश अध्यायः ॥ 20

ஸ்கந்தம் 9: அத்யாயம் 21 (பரதன் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பரதன் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 21


श्री-शुकः उवाच।
वितथस्य सुतः मन्युः बृहत्-क्षत्रः जयः ततः।
महा-वीर्यः नरः गर्गः सङ्कृतिः तु नर-आत्मजः ॥१॥

गुरुः च रन्ति-देवः च सङ्कृतेः पाण्डु-नन्दन।
रन्ति-देवस्य हि यशः इह अमुत्र च गीयते ॥२॥

वियद्-वित्तस्य ददतः लब्धं लब्धं बुभुक्षतः।
निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥३॥

व्यतीयुः अष्ट-चत्वारिंशत्-अहनि अपिबतः किल।
घृत-पायस-संयावं तोयं प्रातः उपस्थितम् ॥४॥

कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः।
अतिथिः ब्राह्मणः काले भोक्तु-कामस्य च आगमत् ॥५॥

तस्मै संव्यभजत् सः अन्नम् आदृत्य श्रद्धया अन्वितः।
हरिं सर्वत्र संपश्यन् सः भुक्त्वा प्रययौ द्विजः ॥६॥

अथ अन्यः भोक्ष्यमाणस्य विभक्तस्य मही-पतेः।
विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥७॥

याते शूद्रे तम् अन्यः आगात् अतिथिः श्वभिः आवृतः।
राजन् मे दीयताम् अन्नं सगणाय बुभुक्षते ॥८॥

सः आदृत्य अवशिष्टं यत् बहु-मान-पुरस्कृतम्।
तत् च दत्त्वा नमः चक्रे श्वभ्यः श्व-पतये विभुः ॥९॥

पानीय-मात्रम् उच्छेषं तत् च एक-परितर्पणम्।
पास्यतः पुल्कसः अभ्यागात् अपः देहि अशुभस्य मे ॥१०॥

तस्य ताम् करुणाम् वाचम् निशम्य विपुल-श्रमाम्।
कृपया भृश-सन्तप्तः इदम् आह अमृतम् वचः ॥११॥

न कामये अहम् गतिम् ईश्वरात् पराम्
अष्ट-ऋद्धि-युक्ताम् अपुनः-भवम् वा।
आर्तिम् प्रपद्ये अखिल-देह-भाजाम्
अन्तः स्थितः येन भवन्ति अदुःखाः ॥१२॥

क्षुत्-तृट्-श्रमः गात्र-परिश्रमः च
दैन्यम् क्लमः शोक-विषाद-मोहाः।
सर्वे निवृत्ताः कृपणस्य जन्तोः
जिजीविषोः जीव-जल-अर्पणात् मे ॥१३॥

इति प्रभाष्य पानीयम् म्रियमाणः पिपासया।
पुल्कसाय अददात् धीरः निसर्ग-करुणः नृपः ॥१४॥

तस्य त्रिभुवन-अधीशाः फलदाः फलम् इच्छताम्।
आत्मानम् दर्शयाञ्चक्रुः माया विष्णु-विनिर्मिताः ॥१५॥

सः वै तेभ्यः नमस्कृत्य निःसङ्गः विगत-स्पृहः।
वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥१६॥

ईश्वर-आलम्बनम् चित्तम् कुर्वतः अनन्य-राधसः।
माया गुण-मयी राजन् स्वप्नवत् प्रत्यलीयत ॥१७॥

तत्-प्रसङ्ग-अनुभावेन रन्तिदेव-अनुवर्तिनः।
अभवन् योगिनः सर्वे नारायण-परायणाः ॥१८॥

गर्गात् शिनिः ततः गार्ग्यः क्षत्रात् ब्रह्म हि अवर्तत।
दुरित-क्षयः महा-वीर्यात् तस्य त्रय्या-अरुणिः कविः ॥१९॥

पुष्कर-अरुणिः इति अत्र ये ब्राह्मण-गतिम् गताः।
बृहत्क्षत्रस्य पुत्रः अभूत् हस्ती यत् हस्तिनापुरम् ॥२०॥

अजमीढः द्विमीढः-च पुरुमीढः-च हस्तिनः।
अजमीढस्य वंश्याः स्युः प्रियमेध-आदयः द्विजाः॥ 21

अजमीढात् बृहदिषुः तस्य पुत्रः बृहद्धनुः।
बृहत्कायः ततः तस्य पुत्रः आसीत् जयद्रथः॥ 22

तत्सुतः विशदः तस्य सेनजित् समजायत।
रुचिराश्वः दृढ-हनुः काश्यः वत्सः-च तत्सुताः॥ 23

रुचिराश्व-सुतः पारः पृथुसेनः तत्-आत्मजः।
पारस्य तनयः नीपः तस्य पुत्र-शतम् तु अभूत्॥ 24

सः कृत्व्याम् शुक-कन्यायाम् ब्रह्मदत्तम् अजीजनत्।
सः योगी गवि-भार्यायाम् विष्वक्सेनम् अधात् सुतम्॥ 25

जैगीषव्य-उपदेशेन योग-तन्त्रम् चकार ह।
उदक्स्वनः ततः तस्मात् भल्लादः बार्हदीषवाः॥ 26

यवीनरः द्विमीढस्य कृतिमान् तत्सुतः स्मृतः।
नाम्ना सत्यधृतिः यस्य दृढनेमिः सुपार्श्व-कृत्॥ 27

सुपार्श्वात् सुमतिः तस्य पुत्रः सन्नतिमान् ततः।
कृतीः हिरण्यनाभात् यः योगम् प्राप्य जगौ स्म षट्॥ 28

संहिताः प्राच्य-साम्नाम् वै नीपः हि उग्रायुधः ततः।
तस्य क्षेम्यः सुवीरः-अथ सुवीरस्य रिपुञ्जयः॥ 29

ततः बहुरथः नाम पुरुमीढः-अप्रजः अभवत्।
नलिन्याम् अजमीढस्य नीलः शान्तिः सुतः ततः॥ 30

शान्तेः सुशान्तिः तत्-पुत्रः पुरुजः अर्कः ततः अभवत्।
भर्म्याश्वः तनयः तस्य पञ्च-आसन् मुद्गल-आदयः॥ 31

यवीनरः बृहदिषुः काम्पिल्यः संजयः सुताः।
भर्म्याश्वः प्राह पुत्राः मे पञ्चानाम् रक्षणाय हि॥ 32

विषयाणाम् अलम् इमे इति पञ्चाल-संज्ञिताः।
मुद्गलात् ब्रह्म निर्वृत्तम् गोत्रम् मौद्गल्य-संज्ञितम्॥ 33

मिथुनम् मुद्गलात् भार्म्यात् दिवोदासः पुमान् अभूत्।
अहल्या कन्यका यस्याम् शतानन्दः तु गौतमात्॥ 34

तस्य सत्यधृतिः पुत्रः धनुर्वेद-विशारदः।
शरद्वान् तत्-सुतः यस्मात् उर्वशी-दर्शनात् किल॥ 35

शर-स्तम्बे अपतत् रेतः मिथुनम् तत् अभूत् शुभम्।
तत् दृष्ट्वा कृपया-अगृह्णात् शन्तनुः मृगयाम् चरन्।
कृपः कुमारः कन्या च द्रोण-पत्नी अभवत् कृपी॥ 36

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवम स्कन्धे एकविंशोऽध्यायः॥ 21 ॥