Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 46 (உத்தவன் பிருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

உத்தவன் பிருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 46

श्री-शुकः उवाच –

वृष्णीनाम् प्रवरः मन्त्री कृष्णस्य दयितः सखा ।

शिष्यः बृहस्पतेः साक्षात् उद्धवः बुद्धि-सत्तमः ॥ १ ॥


तम् आह भगवान् प्रेष्ठम् भक्तम् एकान्तिनम् क्वचित् ।

गृहीत्वा पाणिना पाणिम् प्रपन्न-आर्ति-हरः हरिः ॥ २ ॥


गच्छ उद्धव व्रजम् सौम्य पित्रोः नः प्रीतिम् आवह ।

गोपीनाम् मत्-वियोग-अधिम् मत्-सन्देशैः विमोचय ॥ ३ ॥


ताः मत्-मनस्काः मत्-प्राणाः मत्-अर्थे त्यक्त-दैहिकाः ।

माम् एव दयितम् प्रेष्ठम् आत्मानम् मनसा गताः ।

ये त्यक्त-लोक-धर्माः च मत्-अर्थे तान् बिभर्मि अहम् ॥ ४ ॥


मयि ताः प्रेयसाम् प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।

स्मरन्त्यः अङ्ग विमुह्यन्ति विरह-उत्कण्ठ्य-विह्वलाः ॥ ५ ॥


धारयन्ति अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।

प्रत्यागमन-सन्देशैः वल्लव्यः मे मत्-आत्मिकाः ॥ ६ ॥


श्री-शुकः उवाच –

इति उक्तः उद्धवः राजन् सन्देशम् भर्तुः आदृतः ।

आदाय रथम् आaruhya प्रययौ नन्द-गोकुलम् ॥ ७ ॥


प्राप्तः नन्द-व्रजम् श्रीमान् निम्लोचति विभा-अवसौ ।

छन्न-यानः प्रविशताम् पशूनाम् खुर-रेणुभिः ॥ ८ ॥


वासित-अर्थे अभियुध्यद्भिः नादितम् शुष्मिभिः वृषैः ।

धावन्तीभिः च वास्राभिः ऊढ-भारैः स्व-वत्सकान् ॥ ९ ॥


इतः-ततः विलङ्घद्भिः गोवत्सैः मण्डितम् सितैः ।

गो-दोह-शब्दाभिः रवम् वेणूनाम् निःस्वनेन च ॥ १० ॥


गायन्तीभिः च कर्माणि शुभानि बल-कृष्णयोः ।

स्वलङ्कृताभिः गोपीभिः गोपैः च सुविराजितम् ॥ ११ ॥


अग्नि-अर्क-अतिथि-गो-विप्र-

पितृ-देव-अर्चन-आन्वितैः ।

धूप-दीपैः च माल्यैः च गोप-आवासैः मनोरमम् ॥ १२ ॥


सर्वतः पुष्पित-वनम् द्विज-अलि-कुल-नादितम् ।

हंस-कारण्डव-आकीर्णैः पद्म-षण्डैः च मण्डितम् ॥ १३ ॥


तम् आगतम् समागम्य कृष्णस्य अनुचरम् प्रियम् ।

नन्दः प्रीतः परिष्वज्य वासुदेव-धिया अर्चयत् ॥ १४ ॥


भोजितम् परम-अन्नेन संविष्टम् कशिपौ सुखम् ।

गत-श्रमम् पर्यपृच्छत् पाद-संवाहन-आदिभिः ॥ १५ ॥


कच्चित् अङ्ग महा-भाग सखा नः शूर-नन्दनः ।

आस्ते कुशल्य-पत्य-आद्यैः युक्तः मुक्तः सुहृत्-वृतः ॥ १६ ॥


दिष्ट्या कंसः हतः पापः स-अनुगः स्वेन पाप्मना ।

साधूनाम् धर्मशीलानाम् यदूनाम् द्वेष्टि यः सदा ॥ १७ ॥


अपि स्मरति नः कृष्णः मातरम् सुहृतः सखीन् ।

गोपान् व्रजम् च आत्म-नाथम् गावः वृन्दावनम् गिरिम् ॥ १८ ॥


अपि आयास्यति गोविन्दः स्व-जनान् सकृत्-ईक्षितुम् ।

तर्हि द्रक्ष्याम तत्-वक्त्रम् सु-नसम् सु-स्मित-ईक्षणम् ॥ १९ ॥


दाव-अग्नेः वात-वर्षात् च वृष-सर्पात् च रक्षिताः ।

दुरत्ययेभ्यः मृत्युभ्यः कृष्णेन सु-महात्मना ॥ २० ॥


स्मरताम् कृष्ण-वीर्याणि लीला-अपाङ्ग-निरीक्षितम् ।

हसितम् भाषितम् च अङ्ग सर्वाः नः शिथिलाः क्रियाः ॥ २१ ॥


सरित्-शैल-वन-उद्देशान् मुकुन्द-पद-भूषितान् ।

आक्रीडानी-ईक्ष्यमाणानाम् मनो याति तत्-आत्मताम् ॥ २२ ॥


मन्ये कृष्णम् च रामम् च प्राप्तौ इह सुर-उत्तमौ ।

सुराणाम् महत्-अर्थाय गर्गस्य वचनम् यथा ॥ २३ ॥


कंसम् नाग-आयुत-प्राणम् मल्लौ गज-पतिम् यथा ।

अवधिष्टाम् लीलया एव पशून् इव मृग-अधिपः ॥ २४ ॥


ताल-त्रयम् महा-सारम् धनुः-यष्टिम् इव इभ-राट् ।

बभञ्ज एकेन हस्तेन सप्त-अहम् अदधात् गिरिम् ॥ २५ ॥


प्रलम्बः धेनुकः अरिष्टः तृणावर्तः बक-आदयः ।

दैत्याः सुर-असुर-जितः हता येन् इह लीलया ॥ २६ ॥


श्री-शुकः उवाच –

इति संस्मृत्य संस्मृत्य नन्दः कृष्ण-अनुरक्त-धीः ।

अत्युत्कण्ठः अभवत् तूष्णीम् प्रेम-प्रसर-विह्वलः ॥ २७ ॥


यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।

शृण्वन्ती अश्रूणि अवास्राक्षीत् स्नेह-स्नुत-पयो-धराः ॥ २८ ॥


तयोः इत्थम् भगवति कृष्णे नन्द-यशोदयोः ।

वीक्ष्य अनुरागम् परम् नन्दम् आह उद्धवः मुदा ॥ २९ ॥


श्री-उद्धवः उवाच –

युवाम् श्लाघ्य-तमौ नूनम् देहिनाम् इह मानद ।

नारायणे अखिल-गुरौ यत् कृता मतिः ईदृशी ॥ ३० ॥


एतौ हि विश्वस्य च बीज-योनी

रामः मुकुन्दः पुरुषः प्रधानम्।

अन्वीय भूतेषु विलक्षणस्य

ज्ञानस्य च ईशात् इमौ पुराणौ॥ ३१ ॥


यस्मिन् जनः प्राण-वियोग-काले

क्षणम् समावेश्य मनो विशुद्धम्।

निर्हृत्य कर्म-आशयम् आशु याति

पराम् गतिम् ब्रह्ममयः अर्कवर्णः॥ ३२ ॥


तस्मिन् भवन्तौ अखिल-आत्म-हेतौ

नारायणे कारण-मर्त्य-मूर्तौ।

भावम् विधत्ताम् नितराम् महात्मन्

किं वा अवशिष्टम् युवयोः सुकृत्यम्॥ ३३ ॥


आगमिष्यति अदीर्घेण कालेन व्रजम् अच्युतः।

प्रियं विधास्यते पित्रोः भगवान् सात्वताम् पतिः॥ ३४ ॥


हत्वा कंसम् रङ्ग-मध्ये प्रतीपम् सर्व-सात्वताम्।

यदा आह वः समागत्य कृष्णः सत्यं करोति तत्॥ ३५ ॥


मा खिद्यतम् महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके।

अन्तः-हृदि सः भूतानाम् आस्ते ज्योतिः इव एधसि॥ ३६ ॥


न हि अस्य अस्ति प्रियः कश्चित् न अप्रियः वास्त्य् अमानिनः।

न उत्तमः न अधमः न अपि समानस्य असमः अपि वा॥ ३७ ॥


न माता न पिता तस्य न भार्या न सुत-आदयः।

न आत्मीयः न परः च अपि न देहः जन्म एव च॥ ३८ ॥


न च अस्य कर्म वा लोके सत्-असत्-मिश्र-योनि-षु।

क्रीडार्थः सः अपि साधूनाम् परित्राणाय कल्पते॥ ३९ ॥


सत्त्वम् रजः तमः इति भजते निर्गुणः गुणान्।

क्रीडन् अतीतः अत्र गुणैः सृजति अवति हन्ति अजः॥ ४० ॥


यथा भ्रमरिक-अदृष्ट्या भ्राम्यति इव महीयते।

चित्ते कर्तरि तत्र आत्मा कर्तेव अहं-धिया स्मृतः॥ ४१ ॥


युवयोः एव न एव अयम् आत्मजः भगवान् हरिः।

सर्वेषाम् आत्मजः हि आत्मा पिता माता सः ईश्वरः॥ ४२ ॥


दृष्टम् श्रुतम् भूत-भवत्-भविष्यत्

स्थास्नुः चरिष्णुः महत्-अल्पकं च।

विना अच्युतात् वस्तु तराम् न वाच्यम्

सः एव सर्वम् परम-आत्म-भूतः॥ ४३ ॥


एवम् निशा सा ब्रुवतोः व्यतीता

नन्दस्य कृष्ण-अनुचरस्य राजन्।

गोप्यः समुत्थाय निरूप्य दीपान्

वास्तून् समभ्यर्च्य दधि अन्यमन्थन्॥ ४४ ॥


ता दीप-दीप्तैः मणिभिः विरेजुः

रज्जु-उर्विकर्षत्-भुज-कङ्कण-स्रजः।

चलन्-नितम्ब-स्तन-हार-कुण्डल-

त्विषत्-कपोल-अरुण-कुङ्कुम-आननाः॥ ४५ ॥


उद्गायतीनाम् अरविन्द-लोचनम्

व्रजाङ्गनानाम् दिवम् अस्पृशत् ध्वनिः।

दध्नः च निर्मन्थन-शब्द-मिश्रितः

निरस्यते येन दिशाम् अमङ्गलम्॥ ४६ ॥


भगवति उदिते सूर्ये नन्द-द्वारि व्रज-औकसः।

दृष्ट्वा रथम् शातकौम्भम् कस्य अयम् इति च अब्रुवन्॥ ४७ ॥


अक्रूरः आगतः किं वा यः कंसस्य अर्थ-साधकः।

येन नीतः मधु-पुरीं कृष्णः कमल-लोचनः॥ ४८ ॥


किं साधयिष्यति अस्माभिः भर्तुः प्रीतस्य निष्कृतिम्।

ततः स्त्रीणाम् वदन्तीनाम् उद्धवः अगात् कृत-अह्निकः॥ ४९ ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दशोकापनयनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६

No comments: