கோவர்தன மலையை கண்ணன் தூக்கினான்
ஸ்கந்தம் 10: அத்யாயம் 25
கோவர்தன மலையை கண்ணன் தூக்கினான்
ஸ்கந்தம் 10: அத்யாயம் 25
கோவர்தன பூஜை
ஸ்கந்தம் 10: அத்யாயம் 24
श्री शुकः उवाच -
भगवान् अपि तत्र एव बलदेवेन संयुतः ।
अपश्यन् निवसन् गोपान् इन्द्र-याग-कृत-उद्यमान् ॥ 1
तत् अभिज्ञः अपि भगवान् सर्व-आत्मा सर्व-दर्शनः ।
प्रश्रय-आवनतः अपृच्छत् वृद्धान् नन्द-पुरोगमान् ॥ 2
कथ्यतां मे पितः कः अयम् सम्भ्रमः वा उपागतः ।
किं फलं कस्य च उद्देशः केन वा साध्यते मखः ॥ 3
एतत् ब्रूहि महान् कामः मह्यम् शुश्रूषवे पितः ।
न हि गोप्यं हि साधूनां कृत्यं सर्व-आत्मनाम् इह ॥ 4
अस्ति अस्व-पर-दृष्टीनाम् अमित्र-उदासित-विद्विषाम् ।
उदासीनः अरिवत् वर्ज्य आत्मवत् सुहृद् उच्यते ॥ 5
ज्ञात्वा अज्ञात्वा च कर्माणि जनः अयम् अनुतिष्ठति ।
विदुषः कर्म-सिद्धिः स्यात् तथा न अविदुषः भवेत् ॥ 6
तत्र तावत् क्रिया-योगः भवतां किं विचारितः ।
अथवा लौकिकः तत् मे पृच्छतः साधु भण्यताम् ॥ 7
श्री नन्दः उवाच -
पर्जन्यः भगवान् इन्द्रः मेघाः तस्य आत्म-मूर्तयः ।
ते अभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ 8
तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् ।
द्रव्यैः तत् रेतसा सिद्धैः यजन्ते क्रतुभिः नराः ॥ 9
तत् शेषेण उपजीवन्ति त्रि-वर्ग-फल-हेतवे ।
पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः ॥ 10
यः एवं विसृजेत् धर्मं परम्पर्यागतं नरः ।
कामात् लोभात् भयात् द्वेषात् सः वै न आप्नोति शोभनम् ॥ 11
श्री शुकः उवाच -
वचः निशम्य नन्दस्य तथा अन्येषां व्रज-ओकसाम् ।
इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ 12
श्री भगवान् उवाच -
कर्मणा जायते जन्तुः कर्मणा एव विलीयते ।
सुखं दुःखं भयम् क्षेमं कर्मणा एव अभिपद्यते ॥ 13
अस्ति चेत् ईश्वरः कश्चित् फल-रूपी अन्य-कर्मणाम् ।
कर्तारं भजते सः अपि न हि अकर्तुः प्रभुः हि सः ॥ 14
किं इन्द्रेण इह भूतानां स्व-स्व-कर्म-अनुवर्तिनाम् ।
अनीशेन अन्यथा कर्तुं स्वभाव-विहितं नृणाम् ॥ 15
स्वभाव-तन्त्रः हि जनः स्वभावम् अनुवर्तते ।
स्वभाव-स्थम् इदं सर्वं सद्-देव-असुर-मानुषम् ॥ 16
देह-अनुच्चावचान् जन्तुः प्राप्य उत्सृजति कर्मणा ।
शत्रुः मित्रम् उदासीनः कर्म एव गुरु-ईश्वरः ॥ 17
तस्मात् संपूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् ।
अञ्जसा येन वर्तेत तत् एव अस्य हि दैवतम् ॥ 18
आजीव्य एकतरं भावं यः तु अन्यम् उपजीवति ।
न तस्मात् विन्दते क्षेमं जारं नारी असती यथा ॥ 19
वर्तेत ब्रह्मणा विप्रः राजन्यः रक्षया भुवः ।
वैश्यः तु वार्तया जीवेत् शूद्रः तु द्विज-सेवया ॥ 20
कृषिवाणिज्य-गोरक्षा कुसीदं तूर्यम् उच्यते।
वार्ता चतुर्विधा तत्र वयं गोवृत्तयः अनिशम्॥ 21
सत्त्वं रजः तमः इति स्थित्य्-उत्पत्ति-अन्त-हेतवः।
रजसा उत्पद्यते विश्वम् अन्योन्यं विविधं जगत्॥ 22
रजसा चोदिताः मेघाः वर्षन्ति अम्बूनि सर्वतः।
प्रजाः तैः एव सिध्यन्ति महा-इन्द्रः किम् करिष्यति॥ 23
न नः पुरः जनपदाः न ग्रामाः न गृहाः वयम्।
नित्यं वन-औकसः तात वन-शैल-निवासिनः॥ 24
तस्मात् गवां ब्राह्मणानाम् अद्रेः च आरभ्यतां मखः।
यः इन्द्र-याग-संभाराः तैः अयम् साध्यतां मखः॥ 25
पच्यन्तां विविधाः पाकाः सूप-अन्ताः पायस-आदयः।
संयाव-अपूप-शष्कुल्यः सर्व-दोहः च गृह्यताम्॥ 26
हूयन्तां अग्नयः सम्यक् ब्राह्मणैः ब्रह्म-वादिभिः।
अन्नं बहु-विधं तेभ्यः देयं वः धेनु-दक्षिणाः॥ 27
अन्येभ्यः च अश्व-चाण्डाल पतितेभ्यः यथा अर्हतः।
यवसं च गवां दत्त्वा गिरये दीयतां बलिः॥ 28
स्वलङ्कृताः भुक्तवन्तः स्व-अनुलिप्ताः सु-वाससः।
प्रदक्षिणां च कुरुत गो-विप्र-अग्नि-पर्वतान्॥ 29
एतत् मम मतं तात क्रियतां यदि रोचते।
अयं गो-ब्राह्मण-अद्रीणां मह्यं च दयितः मखः॥ 30
---
श्री-शुकः उवाच -
काल-आत्मना भगवता शक्र-दर्पं जिघांसता।
प्रोक्तं निशम्य नन्द-आद्याः साधु-अगृह्णन्त तत् वचः॥ 31
तथा च व्यदधुः सर्वं यथा आह मधु-सूदनः।
वाचयित्वा स्वस्ति-अयनं तत् द्रव्येण गिरि-द्विजान्॥ 32
उपहृत्य बलीन् सर्वान् आदृताः यवसं गवाम्।
गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्॥ 33
अनांसि अनडुद्-युक्तानि ते चारुह्य स्वलङ्कृताः।
गोप्यः च कृष्ण-वीर्याणि गायन्त्यः सत् द्विज-आशिषः॥ 34
कृष्णः तु अन्यतमं रूपं गोप-विश्रम्भणं गतः।
शैलः अस्मि इति ब्रुवन् भूरि बलिम् आददत् बृहद्-वपुः॥ 35
तस्मै नमः व्रज-जनैः सह चक्रे आत्मना आत्मने।
अहो पश्यत शैलः असौ रूपी नः अनुग्रहम् व्यधात्॥ 36
एषः अवजानतः मर्त्यान् काम-रूपी वन-औकसः।
हन्ति हि अस्मै नमस्यामः शर्मणे आत्मनः गवाम्॥ 37
इति अद्रि-गो-द्विज-मखं वासुदेव-प्रणोदिताः।
यथा विधाय ते गोपाः सह-कृष्णाः व्रजं ययुः॥ 38
யக்ஞ பத்னிகள்
கண்ணன் தரிசனம்
ஸ்கந்தம் 10: அத்யாயம் 23
श्रीगोपा ऊचुः -
राम राम महावीर्य कृष्ण दुष्टनिबर्हण।
एषा वै बाधते क्षुन् नः तच्छान्तिं कर्तुमर्हथः ॥१॥
श्रीशुक उवाच -
इति विज्ञापितः गोपैः भगवान् देवकीसुतः।
भक्तायाः विप्रभार्यायाः प्रसीदन् इदम् अब्रवीत् ॥२॥
प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः।
सत्रम् आङ्गिरसं नाम हि आसते स्वर्गकाम्यया ॥३॥
तत्र गत्वा ओदनं गोपा याचत अस्मद् विसर्जिताः।
कीर्तयन्तः भगवत आर्यस्य मम च अभिधाम् ॥४॥
इत्यादिष्टाः भगवता गत्वा याचन्त ते तथा।
कृताञ्जलिपुटाः विप्रान् दण्डवत् पतिताः भुवि ॥५॥
हे भूमिदेवाः श्रृणुत कृष्णस्य आदेशकारिणः।
प्राप्ताञ्जानीत भद्रं वः गोपान् नो रामचोदितान् ॥६॥
गाः चारयन्तौ अविदूर ओदनं
राम आच्युतौ वः लषतः बुभुक्षितौ।
तयोः द्विजाः ओदनम् अर्थिनोः यदि
श्रद्धा च वः यच्छत धर्मवित्तमाः ॥७॥
दीक्षायाः पशुसंस्थायाः सौत्रामण्याः च सत्तमाः।
अन्यत्र दीक्षितस्य अपि न अन्नम् अश्नन् हि दुष्यति ॥८॥
इति ते भगवत् याच्ञां शृण्वन्तः अपि न शुश्रुवुः।
क्षुद्राशाः भूरिकर्माणः बालिशाः वृद्धमानिनः ॥९॥
देशः कालः पृथक् द्रव्यम् मन्त्रतन्त्र ऋत्विजः अग्नयः।
देवता यजमानः च क्रतुः धर्मः च यन्मयः ॥१०॥
तं ब्रह्म परमं साक्षात् भगवन्तम् अधोक्षजम्।
मनुष्यदृष्ट्या दुष्प्रज्ञाः मर्त्यात्मानः न मेनिरे ॥११॥
न ते यदोमिति प्रोचुः न न इति च परन्तप।
गोपाः निराशाः प्रत्येत्य तथा ऊचुः कृष्णरामयोः ॥१२॥
तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः।
व्याजहार पुनः गोपान् दर्शयन् लौकिकीं गतिम् ॥१३॥
मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणम् आगतम्।
दास्यन्ति कामम् अन्नं वः स्निग्धाः मयि उषिताः धिया ॥१४॥
गत्वा अथ पत्नीशालायां दृष्ट्वा आसीनाः स्वलङ्कृताः।
नत्वा द्विजसतीः गोपाः प्रश्रिताः इदम् अब्रुवन् ॥१५॥
नमो वः विप्रपत्नीभ्यः निबोधत वचांसि नः।
इतः अविदूरे चरता कृष्णेन इहेषिता वयम् ॥१६॥
गाः चारयन् स गोपालैः सरामः दूरम् आगतः।
बुभुक्षितस्य तस्य अन्नं सानुगस्य प्रदीयताम् ॥१७॥
श्रुत्वा अच्युतम् उपायातम् नित्यं तत् दर्शन उत्सुकाः।
तत् कथाक्षिप्तमनसः बभूवुः जातसम्भ्रमाः ॥१८॥
चतुर्विधं बहुगुणम् अन्नम् आदाय भाजनैः।
अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥१९॥
निषिध्यमानाः पतिभिः भ्रातृभिः बन्धुभिः सुतैः।
भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥२०॥
यमुन उपवने अशोक नव पल्लव मण्डिते
विचरन्तं वृतं गोपैः स आग्रजं ददृशुः स्त्रियः ॥ 21
श्यामं हिरण्य परिधिं वन माल्य बर्ह
धातु प्रवाल नट वेषम् अनुव्रत अंसे ।
विन्यस्त हस्तम् इतरेण धुनानम् अब्जं
कर्ण उत्पल आलक कपोल मुख अब्ज हासम् ॥ 22
प्रायः श्रुत प्रिय तम उदय कर्ण पूरैः
यस्मिन् निमग्न मनसः तम अथ अक्षि रंध्रैः ।
अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
प्राज्ञं यथा अभिमतयः विजहुः नरेन्द्र ॥ 23
ताः तथा त्यक्त सर्व आशाः प्राप्ताः आत्म दिदृक्षया ।
विज्ञाय अखिल दृक्-द्रष्टा प्राह प्रहसित आननः ॥ 24
स्वागतं वः महा भागाः आस्यतां करवाम किम् ।
यत् नः दिदृक्षया प्राप्ताः उपपन्नम् इदं हि वः ॥ 25
ननु अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ दर्शिनः ।
अहैतुक्या अव्यवहितां भक्तिम् आत्म प्रिय यथा ॥ 26
प्राण बुद्धि मनः स्व आत्म दार अपत्य धन आदयः ।
यत् सम्पर्कात् प्रियाः आसन् ततः कः नु अपरः प्रियः ॥ 27
तत् यात देव यजनं पतयः वः द्विजातयः ।
स्व सत्रं पारयिष्यन्ति युष्माभिः गृह मेधिनः ॥ 28
श्री-पत्न्यः ऊचुः
माऽइवम् विभो अर्हति भवान् गदितुं नृशंसम्
सत्यं कुरुष्व निगमं तव पाद मूलम् ।
प्राप्ताः वयं तुलसी दाम पद अवसृष्टं
केशैः निवोढुम् अतिलङ्घ्य समस्त बन्धून् ॥ 29
गृह्णन्ति नः न पतयः पितरौ सुता वा
न भ्रातृ बन्धु सुहृदः कुतः एव च अन्ये ।
तस्मात् भवत् प्रपदयोः पतित आत्मनाम् नः
न अन्या भवेत् गतिः अरिन्दम तत् विधेहि ॥ 30
श्री भगवान् उवाच
पतयः न अभ्यसूयेरन् पितृ भ्रातृ सुत आदयः ।
लोकाः च वः मया उपेताः देवाः अपि अनुमन्वते ॥ 31
न प्रीतये अनुरागाय हि अङ्ग सङ्गः नृणाम् इह ।
तत् मनः मयि युञ्जानाः अचिरात् माम् अवाप्स्यथ ॥ 32
श्री-शुकः उवाच
इति उक्ताः द्विज पत्न्यः ताः यज्ञ वाटं पुनः गताः ।
ते च अनसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् ॥ 33
तत्र एका विधृता भर्त्रा भगवन्तं यथा श्रुतम् ।
हृदा उपगुह्य विजहौ देहं कर्म अनुबन्धनम् ॥ 34
भगवान् अपि गोविन्दः तेन एव अन्नेन गोपकान् ।
चतुर्विधेन आशयित्वा स्वयं च बुभुजे प्रभुः ॥ 35
एवं लीला नर वपुः नृ लोकम् अनुशीलयन् ।
रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ 36
अथ अनुस्मृत्य विप्राः ते अन्वतप्यन् कृत आगसः ।
यत् विश्व ईश्वरयोः याच्ञाम् अहन् नृविडम्बयोः ॥ 37
दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् ।
आत्मानं च तया हीनम् अनुतप्ताः व्यगर्हयन् ॥ 38
धिक् जन्म नः त्रिवृत् विद्यां धिक् व्रतं धिक् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखाः ये तु अधोक्षजे ॥ 39
नूनं भगवतः माया योगिनाम् अपि मोहिनी ।
यत् वयं गुरवः नृणां स्वार्थे मुह्यामहे द्विजाः ॥ 40
अहो पश्यत नारीणाम् अपि कृष्णे जगत्-गुरौ ।
दुरन्त-भावं यः अविध्यन् मृत्युपाशान् गृह-अभिधान् ॥ 41
न असाम् द्विजाति संस्कारः न निवासः गुरौ अपि ।
न तपः न आत्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ 42
अथ अपि हि उत्तमः-श्लोके कृष्णे योग-ईश्वर-ईश्वरे ।
भक्तिः दृढा न च अस्माकं संस्कार आदि मताम् अपि ॥ 43
ननु स्वार्थ विमूढानां प्रमत्तानां गृहे इहया ।
अहो नः स्मारयामास गोप-वाक्यैः सतां गतिः ॥ 44
अन्यथा पूर्ण-कामस्य कैवल्य आदि अशिषां पतेः ।
ईशितव्यैः किम् अस्माभिः ईशस्य एतत् विडम्बनम् ॥ 45
हित्वा अन्यान् भजते यं श्रीः पाद-स्पर्श आशया सकृत् ।
आत्म-दोष अपवर्गेण तत् याच्ञा जन मोहिनी ॥ 46
देशः कालः पृथक् द्रव्यं मन्त्र तन्त्र ऋत्विजः अग्नयः ।
देवता यजमानः च क्रतुः धर्मः च यत्-मयः ॥ 47
सः एषः भगवान् साक्षात् विष्णुः योग-ईश्वर-ईश्वरः ।
जातः यदुषु इति आशृण्म हि अपि मूढाः न विद्महे ॥ 48
अहो वयं धन्य तमाः येषां नः तादृशीः स्त्रियः ।
भक्त्या यासां मतिः जाता अस्माकं निश्चला हरौ ॥ 49
नमः तुभ्यं भगवते कृष्णाय अकुण्ठ-मेधसे ।
यत् माया मोहित-धियः भ्रमामः कर्म-वर्त्मसु ॥ 50
सः वै न आद्यः पुरुषः स्व-माया मोहित आत्मनाम् ।
अविज्ञात अनुभावानां क्षन्तुम् अर्हति अतिक्रमम् ॥ 51
इति स्व-अघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः ।
दिदृक्षवः अपि अच्युतयोः कंसात् भीताः न च अचलन् ॥ 52
கண்ணன் கோப சிறுமிகளின்
வஸ்திரத்தை எடுத்து கொள்கிறான்
ஸ்கந்தம் 10: அத்யாயம் 22
श्री शुकः उवाच
हेमन्ते प्रथमे मासि नन्द व्रज कुमारिकाः।
चेरुः हविष्यं भुञ्जानाः कात्यायनि अर्चन व्रतम् ॥१॥
आप्लुत्य अम्भसि कालिन्द्याः जल अन्ते च उदिते अरुणे।
कृत्वा प्रतिकृतिं देव्याः अनर्चुः नृप सैकतीम् ॥२॥
गन्धैः माल्यैः सुरभिभिः बलिभिः धूप दीपकैः।
उच्चावचैः च उपहारैः प्रवाल फल तण्डुलैः ॥३॥
कात्यायनि महामाये महा योगिनि अधीश्वरि।
नन्द गोप सुतं देवि पतिं मे कुरु ते नमः ॥
इति मन्त्रं जपन्त्यः ताः पूजां चक्रुः कुमारिकाः ॥४॥
एवं मासं व्रतं चेरुः कुमार्यः कृष्ण चेतसः।
भद्र कालीं सम अनर्चुः भूयात् नन्द सुतः पतिः ॥५॥
ऊषसि उत्थाय गोत्रैः स्वैः अन्योन्या बद्ध बाहवः।
कृष्णं उच्चैः जगुः यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥६॥
नद्याः कदा चित् आगत्य तीरे निक्षिप्य पूर्ववत्।
वासांसि कृष्णं गायन्त्यः विजह्रुः सलिले मुदा ॥७॥
भगवान् तत् अभिप्रेत्य कृष्णः योगेश्वर ईश्वरः।
वयस्यैः आवृतः तत्र गतः तत् कर्म सिद्धये ॥८॥
तासां वासांसि उपादाय नीपं आरुह्य सत्वरः।
हसद्भिः प्रहसन् बालैः परिहासं उवाच ह ॥९॥
अत्र आगत्य अबलाः कामं स्वं स्वं वासः प्रगृह्यताम्।
सत्यं ब्रवाणि नो नर्म यत् यूयम् व्रत कर्शिताः ॥१०॥
न मया उदित पूर्वं वा अनृतं तत् इमे विदुः।
एक एकशः प्रतीच्छध्वं सह एव इति सुमध्यमाः ॥११॥
तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम परिप्लुताः।
व्रीडिताः प्रेक्ष्य च अन्योन्यं जात हासाः न निर्ययुः ॥१२॥
एवं ब्रुवति गोविन्दे नर्मणा आक्षिप्त चेतसः।
आकण्ठम् अग्नाः शीत उदे वेपमानाः तम् अब्रुवन् ॥१३॥
मानयं भोः कृथाः त्वं तु नन्द गोप सुतं प्रियम्।
जानीमः अङ्ग व्रज श्लाघ्यम् देहि वासांसि वेपिताः ॥१४॥
श्याम सुन्दर ते दास्यः करवाम तव उदितम्।
देहि वासांसि धर्म ज्ञ नो चेत् राज्ञे ब्रुवाम हे ॥१५॥
श्री भगवान् उवाच
भवत्यः यदि मे दास्यः मया उक्तं वा करिष्यथ।
अत्र आगत्य स्व वासांसि प्रतीच्छन्तु शुचि स्मिताः ॥१६॥
ततः जलाशयात् सर्वाः दारिकाः शीत वेपिताः।
पाणिभ्यां योनिं आच्छाद्य प्रोत्तेरुः शीत कर्शिताः ॥१७॥
भगवान् अहताः वीक्ष्य शुद्ध भाव प्रसादितः।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥१८॥
यूयम् विवस्त्राः यत् अपः धृत व्रताः
व्यगाहत एतत् तत् उ देव हेलनम्।
बद्ध्वा अञ्जलिं मूर्ध्नि अपनुत्तये अंहसः
कृत्वा नमः अधः वसनं प्रगृह्यताम् ॥१९॥
इति अच्युतेन अभिहिता व्रज अबलाः
मत्वा विवस्त्र अप्लवनं व्रत च्युतिम्।
तत् पूर्ति कामाः तत् अशेष कर्मणाम्
साक्षात् कृतं नेमुः अवद्यम् ऋग् यतः ॥२०॥
ताः तथा अवनताः दृष्ट्वा भगवान् देवकी सुतः।
वासांसि ताभ्यः प्रायच्छत् करुणः तेन तोषितः ॥२१॥
दृढं प्रलब्धाः त्रपया च हापिताः
प्रस्तोभिताः क्रीडनवत् च कारिताः।
वस्त्राणि च एव अपहृतानि अथ अपि अमुम्
ता न अभ्यसूयन् प्रिय सङ्ग निर्वृताः ॥२२॥
परिधाय स्व वासांसि प्रेष्ठ सङ्गम सज्जिताः।
गृहीत चित्ताः न उचेलुः तस्मिन् लज्जायितेक्षणाः ॥२३॥
तासां विज्ञाय भगवान् स्व पाद स्पर्श काम्यया।
धृत व्रतानां सङ्कल्पम् आह दामोदरः अबलाः ॥२४॥
सङ्कल्पः विदितः साध्व्यः भवतीनां मम् अर्चनम्।
मया अनुमोदितः सः असौ सत्यः भवितुम् अर्हति ॥२५॥
न मयि आवेशित धियां कामः कामाय कल्पते।
भर्जिताः क्वथिताः धानाः प्रायः बीजाय न ईष्यते ॥२६॥
याताः अबलाः व्रजं सिद्धाः मया इमाः रंस्यथ क्षपाः।
यत् उद्दिश्य व्रतम् इदम् चेरुः आर्या अर्चनं सतीः ॥२७॥
श्री शुकः उवाच।
इति आदिष्टाः भगवता लब्ध कामाः कुमारिकाः।
ध्यायन्त्यः तत् पदाम्भोजं कृच्छ्रात् निर्विविशुः व्रजम् ॥२८॥
अथ गोपैः परिवृतः भगवान् देवकी सुतः।
वृन्दावनात् गतः दूरं चारयन् गाः सह अग्रजः ॥२९॥
निदाघ अर्क आतपे तिग्मे छायाभिः स्वाभिः आत्मनः।
आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रज ओकसः ॥३०॥
हे स्तोककृष्ण हे अंशो श्रीदामन् सुबल अर्जुन।
विशाल ऋषभ तेजस्विन् देवप्रस्थ वरूथप ॥३१॥
पश्यत एतान् महा भागान् परार्थ एकान्त जीवितान्।
वात वर्ष आतप हिमान् सहन्तः वारयन्ति नः ॥३२॥
अहो एषां वरं जन्म सर्व प्राणि उपजीवनम्।
सुजनस्य इव येषां वै विमुखाः यान्ति न अर्थिनः ॥३३॥
पत्र पुष्प फल छाया मूल वल्कल दारुभिः।
गन्ध निर्यास भस्म अस्थि तोक्मैः कामान् वितन्वते ॥३४॥
एतावत् जन्म साफल्यं देहिनाम् इह देहिषु।
प्राणैः अर्थैः धिया वाचा श्रेयः एव आचरेत् सदा ॥३५॥
इति प्रवाल स्तबक फल पुष्प दल उत्करैः।
तरूणां नम्र शाखानां मध्येन यमुनां गतः ॥३६॥
तत्र गाः पाययित्वा अपः सुमृष्टाः शीतलाः शिवाः।
ततः नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥३७॥
तस्याः उपवने कामं चारयन्तः पशून् नृप।
कृष्ण रामौ उपागम्य क्षुध आर्ताः इदम् अब्रुवन् ॥३८॥
கண்ணன் குழலின் அழகு
ஸ்கந்தம் 10: அத்யாயம் 21
श्री शुक उवाच
इत्थं शरत् स्वच्छ-जलं पद्म-आकर-सु-गन्धिना।
न्यविशत् वायुना वातं स गो-गोपालकः अच्युतः ॥1॥
कुसुमित-वन-राजि-शुष्मि-भृङ्ग
द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम्।
मधु-पतिः अवगाह्य चारयन् गाः
सह-पशु-पाल-बलः चुकूज वेणुम्॥2॥
तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतं स्मर-उदयम्।
काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्॥3॥
तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम्।
नाशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप॥4॥
बर्ह-पीडं नट-वर-वपुः कर्णयोः कर्णिकारम्
बिभ्रत् वासः कनक-कपिशं वैजयन्तीं च मालाम्।
रन्ध्रान् वेणोः अधर-सुधया पूरयन् गोप-वृन्दैः
वृन्दारण्यं स्व-पद-रमणं प्राविशत् गीत-कीर्तिः॥5॥
इति वेणु-रवम् राजन् सर्व-भूत-मनः-हरम्।
श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे॥6॥
---
श्री-गोप्यः ऊचुः
अक्षण्वतां फलम् इदम् न परं विदामः
सख्यः पशून् अनु विवेशयतोः वयस्यैः।
वक्त्रं व्रज-ईश-सुतयोः अनवेणु-जुष्टं
यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्॥7॥
चूत-प्रवाल-बर्ह-स्तबक-उत्पल-अब्ज
माला-अनुपृक्त-परिधान-विचित्र-वेषौ।
मध्ये विरेजतुः अलं पशु-पाल-गोष्ठ्याम्
रङ्गे यथा नट-वरौ क्व च गायमानौ॥8॥
गोप्यः किम् आचरद् अयम् कुशलं स्म वेणुः
दामोदर अधर-सुधाम् अपि गोपिकानाम्।
भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रद-इन्यः
हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः॥9॥
वृन्दावनं सखि भुवः वितनोति कीर्तिम्
यत् देवकी-सुत-पद-अम्बुज-लब्ध-लक्ष्मि।
गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं
प्रेक्ष्य अद्रि-सानु-अवरतानि समस्त-सत्त्वम्॥10॥
धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः
याः नन्द-नन्दनम् उपात्त-विचित्र-वेषम्।
आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः
पूजां दधुः विरचितां प्रणय-अवलोकैः॥11॥
कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं
श्रुत्वा च तत् क्वणित-वेणुः विचित्र-गीतम्।
देव्यः विमान-गतयः स्मर-उन्न-साराः
भ्रश्यत्-प्रसून-कबरा मुमुहुः विनीव्यः॥12॥
गावः च कृष्ण-मुख-निर्गत-वेणु-गीत
पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः।
शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः
गोविन्दम् आत्मनि दृशः अश्रु-कलाः स्पृशन्त्यः॥13॥
प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन्
कृष्ण-ईक्षितं तत्-उदितं कल-वेणु-गीतम्।
आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान्
श्रृण्वन्ति अमीलित-दृशः विगत-अन्य-वाचः॥14॥
नद्यः तदा तत्-उपधार्य मुकुन्द-गीतम्
आवर्त-लक्षित-मनः-भव-भग्न-वेगाः।
आलिङ्गन-स्थगित-मूर्मि-भुजैः मुरारेः
गृह्णन्ति पाद-युगलं कमल-उपहाराः॥15॥
दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः
सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम्।
प्रेम-प्रवृद्धः उदितः कुसुम-अवलीभिः
सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्॥16॥
पूर्णाः पुलिन्द्यः उरु-गाय-पद-अब्ज-राग
श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन।
तत्-दर्शन-स्मर-रुजः तृण-रूषितेन
लिम्पन्त्यः आनन-कुचेषु जहुः तत्-आधिम्॥17॥
हन्त अयम् अद्रिः अबला हरि-दास-वर्यः
यत् राम-कृष्ण-चरण-स्पर्श-प्रमोदः।
मानं तनोति सह-गोगणयोः तयोः यत्
पानीय-सूयवस-कन्दर-कन्द-मूलैः॥18॥
गा-गोपकैः अनु वनं नयतोः उदार
वेणु-स्वनैः कल-पदैः तनु-भृत्सु सख्यः।
अस्पन्दनं गतिमतां पुलकः तरुणां
**निर्योग-पाश-कृत-लक्षणयोः विचित्रम्॥19॥
एवं-विदाः भगवतः या वृन्दावन-चारिणः।
वर्णयन्त्यः मिथः गोप्यः क्रीडायाः तन्मयतां ययुः॥20॥
பிருந்தாவன அழகு
ஸ்கந்தம் 10: அத்யாயம் 20
श्री शुक उवाच।
तयोः तद् अद्भुतं कर्म दावाग्नेः मोक्ष-आत्मनः।
गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधं एव च॥ 1
गोप-वृद्धाः च गोप्यः च तद् उपाकर्ण्य विस्मिताः।
मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ॥ 2
ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा।
विद्योतमान-परिधिर्विस्फूर्जित नभस्तला॥ 3
सान्द्र-नीलाम्बुदैः व्योम सविद्युत् स्तनयित्-नुभिः।
अस्पष्ट-ज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ॥ 4
अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु।
स्व-गोभिर्मोक्तुम्-आरेभे पर्जन्यः काल आगते॥ 5
तडिद्-वन्तो महा-मेघाः चण्ड श्वसन वेपिताः।
प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव॥ 6
तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही।
यथा-एव काम्यतपसस्तनुः सम्प्राप्य तत्-फलम्॥ 7
निषामुखेषु खद्योताः तमसा भान्ति न ग्रहाः।
यथा पापेन पाखण्डा न हि वेदाः कलौ युगे॥ 8
श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः।
तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये॥ 9
आसन्नित्-पथवाहिन्यः क्षुद्रनद्यः अनुशुष्यतीः।
पुंसो यथा-स्वतंत्रस्य देह-द्रविण सम्पदः॥ 10
हरिता हरिभिः शष्पैरिन्द्र-गोपैश्च लोहिता।
उच्छिली-इन्द्र-कृत-च्छाया नृणां श्री-रिव भूरभूत्॥ 11
क्षेत्राणि सस्य-सम्पद्-भिः कर्षकाणां मुदं ददुः।
धनिनां-उनुतापं च दैवाधीनमजानताम्॥ 12
जल-स्थल-औकसः सर्वे नव-वारिनिषेवया।
अबिभ्रद् रुचिरं रूपं यथा हरिनिषेवया॥ 13
सरिद्-भी सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्।
अपक्व-योगिनः चित्तं काम-आक्तं गुणयुग् यथा॥ 14
गिरयः वर्षधाराभिर्हन्यमाना न विव्यथुः।
अभिभूयमाना व्यसनैर्यथा-अधोक्षज-चेतसः॥ 15
मार्गाः बभूवुः संदीघ्धाः तृणैः छन्नाः ह्यसंस्कृताः।
नाभ्यस्यमानाः श्रुतयः द्विजैः कालहता इव॥ 16
लोक-बन्धुषु मेघेषु विद्युत-चल-सौहृदाः।
स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव॥ 17
धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्।
व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा॥ 18
न रराज ओडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः।
अहं-मत्या भासितया स्वभासा पुरुषो यथा॥ 19
मेघागम-उत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः।
गृहेषु तप्ता निर्विण्णा यथा-आच्युत-जना-आगमे॥ 20
கண்ணன் அக்னியை குடித்தான்
ஸ்கந்தம் 10: அத்யாயம் 19
श्रीशुक उवाच।
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः।
स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम्॥ 1॥
अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम्।
इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः॥ 2॥
तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा।
जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम्॥ 3॥
तृणैस्तत्खुरदच्छिन्नैः गोष्पदैरङ्कितैर्गवाम्।
मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः॥ 4॥
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्।
सम्प्राप्य तृषिताः श्रान्तास्ततस्ते संन्यवर्तयन्॥ 5॥
ता आहूता भगवता मेघगम्भीरया गिरा।
स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः॥ 6॥
ततः समन्ताद् वनधूमकेतुः
यदृच्छयाभूत् क्षयकृत् वनौकसाम्।
समीरितः सारथिनोल्बणोल्मुकैः
**विलेलिहानः स्थिरजङ्गमान् महान्॥ 7॥
तमापतन्तं परितो दवाग्निं
गोपाश्च गावः प्रसमीक्ष्य भीताः।
ऊचुश्च कृष्णं सबलं प्रपन्ना
**यथा हरिं मृत्युभयार्दिता जनाः॥ 8॥
कृष्ण कृष्ण महावीर हे रामामितविक्रम।
दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः॥ 9॥
नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम्।
वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः॥ 10॥
श्रीशुक उवाच।
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः।
निमीलयत मा भैष्ट लोचनानीत्यभाषत॥ 11॥
तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम्।
पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत्॥ 12॥
ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः।
निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः॥ 13॥
कृष्णस्य योगवीर्यं तद् योगमायानुभावितम्।
दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम्॥ 14॥
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः।
वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुतः॥ 15॥
गोपीनां परमानन्द आसीद् गोविन्ददर्शने।
क्षणं युगशतमिव यासां येन विनाभवत्॥ 16॥
பலராமரின்
ப்ரளம்பன் வதம்
ஸ்கந்தம் 10: அத்யாயம் 18
श्रीशुक उवाच
अथ कृष्णः परिवृतः ज्ञातिभिः मुदितात्मभिः।
अनुगीयमानः न्यविशद् व्रजं गोकुल-मण्डितम्॥ 1॥
व्रजे विक्रीडतोः एवम् गोपाल-च्छद्म-मायया।
ग्रीष्मः नाम ऋतुः अभवत् न अति-प्रेयान् शरीरिणाम्॥ 2॥
सः च वृन्दावन-गुणैः वसन्तः इव लक्षितः।
यत्र आस्ते भगवान् साक्षात् रामेण सह केशवः॥ 3॥
यत्र निर्झर-निर्ह्राद-निवृत्त-स्वन-झिल्लिकम्।
शश्वत्-तच्छीक-रर्जीष-द्रुम-मण्डल-मण्डितम्॥ 4॥
सरित्-सरः-प्रस्रवण-उर्मि-वायुना
कह्लार-कञ्ज-उत्पल-रेणु-हारिणा।
न विद्यते यत्र वन-औकसां दवः
निदाघ-वह्न्य-अर्क-भवः अति-शाद्वले॥ 5॥
अगाध-तोय-ह्रदिनी-तट-उर्मिभिः
द्रवत्-पुरीष्याः पुलिनैः समन्ततः।
न यत्र चण्ड-अंशु-करा विष-उल्बणाः
भुवः रसं शाद्वलितं च गृह्णते॥ 6॥
वनं कुसुमितं श्रीमन् नदत् चित्र-मृग-द्विजम्।
गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम्॥ 7॥
क्रीडिष्यमाणः तत् कृष्णः भगवान् बल-संयुतः।
वेणुं विरणयन् गोपैः गो-धनैः संवृतः अविशत्॥ 8॥
प्रवाल-बर्ह-स्तबक-स्रग्-धातु-कृत-भूषणाः।
राम-कृष्ण-आदयः गोपाः ननृतुः युयुधुः जगुः॥ 9॥
कृष्णस्य नृत्यतः केचित् जगुः केचित् अवादयन्।
वेणु-पाणि-तलैः शृङ्गैः प्रशशंसुः अथ अपरे॥ 10॥
गोप-जाति-प्रतिच्छनौ देवाः गोपाल-रूपिणौ।
ईडिरे कृष्ण-रामौ च नटा इव नटं नृप॥ 11॥
भ्रमणैः लङ्घनैः क्षेपैः आस्फोटन-विकर्षणैः।
चिक्रीडतुं नियुद्धेन काकपक्ष-धरौ क्वचित्॥ 12॥
क्वचित् नृत्यत्सु च अन्येषु गायकौ वादकौ स्वयम्।
शशंसतुं महाराज साधु साधु इति वादिनौ॥ 13॥
क्वचित् बिल्वैः क्वचित् कुम्भैः क्वचित् आमलक-मुष्टिभिः।
अस्पृश्य-नेत्र-बन्ध-आद्यैः क्वचित् मृग-खग-एहया॥ 14॥
क्वचित् च दर्दुर-प्लावैः विविधैः उपहासकैः।
कदाचित् स्पन्दोलिकया कर्हिचित् नृप-चेष्टया॥ 15॥
एवं तौ लोक-सिद्धाभिः क्रीडाभिः चेरतुः वने।
नदी-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च॥ 16॥
पशूंश्चारयतोः गोपैः तत्-वने राम-कृष्णयोः।
गोप-रूपी प्रलम्बः अगात् असुरः तत्-जिहीर्षया॥ 17॥
तं विद्वान् अपि दाशार्हः भगवान् सर्व-दर्शनः।
अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन्॥ 18॥
तत्र उपाहूय गोपालान् कृष्णः प्राह विहार-वित्।
हे गोपा विहरिष्यामः द्वन्द्वी-भूय यथा-यथम्॥ 19॥
तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ।
कृष्ण-सङ्घट्टिनः केचित् आसन् रामस्य च अपरे॥ 20॥
காளிங்கன் சரித்திரம்
ஸ்கந்தம் 10: அத்யாயம் 17
श्रीराजा उवाच।
नागालयं रमणकं कस्मात् तत्याज कालियः।
कृतं किं वा सुपर्णस्य तेन एकेन असमञ्जसम्॥ 1॥
श्रीशुक उवाच।
उपहार्यैः सर्प-जनैः मासि मासि इह यः बलिः।
वानस्पत्यः महाबाहो नागानां प्राक् निरूपितः॥ 2॥
स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि।
गोपीथाय आत्मनः सर्वे सुपर्णाय महात्मने॥ 3॥
विष-वीर्य-मदाविष्टः काद्रवेयः तु कालियः।
कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्॥ 4॥
तत् श्रुत्वा कुपितः राजन् भगवान् भगवत्-प्रियः।
विजिघांसुः महावेगः कालियं समुपाद्रवत्॥ 5॥
तम् आपतन्तं तरसा विषायुधः
प्रत्यभ्ययात् उच्छ्रित-नेक-मस्तकः।
तद्भिः सुपर्णं व्यदशत् ददायुधः
कराल-जिह्र-उच्छ्वसित-उग्र-लोचनः॥ 6॥
तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान्
प्रचण्ड-वेगः मधुसूदन-आसनः।
पक्षेण सव्येन हिरण्य-रोचिषा
जघान कद्रु-सुतम् उग्र-विक्रमः॥ 7॥
सुपर्ण-पक्ष-अभिहतः कालियः अतीव विह्वलः।
ह्रदं विवेश कालिन्द्याः तद् अगम्यं दुरासदम्॥ 8॥
तत्र एकदा जलचरं गरुडः भक्ष्यम् ईप्सितम्।
निवारितः सौभरिणा प्रसह्य क्षुधितः अहरत्॥ 9॥
मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते।
कृपया सौभरिः प्राह तत्रत: अक्षमम् आचरन्॥ 10॥
अत्र प्रविश्य गरुडः यदि मत्स्यान् स खादति।
सद्यः प्राणैः वियुज्येत सत्यं एतद् ब्रवीम्यहम्॥ 11॥
तं कालियः परं वेद न अन्यः कश्चन लेलिहः।
अवात्सीत् गरुडात् भीतः कृष्णेन च विवासितः॥ 12॥
कृष्णं ह्रदात् विनिष्क्रान्तं दिव्य-स्रक्-गन्ध-वासनम्।
महामणि-गण-आकीर्णं जाम्बूनद-परिष्कृतम्॥ 13॥
उपलब्ध्य उत्थिताः सर्वे लब्ध-प्राणाः इव असवः।
प्रमोद-निभृत-आत्मानः गोपाः प्रीत्या अभिरेभिरे॥ 14॥
यशोदा रोहिणी नन्दः गोप्यः गोपाः च कौरव।
कृष्णं समेत्य लब्धेहाः आसन् लब्ध-मनोरथाः॥ 15॥
रामः च अच्युतम् आलिङ्ग्य जहास अस्य अनुभाववित्।
नगाः गावः वृषाः वत्साः लेभिरे परमां मुदम्॥ 16॥
नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः।
ऊचुः ते कालिय-ग्रस्तः दिष्ट्या मुक्तः तव आत्मजः॥ 17॥
देहि दानं द्विजातीनां कृष्ण-निर्मुक्ति-हेतवे।
नन्दः प्रीत-मना राजन् गाः सुवर्णं तद् आदिशत्॥ 18॥
यशोदा अपि महाभागा नष्ट-लब्ध-प्रजा सती।
परिष्वज्य अङ्कम् आरोप्य मुमोच अश्रु-कलां मुहुः॥ 19॥
तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्-भ्यां श्रम-कर्षिताः।
ऊषुः व्रज-औकसः गावः कालिन्द्या उपकूलतः॥ 20॥
तदा शुचि-वनोद्भूतः दावाग्निः सर्वतः व्रजम्।
सुप्तं निशीथे आवृत्य प्रदग्धुम् उपचक्रमे॥ 21॥
ततः उत्थाय सम्भ्रान्ताः दह्यमानाः व्रज-औकसः।
कृष्णं ययुः ते शरणं मायाम् अनुजम् ईश्वरम्॥ 22॥
कृष्ण कृष्ण महा-भाग हे राम अमित-विक्रम।
एषः घोर-तमः वह्निः तावकान् ग्रसते हि नः॥ 23॥
सुदुस्तरात् नः स्वान् पाहि काल-अग्नेः सुहृदः प्रभो।
न शक्नुमः तव अचरणं संत्यक्तुम् अकुतो-भयम्॥ 24॥
इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगत्-ईश्वरः।
तम् अग्निम् अपिबत् तीव्रम् अनन्तः अनन्त-शक्ति-धृक्॥ 25॥
காளிங்க நர்த்தனம்
ஸ்கந்தம் 10: அத்யாயம் 16
श्रीशुक उवाच।
विलोक्य दूषितां कृष्णां कृष्ण: कृष्ण-आहिना विभु:।
तस्या: विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत्॥ 1
श्रीराज उवाच।
कथम् अन्त: जले अगाधे न्यगृह्णात् भगवान् अहिम्।
स: वै बहु-युग-आवासं यथा आसीत् विप्र कथ्यताम्॥ 2
ब्रह्मन् भगवत: तस्य भूम्न: स्व-च्छन्द-वर्तिन:।
गोप-आल-उदार-चरितं क: तृप्येत अमृतं जुषन्॥ 3
श्रीशुक उवाच।
कालिन्द्यां कालियस्य आसीत् ह्रद: कश्चित् विष-अग्निना।
श्रप्यमाण-पया यस्मिन् पतन्ति उपरि-गाः खगाः॥ 4
विप्रुष्मता विष-दोर्मि-मारुतेन अभिमर्शिताः।
म्रियन्ते तीर-गा यस्य प्राणिन: स्थिर-जङ्गमाः॥ 5
तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन
दुष्टां नदीं च खल-संयमन-आवतारः।
कृष्ण: कदम्बम् अधिरुह्य तत: अति-तुङ्गम्
आस्फोट्य गाढ-रशन: न्यपतत् विष-उदे॥ 6
सर्प-ह्रद: पुरुष-सार-निपात-वेग
संक्षोभित-उरग-विष-उच्छ्वसित-अम्बु-राशि:।
पर्यक्प्लुत: विष-कषाय-विभीषण-उर्मि:
धावन् धनुः-शतम् अनन्त-बलस्य किं तत्॥ 7
तस्य ह्रदे विहरत: भुज-दण्ड-घूर्ण
वार-घोषम् अङ्ग वर-वारण-विक्रमस्य।
आश्रुत्य तत् स्व-सदन-अभिभवं निरीक्ष्य
चक्षु:श्रवाः समसरत् तत् अमृष्यमाण:॥ 8
तं प्रेक्षणीय-सुकुमार-घन-आवदातं
श्रीवत्स-पीत-वसनं स्मित-सुन्दर-आस्यम्।
क्रीडन्तम् अप्रतिभयं कमल-उदर-अङ्घ्रिं
सन्दश्य मर्मसु रुषा भुजया चछाद॥ 9
तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्
आलोक्य तत् प्रिय-सखाः पशुपा भृश-आर्ताः।
कृष्णे अर्पित-आत्म-सुहृत्-अर्थ-कलत्र-कामा
दुःख-अनुशोक-भय-मूढ-धिय: निपेतु:॥ 10
गावो वृषा वत्स-तर्यः क्रन्दमानाः सुदुःखिताः।
कृष्णे न्यस्त-ईक्षणाः भीता रुदत्य इव तस्थिरे॥ 11
अथ व्रजे महा-उत्पाताः त्रिविधाः हि अति-दारुणाः।
उत्पेतु: भुवि दिव्य-आत्मन् या: सन् अभय-शंसिनः॥ 12
तान् आलक्ष्य भय-उद्विग्नाः गोपा नन्द-पुरोगमाः।
विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥ 13
तैः दुर्निमित्तैः निधनं मत्वा प्राप्तम् अतद्-विदः।
तत् प्राणाः तत्-मनसकाः ते दुःख-शोक-भय-आतुराः॥ 14
आबाल-वृद्ध-वनिताः सर्वे अङ्ग पशु-वृत्तयः।
निर्जग्मु: गोकुलात् दीनाः कृष्ण-दर्शन-लालसाः॥ 15
तांस् तथा कातरान् वीक्ष्य भगवान् माधव: बलः।
प्रहस्य किञ्चित् नोवाच प्रभाव-ज्ञ: अनुजस्य सः॥ 16
ते अन्वेषमाणाः दयितं कृष्णं सूचित-या पदैः।
भगवत् लक्षणैः जग्मुः पदव्या यमुनातटम्॥ 17
ते तत्र तत्र अब्ज-यव-अङ्कुश-आशनि
ध्वज-उपपन्नानि पदानि विष्पतेः।
मार्गे गवाम् अन्य-पदान्तरा-अन्तरे
निरीक्षमाणा ययुर् अङ्ग सत्वराः॥ 18
अन्त: ह्रदे भुजग-भोग-परीतम् आरात्
कृष्णं निरीहम् उपलभ्य जलाशय-अन्ते।
गोपांश्च मूढ-धिषणान् परित: पशूंश्च
संक्रन्दतः परम-कश्मलम् आपुर् आर्ताः॥ 19
गोप्यः अनुरक्त-मनसः भगवति अनन्ते।
तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः।
ग्रस्ते अहिना प्रिय-तमे भृश-दुःख-तप्ताः
शून्यं प्रिय-व्यतिहृतं ददृशुः त्रि-लोकम्॥ 20