Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 41 (கண்ணனும் பலராமனும் மதுரா வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணனும் பலராமனும் மதுரா வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 41

श्रीशुक उवाच –

स्तुवतः तस्य भगवान् दर्शयित्वा जले वपुः ।

भूयः समाहरत् कृष्णः नटः नाट्यम् इव आत्मनः ॥ १ ॥


सः अपि च अन्तर्हितम् वीक्ष्य जलात् उन्मज्य सत्वरः ।

कृत्वा च आवश्यकम् सर्वम् विस्मितः रथम् आगमत् ॥ २ ॥


तम् अपृच्छत् हृषीकेशः किम् ते दृष्टम् इव अद्‍भुतम् ।

भूमौ वियति तोये वा तथा त्वाम् लक्षयामहे ॥ ३ ॥


श्रीअक्रूर उवाच –

अद्‍भुतानि इह यावन्ति भूमौ वियति वा जले ।

त्वयि विश्व-आत्मके तानि किम् मे अदृष्टम् विपश्यतः ॥ ४ ॥


यत्र अद्‍भुतानि सर्वाणि भूमौ वियति वा जले ।

तम् त्वाम् अनुपश्यतः ब्रह्मन् किम् मे दृष्टम् इह अद्‍भुतम् ॥ ५ ॥


इति उक्त्वा च उदयामास स्यन्दनम् गान्दिनी-सुतः ।

मथुराम् अनयत् रामम् कृष्णम् च एव दिन-अत्यये ॥ ६ ॥


मार्गे ग्राम-जनाः राजन् तत्र तत्र उपसङ्‍गताः ।

वसुदेव-सुतौ वीक्ष्य प्रीताः दृष्टिम् न च आददुः ॥ ७ ॥


तावत् व्रज-औकसः तत्र नन्द-गोप-आदयः अग्रतः ।

पुर-उपवनम् आसाद्य प्रतीक्षन्तः अवतस्थिरे ॥ ८ ॥


तान् समेत्य आह भगवान् अक्रूरम् जगत्-ईश्वरः ।

गृहीत्वा पाणिना पाणिम् प्रश्रितम् प्रहसन् इव ॥ ९ ॥


भवान् प्रविशताम् अग्रे सह-यानः पुरीम् गृहम् ।

वयम् तु इह अवमुच्य अथ ततः द्रक्ष्यामहे पुरीम् ॥ १० ॥


श्रीअक्रूर उवाच –

न अहम् भवद्‌भ्याम् रहितः प्रवेक्ष्ये मथुराम् प्रभो ।

त्यक्तुम् न अर्हसि माम् नाथ भक्तम् ते भक्तवत्सल ॥ ११ ॥


आगच्छ याम् गेहान् नः सनाथान् कुरु अदोक्षज ।

सह अग्रजः स-गोपालैः सुहृत्‌भिः च सुहृत्-तम ॥ १२ ॥


पुनीहि पाद-रजसा गृहान् नः गृह-मेधिनाम् ।

यत्-शौचेन अनुतृप्यन्ति पितरः सा-अग्नयः सुराः ॥ १३ ॥


अवनिज्य अङ्‌घ्रि-युगलम् आसीत् श्लोक्यः बलिः महान् ।

ऐश्वर्यम् अतुलम् लेभे गतिम् च ऐकान्तिनाम् तु या ॥ १४ ॥


आपः ते अङ्‌घ्रि-अवनेजन्याः स्त्रीन् लोकान् शुचयः अपुनन् ।

शिरसा अधत्त याः शर्वः स्वर्याताः सगर-आत्मजाः ॥ १५ ॥


देव-देव जगत्-नाथ पुण्य-श्रवण-कीर्तन ।

यदु-उत्तम-उत्तम-श्लोक नारायण नमः अस्तु ते ॥ १६ ॥


श्रीभगवान् उवाच –

आयास्ये भवतः गेहम् अहम् आर्य-समन्वितः ।

यदु-चक्र-द्रुहम् हत्वा वितरिष्ये सुहृत्-प्रियम् ॥ १७ ॥


श्रीशुक उवाच –

एवम् उक्तः भगवता सः अक्रूरः विमनाः इव ।

पुरीम् प्रविष्टः कंसाय कर्म आवेद्य गृहम् ययौ ॥ १८ ॥


अथ अपराह्णे भगवान् कृष्णः सङ्‌कर्षण-अन्वितः ।

मथुराम् प्राविशत् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥


ददर्श ताम् स्फाटिक-तुङ्ग-गोपुर-

  द्वाराम् बृहत्-हेम-कपाट-तोरणाम् ।

ताम्र-अर-कोष्ठाम् परिखा-दुरासदाम्

  उद्यान-रम्य-उपवन-उपशोभिताम् ॥ २० ॥


सौवर्ण–शृङ्गाटक–हर्म्य–निष्कुटैः

श्रेणी-सभा-भिः भवनैः उपस्कृताम् ।

वैदूर्य-वज्र-अमल-नील-विद्रुमैः

मुक्ता-हरित्-भिः वलभीषु वेदिषु ॥ २१ ॥


जुष्टेषु जालामुख-रन्ध्र-कुट्टिमे-

षु आविष्ट-पारावत-बर्हि-नादिताम् ।

संसिक्त-रथ्या-अपण-मार्ग-चत्वराम्

प्रकीर्ण-माल्य-अङ्कुर-लाज-तण्डुलाम् ॥ २२ ॥


आपूर्ण-कुम्भैः दधि-चन्दन-उक्षितैः

प्रसून-दीप-आवलि-भिः स-पल्लवैः ।

स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः

स्वलङ्कृत-द्वार-गृहाम् स-पट्टिकैः ॥ २३ ॥


ताम् सम्प्रविष्टौ वसुदेव-नन्दनौ

वृतौ वयस्यैः नरदेव-वर्त्मना ।

द्रष्टुम् समीयुः त्वरिताः पुर-स्त्रियः

हर्म्याणि च एव अरुहुः नृप-उत्सुकाः ॥ २४ ॥


काश्चित् विपर्यक्त-धृत-वस्त्र-भूषणाः

विस्मृत्य च एकम् युगलेषु अथ अपराः ।

कृत-एक-पत्र-श्रवण-एक-नूपुराः

न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम् ॥ २५ ॥


अश्नन्त्यः एकाः तत् अपास्य स-उत्सवाः

अभ्यज्यमानाः अकृत-उपमज्जनाः ।

स्वपन्त्यः उत्थाय निशम्य निःस्वनम्

प्रपाययन्त्यः अर्भम् अपोह्य मातरः ॥ २६ ॥


मनांसि तासाम् अरविन्द-लोचनः

प्रगल्भ-लीला-हसित-अवलोकनैः ।

जहार मत्त-द्विरद-इन्द्र-विक्रमः

दृशाम् ददत् श्री-रमण-आत्मनः उत्सवम् ॥ २७ ॥


दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसः तम् ।

तत्-प्रेक्षण-उत्स्मित-सुधा-उक्षण-लब्ध-मानाः ।

आनन्द-मूर्तिम् उपगुह्य दृशा आत्म-लब्धम् ।

हृष्यत्-त्वचः जहुः अनन्तम् अरि-दम-आधिम् ॥ २८ ॥


प्रासाद-शिखर-आरूढाः प्रीति-उत्फुल्ल-मुख-अम्बुजाः ।

अभ्यवर्षन् सौमनस्यैः प्रमदाः बल-केशवौ ॥ २९ ॥


दधि-अक्षतैः स-उदपात्रैः स्रक्-गन्धैः अभ्युपायनैः ।

तौ अनर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥


ऊचुः पौराः –

अहो गोप्यः तपः किम् अचरन् महत् ।

या हि एतौ अनुपश्यन्ति नर-लोक-महोत्सवौ ॥ ३१ ॥


रजकम् कञ्चित् आयान्तम् रङ्गकारम् गदा-अग्रजः ।

दृष्ट्वा याचत वासांसि धौतानि अति-उत्तमानि च ॥ ३२ ॥


देहि आवयोः समुचितानि अङ्ग वासांसि च अर्हतोः ।

भविष्यति परम् श्रेयः दातुः ते न अत्र संशयः ॥ ३३ ॥


स याचितः भगवता परिपूर्णेन सर्वतः ।

साक्षेपम् रुषितः प्राह भृत्यः राज्ञः सुदुर्मदः ॥ ३४ ॥


ईदृशानि एव वासांसी नित्यम् गिरि-वने-चराः ।

परिधत्त किम् उद्वृत्ताः राज-द्रव्याणि अभीप्सथ ॥ ३५ ॥


यात अशु बालिशाः मा एवम् प्रार्थ्यम् यदि जिजीवीषा ।

बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तम् राज-कुलानि वै ॥ ३६ ॥


एवम् विकत्थमानस्य कुपितः देवकी-सुतः ।

रजकस्य कर-अग्रेण शिरः कायात् अपातयत् ॥ ३७ ॥


तस्य अनुजीविनः सर्वे वासः-कोशान् विसृज्य वै ।

दुद्रुवुः सर्वतः मार्गम् वासांसि जगृहे अच्युतः ॥ ३८ ॥


वसित्वा आत्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणः तथा ।

शेषाणि आदत्त गोपेभ्यः विसृज्य भुवि कानिचित् ॥ ३९ ॥


ततः तु वायकः प्रीतः तयोः वेषम् अकल्पयत् ।

विचित्र-वर्णैः चैलेयैः आकल्पैः अनुरूपतः ॥ ४० ॥


नाना-लक्षण-वेषाभ्याम् कृष्ण-रामौ विरेजतुः ।
स्व-लङ्कृतौ बाल-गजौ पर्वणि इव सित-इतऱौ ॥ ४१ ॥


तस्य प्रसन्नः भगवान् प्रादात् सा-रूप्यम् आत्मनः ।
श्रियं च परमाम् लोके बल-ऐश्वर्य-स्मृति-इन्द्रियम् ॥ ४२ ॥


ततः सुदाम्नः भवनम् मालाकारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥


तयोः आसनम् आनीय पाद्यम् च अर्घ्य-अर्हण-आदिभिः ।
पूजाम् स-अनुगयोः चक्रे स्रक्-ताम्बूल-अनुलेपनैः ॥ ४४ ॥


प्राह नः सार्थकम् जन्म पावितम् च कुलम् प्रभो ।
पितृ-देव-ऋषयः मह्यम् तुष्टाः हि आगमनेन वाम् ॥ ४५ ॥


भवन्तौ किल विश्वस्य जगतः कारणम् परम् ।
अवतीर्णौ इह अंशेन क्षेमाय च भवाय च ॥ ४६ ॥


न हि वाम् विषमा दृष्टिः सुहृदोः जगत्-आत्मनोः ।
समयोः सर्व-भूतेषु भजन्तम् भजतोः अपि ॥ ४७ ॥


तौ आज्ञापयताम् भृत्यम् किम् अहम् करवाणि वाम् ।
पुंसः अति-अनुग्रहः हि एषः भवद्‌भिः यत् नियुक्त्यते ॥ ४८ ॥


इति अभिप्रेत्य राजेन्द्र सुदामाः प्रीत-मानसः ।
शस्तैः सुगन्धैः कुसुमैः माला विरचिता ददौ ॥ ४९ ॥


ताभिः स्व-लङ्कृतौ प्रीतौ कृष्ण-रामौ स-अनुगौ ।
प्रणताय प्रपन्नाय ददतुः वरदौ वरान् ॥ ५० ॥


सः अपि वव्रे अचलाम् भक्तिम् तस्मिन् एव अखिल-आत्मनि ।
तत्-भक्तेषु च सौहार्दम् भूतेषु च दयाम् पराम् ॥ ५१ ॥


इति तस्मै वरम् दत्त्वा श्रियम् च अनुय-वर्धिनीम् ।
बलम् आयुः यशः कान्तिम् निर्जगाम सह-अग्रजः ॥ ५२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥

No comments: