குவலயாபீடம் வதம் செய்யப்பட்டது
ஸ்கந்தம் 10: அத்யாயம் 43
श्रीशुक उवाच -
अथ कृष्णः च रामः च कृत-शौचौ परन्तप ।
मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ १ ॥
रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् ।
अपश्यत् कुवलयापीडम् कृष्णः अम्बष्ठ-प्रचोदितम् ॥ २ ॥
बद्ध्वा परिकरम् शौरिः समुह्य कुटिल-अलकान् ।
उवाच हस्तिपम् वाचा मेघ-नाद-गभीरया ॥ ३ ॥
अम्बष्ठ, अम्बष्ठ, मार्गं नौ देहि, अपक्रम, मा चिरम् ।
नो चेत् स-कुञ्जरम् त्वा अद्य नयामि यम-सादनम् ॥ ४ ॥
एवम् निर्भर्त्सितः अम्बष्ठः कुपितः कोपितम् गजम् ।
चोदयामास कृष्णाय काल-अन्तक-यम-उपमम् ॥ ५ ॥
करीन्द्रः तम् अभिद्रुत्य करेण तरसा अग्रहीत् ।
करात् विगलितः सः अमुम् निहत्य अङ्घ्रिषु अलीयत ॥ ६ ॥
सङ्क्रुद्धः तम् अचक्षाणः घ्राण-दृष्टिः सः केशवम् ।
परामृशत पुष्करेण सः प्रसह्य विनिर्गतः ॥ ७ ॥
पुच्छे प्रगृह्य अतिबलम् धनुषः पञ्चविंशतिम् ।
विचकर्ष यथा नागम् सुपर्णः इव लीलया ॥ ८ ॥
सः पर्यावर्तमानेन सव्य-दक्षिणतः अच्युतः ।
बभ्राम भ्राम्यमाणेन गोवत्सेन इव बालकः ॥ ९ ॥
ततः अभिमुखम् अभ्येत्य पाणिना आहत्य वारणम् ।
प्राद्रवत् पातयामास स्पृश्यमानः पदे पदे ॥ १० ॥
सः धावन् क्रीडया भूमौ पतित्वा सहसा उत्थितः ।
तम् मत्वा पतितम् क्रुद्धः दन्ताभ्याम् सः अहनत् क्षितिम् ॥ ११
स्व-विक्रमे प्रतिहते कुञ्जर-इन्द्रः अति-अमर्षितः ।
चोद्य-मानः महा-मात्रैः कृष्णम् अभ्यद्रवत् रुषा ॥ १२
तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः ।
निगृह्य पाणिना हस्तम् पातयामास भूतले ॥ १३
पतितस्य पदा आक्रम्य मृग-इन्द्रः इव लीलया ।
दन्तम् उत्पाट्य तेन एभम् हस्ति-पान् च अहनत् हरिः ॥ १४
मृतकम् द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् ।
अंस-न्यस्त-विषाणः असृक्-मद-बिन्दुभिः अङ्कितः ।
विरूढ-स्वेद-कणिका-वदन-अम्बुरुहः बभौ ॥ १५
वृतौ गोपैः कतिपयैः बलदेव-जनार्दनौ ।
रङ्गम् विविशतुः राजन् गज-दन्त-वरा-अयुधौ ॥ १६
मल्लानाम् अशनि-ः, नृणाम् नरवरः,
स्त्रीणाम् स्मरः मूर्तिमान्,
गोपानाम् स्वजनः, असताम् क्षिति-भुजाम् शास्ता,
स्वपित्रोः शिशुः,
मृत्युः भोज-पतेः, विराट् विदुषाम्,
तत्त्वम् परम् योगिनाम्,
वृष्णीनाम् पर-देवता इति विदितः,
रङ्गम् गतः सः अग्रजः ॥ १७
हतम् कुवलयापीडम् दृष्ट्वा तौ अपि दुर्जयौ ।
कंसः मनस्वी अपि तदा भृशम् उद्विविजे नृप ॥ १८
तौ रेजतुः रङ्ग-गतौ महा-भुजौ
विचित्र-वेष-आभरण-स्रक्-अम्बरौ ।
यथा नटौ उत्तम-वेष-धारिणौ
मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ १९
निरीक्ष्य तौ उत्तम-पुरुषौ जना
मञ्च-स्थिता नागर-राष्ट्रकाः नृप ।
प्रहर्ष-वेग-उत्कलित-ईक्षण-आननाः
पपुः न तृप्ताः नयनैः तदा आननम् ॥ २०
पिबन्त इव चक्षुर्भ्याम् लिहन्त इव जिह्वया ।
जिघ्रन्त इव नासाभ्याम् श्लिष्यन्त इव बाहुभिः ॥ २१ ॥
ऊचुः परस्परम् ते वै यथा दृष्टम् यथा श्रुतम् ।
तत्-रूप-गुण-माधुर्य-प्रागल्भ्य-स्मारिताः इव ॥ २२ ॥
एतौ भगवतः साक्षात् हरेः नारायणस्य हि ।
अवतीर्णौ इह अंशेन वसुदेवस्य वेश्मनि ॥ २३ ॥
एषः वै किल देवक्याम् जातः नीतः च गोकुलम् ।
कालम् एतम् वसन् गूढः ववृधे नन्द-वेश्मनि ॥ २४ ॥
पूतना नेन नीता अन्तम् चक्रवातः च दानवः ।
अर्जुनौ गुह्यकः केशी धेनुकः अन्ये च तत्-विधाः ॥ २५ ॥
गावः सपाला एतेन दाव-अग्नेः परिमोचिताः ।
कालियः दमितः सर्पः इन्द्रः च विमदः कृतः ॥ २६ ॥
सप्त-अहम् एक-हस्तेन धृतः अद्रि-प्रवरः अमुना ।
वर्ष-वात-अशनिभ्यः च परित्रातम् च गोकुलम् ॥ २७ ॥
गोप्यः अस्य नित्यम् उदित-हसित-प्रेक्षणम् मुखम् ।
पश्यन्त्यः विविधान् तापान् तरन्ति स्म आश्रमम् मुदा ॥ २८ ॥
वदन्ति अनेन वंशः अयम् यदोः सुभु-विश्रुतः ।
श्रियम् यशः महत्त्वम् च लप्स्यते परिरक्षितः ॥ २९ ॥
अयम् च अस्य आग्रजः श्रीमान् रामः कमल-लोचनः ।
प्रलम्बः निहतः येन वत्सकः ये बक-आदयः ॥ ३० ॥
जनेषु एवम् ब्रुवाणेषु तूर्येषु निनदत्सु च ।
कृष्ण-रामौ समाभाष्य चाणूरः वाक्यम् अब्रवीत् ॥ ३१ ॥
हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ ।
नियुद्ध-कुशलौ श्रुत्वा राज्ञा आहूतौ दिदृक्षुणा ॥ ३२ ॥
प्रियं राज्ञः प्रकुर्वन्त्यः श्रेयः विन्दन्ति वै प्रजाः ।
मनसा कर्मणा वाचा विपरीतम् मतः अन्यथा ॥ ३३ ॥
नित्यं प्रमुदिताः गोपाः वत्सपालाः यथा स्फुटम् ।
वनेषु मल्ल-युद्धेन क्रीडन्तः चारयन्ति गाः ॥ ३४ ॥
तस्मात् राज्ञः प्रियं यूयम् वयम् च करवाम हे ।
भूतानि नः प्रसीदन्ति सर्व-भूत-मयः नृपः ॥ ३५ ॥
तत्-निशम्य अब्रवीत् कृष्णः देश-काल-उचितम् वचः ।
नियुद्धम् आत्मनः अभीष्टम् मन्यमानः अभिनन्द्य च ॥ ३६ ॥
प्रजाः भोज-पतेः अस्य वयम् च अपि वने-चराः ।
करवाम प्रियं नित्यं तत् नः परम-अनुग्रहः ॥ ३७ ॥
बालाः वयम् तुल्य-बलैः क्रीडिष्यामः यथा-उचितम् ।
भवेत् नियुद्धम् मा-अधर्मः स्पृशेत् मल्ल-सभा-सदः ॥ ३८ ॥
चाणूरः उवाच –
न बालः न किशोरः त्वम् बलः च बलिनाम् वरः ।
लीलया एभः हतः येन सहस्र-द्विप-सत्त्व-भृत् ॥ ३९ ॥
तस्मात् भवद्भ्याम् बलिभिः योद्धव्यम् न अनयः अत्र वै ।
मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ ४० ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम
त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
No comments:
Post a Comment