கண்ணன் ருக்மிணியை தூக்கி சென்றான்
ஸ்கந்தம் 10: அத்யாயம் 53
श्री-शुकः उवाच –
वैदर्भ्याः सः तु सन्देशम् निशम्य यदु-नन्दनः।
प्रगृह्य पाणिना पाणिम् प्रहसन् इदम् अब्रवीत्॥ १ ॥
श्री-भगवान् उवाच –
तथा अहम् अपि तत्-चित्तः निद्राम् च न लभे निशि।
वेद अहम् रुक्मिणा द्वेषात् मम उद्वाहः निवारितः॥ २ ॥
ताम् आनयिष्य उन्मथ्य राजन्य-अपसदान् मृधे।
मत्-पराम् अनवद्या-अङ्गीम् मेधसः अग्नि-शिखाम् इव॥ ३ ॥
श्री-शुकः उवाच –
उद्वाह-ऋक्षम् च विज्ञाय रुक्मिण्या मधु-सूदनः।
रथः संयुज्यताम् आशु "दारुक" इति आह सारथिम्॥ ४ ॥
सः च अश्वैः शैब्य-सुग्रीव-मेघ-पुष्प-बलाहकैः।
युक्तम् रथम् उपानीय तस्थौ प्राञ्जलिः अग्रतः॥ ५ ॥
आरुह्य स्यन्दनम् शौरिः द्विजम् आरोप्य तूर्ण-गैः।
आनर्तात् एक-रात्रेण विदर्भान् अगमत् धयैः॥ ६ ॥
राजा सः कुण्डिन-पतिः पुत्र-स्नेह-वशं गतः।
शिशुपालाय स्वाम् कन्याम् दास्यन् कर्माणि अकारयत्॥ ७ ॥
पुरम् सम्मृष्ट-संसिक्त मार्ग-रथ्या-चतुष्पथम्।
चित्र-ध्वज-पताका-भिः तोरणैः समलङ्कृतम्॥ ८ ॥
स्रक्-गन्ध-माल्य-आभरणैः विरजः अम्बर-भूषितैः।
जुष्टम् स्त्री-पुरुषैः श्रीमत्-गृहैः अगुरु-धूपितैः॥ ९ ॥
पितॄन् देवान् समभ्यर्च्य विप्रान् च विधिवत् नृप।
भोजयित्वा यथा-न्यायम् वाचयामास मङ्गलम्॥ १० ॥
सुस्नाताम् सुदतीम् कन्याम् कृत-कौतुक-मङ्गलाम्।
आहत-अंशुक-युग्मेन भूषिताम् भूषण-उत्तमैः॥ ११ ॥
चक्रुः साम-ऋक्-यजुः-मन्त्रैः वध्वाः रक्षाम् द्विज-उत्तमाः।
पुरोहितः अथर्व-वित् वै जुहाव ग्रह-शान्तये॥ १२ ॥
हिरण्य-रूप्य-वासाांसि तिलान् च गुड-मिश्रितान्।
प्रादात् धेनूः च विप्रेभ्यः राजा विधि-विदाम् वरः॥ १३ ॥
एवम् चेदि-पतिः राजा दम-घोषः सुताय वै।
कारयामास मन्त्र-ज्ञैः सर्वम् अभ्युदय-उचितम्॥ १४ ॥
मत-उद्भिः गज-अनीकैः स्यन्दनैः हेमा-मालिभिः।
पत्त्य-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्डिनम् ययौ॥ १५ ॥
तम् वै विदर्भ-अधिपतिः समभ्येत्य अभिपूज्य च।
निवेशयामास मुदा कल्पितानि निवेशने॥ १६ ॥
तत्र शाल्वः जरासन्धः दन्तवक्त्रः विदूरथः।
आजग्मुः च ऐद्य-पक्षीयाः पौण्ड्रक-आद्याः सहस्रशः॥ १७ ॥
कृष्ण-राम-द्विषः यत्ताः कन्याम् चैद्याय साधितुम्।
यदि आगत्य हरेत् कृष्णः राम-आद्यैः यदुभिः वृत्तः॥ १८ ॥
योत्स्यामः संहताः तेन इति निश्चित-मानसाः।
आजग्मुः भूभुजः सर्वे समग्र-बल-वाहनाः॥ १९ ॥
श्रुत्वा एतत् भगवान् रामः विपक्षीय-नृप-उद्यमम्।
कृष्णम् च एकम् गतम् हर्तुम् कन्याम् कलह-शङ्कितः॥ २० ॥
No comments:
Post a Comment