Followers

Search Here...

Sunday, 13 April 2025

ஸ்கந்தம் 10: அத்யாயம் 49 (அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 49

श्री शुक उवाच –
सः गत्वा हास्तिनपुरम् पौरव-इन्द्र-यशः-अङ्कितम् ।
ददर्श तत्र अम्बिकायम् सभीष्मम् विदुरम् पृथाम् ॥ १ ॥


सह-पुत्रम् च बाह्लीकम् भारद्वाजम् स-गौतमम् ।
कर्णम् सुयोधनम् द्रौणिम् पाण्डवान् सुहृदः अपरान् ॥ २ ॥


यथावत् उपसङ्गम्य बन्धुभिः गांदिनी-सुतः ।
सम्पृष्टः तैः सुहृत्-वार्ताम् स्वयं च अपृच्छत् अव्ययम् ॥ ३ ॥


उवास कतिचित् मासान् राज्ञः वृत्त-विवित्सया ।
दुष्प्रजस्य अल्प-सारस्य खल-छन्द-अनुवर्तिनः ॥ ४ ॥


तेजः ओजः बलम् वीर्यम् प्रश्रय-आदीन् च सत्-गुणान् ।
प्रजा-अनुरागम् पार्थेषु न सहद्भिः चिकीर्षितम् ॥ ५ ॥


कृतम् च धार्तराष्ट्रैः यत् गरद-अनादि-अपेशलम् ।
आचख्यौ सर्वम् एव अस्मै पृथा विदुरः एव च ॥ ६ ॥


पृथा तु भ्रातरम् प्राप्तम् अक्रूरम् उपसृत्य तम् ।
उवाच जन्म-निलयम् स्मरन्ती अश्रु-कल-ईक्षणा ॥ ७ ॥


अपि स्मरन्ति नः सौम्य पितरौ भ्रातरः च मे ।
भगिन्यः भ्रातृ-पुत्राः च जामयः सख्यः एव च ॥ ८ ॥


भ्रात्रेयः भगवान् कृष्णः शरण्यः भक्तवत्सलः ।
पैतृष्वस्य-यान् स्मरति रामः च अम्बुज-ईक्षणः ॥ ९ ॥


स-पत्न-मध्ये शोचन्तीम् वृकाणाम् हरिणीम् इव ।
सान्त्वयिष्यति माम् वाक्यैः पितृ-हीनान् च बालकान् ॥ १० ॥


कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-भावन ।
प्रपन्नाम् पाहि गोविन्द शिशुभिः च अवसीदतीम् ॥ ११ ॥


न अन्यत् तव पद-अम्भोजात् पश्यामि शरणम् नृणाम् ।
बिभ्यताम् मृत्यु-संसारात् ईश्वरस्य अपवर्गिकात् ॥ १२ ॥


नमः कृष्णाय शुद्धाय ब्रह्मणे परम-आत्मने ।
योगेश्वराय योगाय त्वाम् अहम् शरणम् गता ॥ १३ ॥


श्री शुक उवाच –
इति अनुस्मृत्य स्व-जन्‍म् कृष्णम् च जगत्-ईश्वरम् ।
प्रारुदत् दुःखिता राजन् भवताम् प्रपितामही ॥ १४ ॥


सम-दुःख-सुखः अक्रूरः विदुरः च महा-यशाः ।
सान्त्वयामासतुः कुन्तीम् तत्-पुत्र-उत्पत्ति-हेतुभिः ॥ १५ ॥


यास्यन् राजानम् अभ्येत्य विषम् पुत्र-लालसम् ।
अवदत् सुहृदाम् मध्ये बन्धुभिः सौहृद-उदितम् ॥ १६ ॥


अक्रूर उवाच –
भो भो वैचित्रवीर्य त्वम् कुरूणाम् कीर्ति-वर्धन ।
भ्रातरि उपरते पाण्डवः अधुना आसनम् आस्थितः ॥ १७ ॥


धर्मेण पालयन् उर्वीम् प्रजाः शीलेन रञ्जयन् ।
वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ १८ ॥


अन्यथा त्वा अचरन् लोके गर्हितः यास्यसि तमः ।
तस्मात् समत्वे वर्तस्व पाण्डवेषु आत्म-जेषु च ॥ १९ ॥


न इह च अत्यन्त-संवासः कर्हिचित् केनचित् सह ।
राजन् स्वेन अपि देहेन किम् उ जाय-आत्मज-आदिभिः ॥ २० ॥


एकः प्रसूयते जन्तुः एक एव प्रलीयते ।

एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम् ॥ २१ ॥


अधर्म-उपचितम् वित्तम् हरन्ति अन्ये अल्प-मेधसः ।

सम्भोजनीय-अपदेशैः जलानि इव जल-ओकसः ॥ २२ ॥


पुष्णाति यत् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ।

ते अकृत-अर्थम् प्रहिण्वन्ति प्राणाः रायः सुत-आदयः ॥ २३ ॥


स्वयम् किल्बिषम् आदाय तैः त्यक्तः न अर्थ-कोविदः ।

असिद्ध-अर्थः विशति अन्धम् स्व-धर्म-विमुखः तमः ॥ २४ ॥


तस्मात् लोकम् इम् राजन् स्वप्न-माया-मनो-रथम् ।

वीक्ष्य आयम्य आत्मना आत्मानम् समः शान्तः भव प्रभो ॥ २५ ॥


धृतराष्ट्र उवाच –

यथा वदति कल्याणीम् वाचम् दान-पते भवान् ।

तथा अनया न तृप्यामि मर्त्यः प्राप्य यथा अमृतम् ॥ २६ ॥


तथा अपि सूनृता सौम्य हृदि न स्थीयते चले ।

पुत्र-अनुराग-विषमे विद्युत् सौदामनी यथा ॥ २७ ॥


ईश्वरस्य विधिम् कः नु विधुनोति अन्यथा पुमान् ।

भूमेः भार-अवताराय यः अवतीर्णः यदोह् कुले ॥ २८ ॥


यः दुर्विमर्श-पथया निज-मायया इदम्

सृष्ट्वा गुणान् विभजते तत् अनुप्रविष्टः ।

तस्मै नमः दुरवबोध-विहार-तन्त्र-

संसार-चक्र-गतये परम-ईश्वराय ॥ २९ ॥


श्रीशुक उवाच –

इति अभिप्रेत्य नृपतेः अभिप्रायम् स यादवः ।

सुहृद्‌भिः समनुज्ञातः पुनः यदु-पुरिम् अगात् ॥ ३० ॥


शशंस राम-कृष्णाभ्याम् धृतराष्ट्र-विचेष्टितम् ।

पाण्डवान् प्रति कौरव्य यत्-अर्थम् प्रेषितः स्वयम् ॥ ३१ ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशम-स्कन्धे पूर्वार्धे एकोन-पञ्चाशः अध्यायः ॥

No comments: