அக்ரூரர் ஸ்துதி
ஸ்கந்தம் 10: அத்யாயம் 40
श्री अक्रूरः उवाच –
नतः अस्मि अहम् त्वा अखिल-हेतु-हेतुम् ।
नारायणम् पूरुषम् आद्यम् अव्ययम् ॥ १ ॥
यत्-नाभि-जातात् अरविन्द-कोशात् ।
ब्रह्मा आविर्-आसीत् यतः एषः लोकः ॥
भूः तोयम् अग्निः पवनः खम् आदि: ।
महा-अन्-अज-आदि: मनः इन्द्रियाणि ॥
सर्व-इन्द्रिय-अर्थाः विबुधाः च सर्वे ।
ये हेतवः ते जगतः अङ्ग-भूताः ॥ २ ॥
न एते स्वरूपम् विदुः आत्मनः ते ।
हि अज-आदयः अन्-आत्मतया गृहीताः ॥
अजः अनुबद्धः सः गुणैः अ-जायाः ।
गुणात् परम् वेद न ते स्वरूपम् ॥ ३ ॥
त्वाम् योगिनः यजन्ति अध्या महा-पुरुषम् ईश्वरम् ।
साधि-आत्मम् साधि-भूतम् च साधि-दैवम् च साधवः ॥ ४ ॥
त्रय्या च विद्यया केचित् त्वाम् वै वैतानिकाः द्विजाः ।
यजन्ते विततैः यज्ञैः नाना-रूप-अमर-आख्यया ॥ ५ ॥
एके त्वा अखिल-कर्माणि संन्यस्य उपशमम् गताः ।
ज्ञानिनः ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् ॥ ६ ॥
अन्ये च संस्कृत-आत्मानः विधिना अभिहितेन ते ।
यजन्ति त्वत्-मयाः त्वाम् वै बहु-मूर्त्य् एक-मूर्तिकम् ॥ ७ ॥
त्वाम् एव अन्ये शिव-उक्तेन मार्गेण शिव-रूपिणम् ।
बहु-आचार्य-विभेदेन भगवन् समुपासते ॥ ८ ॥
सर्वे एव यजन्ति त्वाम् सर्व-देव-मय ईश्वरम् ।
ये अपि अन्य-देवता-भक्ताः यद्यपि अन्य-धियः प्रभो ॥ ९ ॥
यथा अद्रि-प्रभवाः नद्यः पर्जन्य-आपूरिताः प्रभो ।
विशन्ति सर्वतः सिन्धुम् तद्वत् त्वाम् गतयः अन्ततः ॥ १० ॥
सत्त्वम् रजः तमः इति भवतः प्रकृतेः गुणाः ।
तेषु हि प्राकृताः प्रोता: आ-ब्रह्म-स्थावर-आदयः ॥ ११ ॥
तुभ्यम् नमः अस्तु अविषक्त-दृष्टये ।
सर्व-आत्मने सर्व-धियाम् च साक्षिणे ॥
गुण-प्रवाहः अयम् अविद्यया कृतः ।
प्रवर्तते देव-नृ-तिर्यग्-आत्मसु ॥ १२ ॥
अग्निः मुखम् ते, अवनि: अङ्घ्रिः, ईक्षणम् सूर्यः ।
नभः नाभिः अथ दिशः श्रुतिः ॥
द्यौः कं, सुरेन्द्राः तव बाहवः, अर्णवाः कुक्षिः ।
मरुत् प्राण-बलम् प्रकल्पितम् ॥ १३ ॥
रोमाणि वृक्ष-औषधयः, शिरस्-उरुहाः ।
मेघाः परस्य अस्थि-नखानि, ते अद्रयः ॥
निमेषणम् रात्रि-अहनी, प्रजापतिः मेढ्रः तु ।
वृष्टिः तव वीर्यम् इष्यते ॥ १४ ॥
त्वयि अव्यय-आत्मन् पुरुषे प्रकल्पिताः ।
लोकाः स-पालाः बहु-जीव-सङ्कुलाः ॥
यथा जले संजिहते जल-औकसः अपि ।
उदुम्बरे वा मशकाः मनः-मये ॥ १५ ॥
यानि यानि इह रूपाणि क्रीडन-अर्थम् बिभर्षि हि ।
तैः अमृष्ट-शुचः लोकाः मुदा गायन्ति ते यशः ॥ १६ ॥
नमः कारणम्-अत्स्याय प्रलय-अब्धि-चराय च ।
हय-शीर्ष्णे नमः तुभ्यम् मधु-कैटभ-मृत्यवे ॥ १७ ॥
अकूपाराय बृहते नमः मन्दर-धारिणे ।
क्षित्-उद्धार-विहाराय नमः सूकर-मूर्तये ॥ १८ ॥
नमः ते अद्भुत-सिंहाय साधु-लोक-भय-अपह ।
वामनाय नमः तुभ्यम् क्रान्त-त्रिभुवनाय च ॥ १९ ॥
नमः भृगूणाम् पतये दृप्त-क्षत्र-वन-छिदे ।
नमः ते रघु-वर्याय रावण-अन्त-कराय च ॥ २० ॥
नमः ते वासुदेवाय, नमः सङ्कर्षणाय च ।
प्रद्युम्नाय अनिरुद्धाय सात्वताम् पतये नमः ॥ २१ ॥
नमः बुद्धाय शुद्धाय दैत्य-दानव-मोहिने ।
म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमः ते कल्कि-रूपिणे ॥ २२ ॥
भगवन् जीव-लोकः अयम् मोहितः तव मायया ।
अहम्-मम इति असत्-ग्रहः भ्राम्यते कर्म-वर्त्मसु ॥ २३ ॥
अहम् च आत्म-आत्मज-आगार-दारा-अर्थ-स्वजन-आदिषु ।
भ्रामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो ॥ २४ ॥
अनित्य-अनात्म-दुःखेषु विपर्यय-मतिः हि अहम् ।
द्वन्द्व-आरामः तमः-विष्टः न जाने त्वा आत्मनः प्रियम् ॥ २५ ॥
यथा अबुधः जलम् हित्वा प्रतिच्छन्नम् तत् उद्भवैः ।
अभ्येति मृगतृष्णाम् वै, तत्-वत्तु अहम् पराङ्मुखः ॥ २६ ॥
न उत्सहे अहम् कृपण-धीः काम-कर्म-हतम् मनः ।
रोद्धुम् प्रमाथिभिः च अक्षैः ह्रियमाणम् इतः ततः ॥ २७ ॥
सः अहम् तव अङ्घ्रि-उपगतः अस्मि असताम् दुरापम् ।
तत् च अपि अहम् भवत्-अनुग्रहे ईश मन्ये ॥
पुंसः भवेत् यः हि संसरण-अपवर्गः ।
त्वयि अब्ज-नाभ सद्-उपासनया मतिः स्यात् ॥ २८ ॥
नमः विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे ।
पुरुषे ईश-प्रधानाय ब्रह्मणे अनन्त-शक्तये ॥ २९ ॥
नमः ते वासुदेवाय सर्व-भूत-क्षयाय च ।
हृषीकेश नमः तुभ्यम् प्रपन्नम् पाहि माम् प्रभो ॥ ३० ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम
चत्वारिंशोऽध्यायः ॥ ४० ॥
No comments:
Post a Comment