Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 39 (அக்ரூரரின் எண்ணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரரின் எண்ணம்

ஸ்கந்தம் 10: அத்யாயம் 39

श्री शुक उवाच –
सुख-उपविष्टः पर्यङ्के राम-कृष्ण-उरु-मानितः
लेभे मनोरथान् सर्वान् यथि यान् सः चकार ॥ १ ॥

किम् अलभ्यम् भगवति प्रसन्ने श्री-निकेतने
तथापि तत्-पराः राजन् हि वाञ्छन्ति किञ्चन ॥ २ ॥

सायम्-तन-आशनम् कृत्वा भगवान् देवकी-सुतः
सुहृत्सु वृत्तम् कंसस्य पप्रच्छ अन्यत् चिकीर्षितम् ॥ ३ ॥

श्रीभगवान् उवाच –
तात सौम्य आगतः कच्चित् स्वागतम् भद्रम् अस्तु वः
अपि स्व ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥ ४ ॥

किम् नु नः कुशलम् पृच्छे एधमाने कुल-आमये
कंसे मातुल-नाम्नि अङ्ग स्वानाम् नः तत्-प्रजासु ॥ ५ ॥

अहो अस्मत् अभूत् भूरि पित्रोः वृजिनम् आर्ययोः
यत्-हेतोः पुत्र-मरणम् यत्-हेतोः बन्धनम् तयोः ॥ ६ ॥

दिष्ट्या अद्य दर्शनम् स्वानाम् मह्यम् वः सौम्य काङ्क्षितम्
सञ्जातम् वर्ण्यताम् तात तव आगमन-कारणम् ॥ ७ ॥

श्री शुक उवाच –
पृष्टः भगवता सर्वम् वर्णयामास माधवः
वैर-अनुबन्धम् यदुषु वसुदेव-वध-उद्यमम् ॥ ८ ॥

यत्-सन्देशः यत्-अर्थम् वा दूतः सम्प्रेषितः स्वयम्
यत्-उक्तम् नारदेन अस्य स्व-जन्म अनक-दुन्दुभेः ॥ ९ ॥

श्रुत्वा अक्रूर-वचः कृष्णः बलः पर-वीर-हा
प्रहस्य नन्दम् पितरम् राज्ञा आदिष्टम् विजज्ञतुः ॥ १० ॥


गोपान् समादिशत् सः अपि गृह्यताम् सर्व-गोरसः
उपायनानि गृह्णीध्वम् युज्यन्ताम् शकटानि ॥ ११ ॥

यास्यामः श्वः मधु-पुरीम् दास्यामः नृपतेः रसान्
द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदाः किल
एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले ॥ १२ ॥

गोप्यः ताः तत्-उपश्रुत्य बभूवुः व्यथिताः भृशम्
राम-कृष्णौ पुरीम् नेतुम् अक्रूरम् व्रजम् आगतम् ॥ १३ ॥

काश्चित् तत्-कृत-हृत्तापाः श्वास-अम्लान-मुख-श्रियः
स्रंसत्-दुर्द्दुकूल-वलय-केश-ग्रंथ्यः काश्चन ॥ १४ ॥

अन्याः तत्-अनुध्यान-निवृत्त-अशेष-वृत्तयः
अभ्यजानन् इमम् लोकम् आत्म-लोकम् गताः इव ॥ १५ ॥

स्मरन्त्यः अपराः शौरेः अनुराग-स्मित-इरिताः
हृदि-स्पृशः चित्र-पदाः गिरः संमुमुहुः स्त्रियः ॥ १६ ॥

गतिम् सुललिताम् चेष्टाम् स्निग्ध-हास-अवलोकनम्
शोक-अपहानि नर्माणि प्रोद्दाम-चरितानि ॥ १७ ॥

चिन्तयन्त्यः मुकुन्दस्य भीताः विरह-कातराः
समेताः सङ्घशः प्रोचुः अश्रु-मुख्यः अच्युत-आशयाः ॥ १८ ॥

श्री-गोप्यः ऊचुः
अहो विधातः तव क्वचित् दया
संयोज्य मैत्र्या प्रणयेन देहिनः
तान् अकृत-अर्थान् वियुनक्षि अ-पार्थकम्
विक्रीडितम् ते अर्भक-चेष्टितम् यथा ॥ १९ ॥

यः त्वम् प्रदर्श्य आसित-कुन्तल-आवृतम्
मुकुन्द-वक्त्रम् सुकपोलम् उन्नसम्
शोक-अपनोद-स्मित-लेश-सुन्दरम्
करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ २० ॥


क्रूरः त्वम् अक्रूर-समाख्यया स्म नः
चक्षुः हि दत्तम् हरसे बतः अज्ञवत्
येन एक-देशे अखिल-सर्ग-सौष्ठवम्
त्वदीयम् अद्राक्ष्म वयम् मधु-द्विषः ॥२१॥

नन्द-सूनुः क्षण-भङ्ग-सौहृदः
समीक्षते नः स्व-कृत-आतुराः बतः
विहाय गेहान् स्व-जनान् सुतान् पतीन्
तत्-दास्यम् अद्धा उपगताः नव-प्रियः ॥२२॥

सुखम् प्रभाता रजनी आशिषः
सत्याः बभूवुः पुर-योषिताम् ध्रुवम्
याः संप्रविष्टस्य मुखम् व्रज-स्वपतेः
पास्यन्ति अपाङ्ग-उत्कलित-स्मित-आसवम् ॥२३॥

तासाम् मुकुन्दः मधु-मञ्जु-भाषितैः
गृहीत-चित्तः परवान् मनस्व्य्-अपि
कथम् पुनः नः प्रतियास्यते अबलाः
ग्राम्याः स-लज्ज-स्मित-विभ्रमैः भ्रमन् ॥२४॥

अद्य ध्रुवम् तत्र दृशः भविष्यते
दाशार्ह-भोज-अन्धक-वृष्णि-सात्वताम्
महा-उत्सवः श्री-रमणम् गुण-आस्पदम्
द्रक्ष्यन्ति ये अध्वनि देवकी-सुतम् ॥२५॥

मैतद्विधस्य अ-करुणस्य नाम भूत्
अक्रूरः इति एतत् अतीव दारुणः
यः असौ अनाश्वास्य सुदुःखितम् जनम्
प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥२६॥

अनार्द्र-धीरः असौ समास्थितः रथम्
तम् अन्वमीय त्वरयन्ति दुर्-मदाः
गोपाः अनैः स्थविरैः उपेक्षितम्
दैवम् नः अद्य प्रतिकूलम् ईहते ॥२७॥

निवारयामः समुपेत्य माधवम्
किम् नः अकरिष्यन् कुल-वृद्ध-बान्धवाः
मुकुन्द-सङ्गात् निमिष-अर्ध-दुस्त्यजात्
दैवेन विध्वंसित-दीन-चेतसाम् ॥२८॥

यस्य अनुराग-ललित-स्मित-वल्गु-मन्त्र-
लीला-अवलोक-परिरम्भण-रास-गोष्ठाम्
नीताः स्म नः क्षणम् इव क्षणदा विना तम्
गोप्यः कथम् नु अतितरेम तमः दुरन्तम् ॥२९॥

यः अह्नः क्षये व्रजम् अनन्त-सखः परीतः
गोपैः विशन् खुर-रजः-छुरित-आलक-स्रक्
वेणुम् क्वणन् स्मित-कटाक्ष-निरीक्षणेन
चित्तम् क्षिणोति अमुम् ऋते नु कथम् भवेम ॥३०॥


श्रीशुक उवाच

एवं ब्रुवाणाः विरहातुराः भृशम्

व्रजस्त्रियः कृष्णविषक्तमानसाः

विसृज्य लज्जाम् रुरुदुः स्म सुस्वरम्

गोविन्द दामोदर माधव इति ॥३१॥


स्त्रीणाम् एवम् रुदन्तीनाम् उदिते सवितरि यथा

अक्रूरः च उदयामास कृतमैत्रः अदिकः रथम् ॥३२॥


गोपाः तम् अन्वसज्जन्त नन्दाद्याः शकटैः ततः

आदाय उपायनम् भूरि कुम्भान् गोरससम्भृतान् ॥३३॥


गोप्यः च दयितम् कृष्णम् अनुव्रज्य अनुरञ्जिताः

प्रत्यादेशम् भगवतः काङ्क्षन्त्यः च अवतस्थिरे ॥३४॥


ताः तथा तप्यतीः वीक्ष्य स्वप्रस्थाणे यदूत्तमः

सान्त्वयाम् आस सप्रेमैः आयास्ये इति दौत्यकैः ॥३५॥


यावत् आलक्ष्यते केतुः यावत् रेणुः रथस्य च

अनुप्रस्थापितात्मानः लेख्यानि इव उपलक्षिताः ॥३६॥


ताः निराशाः निववृतुः गोविन्दविनिवर्तने

विशोकाः अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥३७॥


भगवान् अपि सम्प्राप्तः राम अक्रूर युतः नृप

रथेन वायुवेगेन कालिन्दीम् अघनाशिनीम् ॥३८॥


तत्र उपस्पृश्य पानीयम् पीत्वा मृष्टम् मणिप्रभम्

वृक्षषण्डम् उपव्रज्य सरामः रथम् आविशत् ॥३९॥


अक्रूरः तौ उपामन्त्र्य निवेश्य च रथ उपरि

कालिन्द्याः ह्रदम् आगत्य स्नानम् विधिवत् आचरत् ॥४०॥


निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।
तौ एव ददृशे अक्रूरः राम-कृष्णौ समन्वितौ ॥ ४१ ॥

तौ रथस्थौ कथम् इह सुतौ अनक-दुन्दुभेः ।
तर्हि स्वित् स्यन्दने न स्तः इति उन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥

तत्र अपि च यथा पूर्वम् आसीनौ पुनः एव सः ।
न्यमज्जत् दर्शनम् यत् मे मृषा किम् सलिले तयोः ॥ ४३ ॥

भूयः तत्र अपि सः अद्राक्षीत् स्तूयमानम् मही-ईश्वरम् ।
सिद्ध-चारण-गन्धर्वैः असुरैः नत-कन्धरैः ॥ ४४ ॥

सहस्र-शिरसम् देवं सहस्र-फण-मौलिनम् ।
नील-अम्बरम् बिस-श्वेतम् शृङ्गैः श्वेतम् इव स्थितम् ॥ ४५ ॥

तस्य उत्सङ्गे घन-श्यामम् पीत-कौशेय-वाससम् ।
पुरुषम् चतुर्-भुजम् शान्तम् पद्म-पत्र-अरुण-ईक्षणम् ॥ ४६ ॥

चारु-प्रसन्न-वदनम् चारु-हास-निरीक्षणम् ।
सु-भ्रून्-नसम् चारु-कर्णम् सु-कपोल-अरुण-अधरम् ॥ ४७ ॥

प्रलम्ब-पीवर-भुजम् तुङ्ग-अंस-उरः-स्थल-श्रियम् ।
कम्बु-कण्ठम् निम्न-नाभिम् वलि-मत्-पल्लव-उदरम् ॥ ४८ ॥

बृहत्-कति-तट-श्रोणि-कर-भु-ऊरु-द्वय-अन्वितम् ।
चारु-जानु-युगम् चारु-जङ्घा-युगल-संयुतम् ॥ ४९ ॥

तुङ्ग-गुल्फ-अरुण-नख-व्रात-दीधितिभिः-वृतम् ।
नव-अङ्गुलि-अङ्गुष्ठ-दलैः विलसत्-पाद-पङ्कजम् ॥ ५० ॥


सुमह-अर्ह-मणि-व्रात-किरीट-कटक-अङ्गदैः ।
कटी-सूत्र-ब्रह्म-सूत्र-हार-नूपुर-कुण्डलैः ॥ ५१ ॥

भ्राजमानम् पद्म-करम् शङ्ख-चक्र-गदा-धरम् ।
श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभम् वन-मालिनम् ॥ ५२ ॥

सु-नन्द-नन्द-प्रमुखैः पर्षदैः सनक-आदिभिः ।
सुर-ईश्वरैः ब्रह्म-रुद्र-आद्यैः नवभिः च द्विज-उत्तमैः ॥ ५३ ॥

प्रह्लाद-नारद-वसु-प्रमुखैः भागवत-उत्तमैः ।
स्तूयमानम् पृथक्-भावैः वचोभिः अमल-आत्मभिः ॥ ५४ ॥

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्या इलया उर्जया ।
विद्यया अविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥

विलोक्य सुभृशम् प्रीतः भक्त्या परमया युतः ।
हृष्यत्-तनु-उरुः भाव-परिक्लिन्न-आत्म-लोचनः ॥ ५६ ॥

गिरा गद्गदया अस्तोषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नि अवहितः कृत-अञ्जलि-पुटः शनैः ॥ ५७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोन्चत्वारिंशोऽध्यायः ॥ ३९ ॥

No comments: