கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள்
ஸ்கந்தம் 10: அத்யாயம் 31
गोप्यः ऊचुः —
जयति ते अधिकम् जन्मना व्रजः
श्रयते इन्दिरा शश्वत् अत्र हि ।
दयित दृश्यताम् दिक्षु तावकाः
त्वयि धृत-आसवाः त्वाम् विचिन्वते ॥१॥
शरत्-उदाशये साधु-जात-सत्
सरसिज-उदर-श्रीम् उषा दृशा ।
सुरत-नाथ ते अशुल्क-दासिका
वरद निघ्नतः न इह किम् वधः ॥२॥
विष-जल-आप्ययात् व्याल-राक्षसात्
वर्ष-मारुतात् वैद्युत-अनलात् ।
वृष-मय-आत्मजात् विश्वतः भयात्
ऋषभ ते वयम् रक्षिता मुहुः ॥३॥
न खलु गोपीका-आनन्दनः भवाः
न अखिल-देहिनाम् अन्तर-आत्म-दृक् ।
विखनस-आर्थितः विश्व-गुप्तये
सखः उदेयिवान् सात्वताम् कुले ॥४॥
विरचित-अभयम् वृष्णि-धूर्य ते
चरणम् ईयुषाम् संसृतेः भयात् ।
कर-सरोरुहम् कान्त कामदम्
शिरसि धेहि नः श्री-कृत-ग्रहम् ॥५॥
व्रज-जन-आर्ति-हन् वीर योषिताम्
निज-जन-स्मय-ध्वंसन-स्मित ।
भज सखे भवत् किंकरीः स्म नः
जल-रुह-आननम् चारु दर्शय ॥६॥
प्रणत-देहिनाम् पाप-कर्त्सनम्
तृण-चर-अनुगम् श्री-निकेतनम् ।
फणि-फणा-अर्पितम् ते पद-अम्बुजम्
कृणु कुचेषु नः कृन्धि हृत्-शयम् ॥७॥
मधुरया गिरा वल्गु-वाक्यया
बुध-मनोज्ञया पुष्कर-ईक्षण ।
विधि-कर-ईरिमा वीर मुह्यतीः
रध-रस-ईधुना आप्याययस्व नः ॥८॥
तव कथा-अमृतम् तप्त-जीवनम्
कविभिः ईडितम् कल्मष-अपहम् ।
श्रवण-मङ्गलम् श्रीमत् आततम्
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥
प्रहसितम् प्रिय प्रेम-वीक्षणम्
विहरणम् च ते ध्यान-मङ्गलम् ।
रहसि संविदः याः हृत्-इस्पृशः
कुहक नः मनः क्षोभयन्ति हि ॥१०॥
चलसि यत् व्रजात् चारयन् पशून्
नलिन-सुन्दरम् नाथ ते पदम् ।
शिल-तृण-अङ्कुरैः सीदति इति नः
कलिलताम् मनः कान्त गच्छति ॥११॥
दिन-परिक्षये नील-कुन्तलैः
वन-रुह-आननम् बिभ्रत्-आवृतम् ।
घन-रजः-स्वलम् दर्शयन् मुहुः
मनसि नः स्मरम् वीर यच्छसि ॥१२॥
प्रणत-कामदम् पद्मजा-अर्चितम्
धरणि-मण्डनम् ध्येयम् आपदि ।
चरण-पङ्कजम् शान्तम् अम् च ते
रमण नः स्तनेषु अर्पय अधिहन् ॥१३॥
सुरत-वर्धनम् शोक-नाशनम्
स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग-विस्मारणम् नृणाम्
वितर वीर नः ते अधर-अमृतम् ॥१४॥
अटति यत् भवान् अह्नि काननम्
त्रुटिः युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलम् श्री-मुखम् च ते
जडः उदीक्षताम् पक्ष्म-कृत् दृशाम् ॥१५॥
पति-सुत-अन्वय-भ्रातृ-बान्धवान्
अति-विलङ्घ्य ते अन्त्य-अच्युत-आगताः ।
गति-विदः तव उद्गीत-मोहिताः
कितव योषितः कः त्यजेत् निशि ॥१६॥
रहसि संविदम् हृत्-शय-उदयं
प्रहसित-आननम् प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियः वीक्ष्य धाम ते
मुहु: अति-स्पृहा मुह्यते मनः ॥१७॥
व्रज-वन-औकसाम् व्यक्तिः अङ्ग ते
वृजिन-हन्त्री अलम् विश्व-मङ्गलम् ।
त्यज मनाक् च नः त्वत्-स्पृहा-आत्मनाम्
स्वजन-हृत्-रुजाम् यत् निषूदनम् ॥१८॥
यत् ते सुजात-चरण-अम्बुरुहम् स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेन अटवीम् अटसि तत् व्यथते न किम् स्वित्
कूर्पादिभिः भ्रमति धीः भवत्-आयुषाम् नः ॥१९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं
नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
No comments:
Post a Comment