பிருந்தாவன அழகு
ஸ்கந்தம் 10: அத்யாயம் 20
श्री शुक उवाच।
तयोः तद् अद्भुतं कर्म दावाग्नेः मोक्ष-आत्मनः।
गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधं एव च॥ 1
गोप-वृद्धाः च गोप्यः च तद् उपाकर्ण्य विस्मिताः।
मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ॥ 2
ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा।
विद्योतमान-परिधिर्विस्फूर्जित नभस्तला॥ 3
सान्द्र-नीलाम्बुदैः व्योम सविद्युत् स्तनयित्-नुभिः।
अस्पष्ट-ज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ॥ 4
अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु।
स्व-गोभिर्मोक्तुम्-आरेभे पर्जन्यः काल आगते॥ 5
तडिद्-वन्तो महा-मेघाः चण्ड श्वसन वेपिताः।
प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव॥ 6
तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही।
यथा-एव काम्यतपसस्तनुः सम्प्राप्य तत्-फलम्॥ 7
निषामुखेषु खद्योताः तमसा भान्ति न ग्रहाः।
यथा पापेन पाखण्डा न हि वेदाः कलौ युगे॥ 8
श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः।
तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये॥ 9
आसन्नित्-पथवाहिन्यः क्षुद्रनद्यः अनुशुष्यतीः।
पुंसो यथा-स्वतंत्रस्य देह-द्रविण सम्पदः॥ 10
हरिता हरिभिः शष्पैरिन्द्र-गोपैश्च लोहिता।
उच्छिली-इन्द्र-कृत-च्छाया नृणां श्री-रिव भूरभूत्॥ 11
क्षेत्राणि सस्य-सम्पद्-भिः कर्षकाणां मुदं ददुः।
धनिनां-उनुतापं च दैवाधीनमजानताम्॥ 12
जल-स्थल-औकसः सर्वे नव-वारिनिषेवया।
अबिभ्रद् रुचिरं रूपं यथा हरिनिषेवया॥ 13
सरिद्-भी सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्।
अपक्व-योगिनः चित्तं काम-आक्तं गुणयुग् यथा॥ 14
गिरयः वर्षधाराभिर्हन्यमाना न विव्यथुः।
अभिभूयमाना व्यसनैर्यथा-अधोक्षज-चेतसः॥ 15
मार्गाः बभूवुः संदीघ्धाः तृणैः छन्नाः ह्यसंस्कृताः।
नाभ्यस्यमानाः श्रुतयः द्विजैः कालहता इव॥ 16
लोक-बन्धुषु मेघेषु विद्युत-चल-सौहृदाः।
स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव॥ 17
धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्।
व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा॥ 18
न रराज ओडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः।
अहं-मत्या भासितया स्वभासा पुरुषो यथा॥ 19
मेघागम-उत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः।
गृहेषु तप्ता निर्विण्णा यथा-आच्युत-जना-आगमे॥ 20
पीत्वा आपः पादपाः पद्-भिरासन् नानात्म-मूर्तयः।
प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया॥ 21
सरस्स्व-शान्त-रोधत्सु न्यूषु-रङ्ग-आपी सारसाः।
गृहेष्व-शान्त-कृत्येषु ग्राम्याः इव दुराशयाः॥ 22
जल-उघैः निरभिद्यन्त सेतवः वर्षती-ईश्वरे।
पाषण्डिनाम् असद्वादैः वेद-मार्गाः कलौ यथा॥ 23
व्यमुञ्चन् वायुभिः नुन्ना भूतेभ्योऽथ अमृतं घनाः।
यथा-आशिषो विश्पतयः काले काले द्विजेरिताः॥ 24
एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत्।
गो-गोपालैः वृतो रन्तुं सबलः प्राविशद् हरिः॥ 25
धेनवः मन्द-गामिन्यः ऊधोभारेण भूयसा।
ययुः भगवता-आहूता द्रुतं प्रीत्या स्नुतस्तनीः॥ 26
वन-औकसः प्रमुदिता वन-राजीर्-मधु-च्युतः।
जल-धारा गिरेः नादानासन्ना ददृशे गुहाः॥ 27
क्वचिद् वन-स्पतिक्रोडे गुहायां चाभिवर्षति।
निर्विश्य भगवान् रेमे कन्द-मूल-फल-आशनः॥ 28
दध्योदनं समानीतं शिलायां सलिलान्तिके।
सम्भोजनीयैः बुभुजे गोपैः सङ्कर्षणान्वितः॥ 29
शाद्वल-उपरि संविश्य चर्वतो मीलितेक्षणान्।
तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभर-श्रमाḥ॥ 30
प्रावृट्-श्रियम् च तां वीक्ष्य सर्व-भूत-मुदावहम्।
भगवान् पूजयां चक्रे आत्म-शक्त्युपबृंहिताम्॥ 31
एवं निवसतोः तस्मिन् राम-केशव-योर-व्रजे।
शरत् समभवद् व्यभ्राः स्वच्छाम्ब्व-परुषानिला॥ 32
शरदा नीरज-उत्पत्त्या नीराणि प्रकृतिं ययुः।
भ्रष्टानाम् इव चेतांसि पुनः योग-निषेवया॥ 33
व्योम्नोऽब्भ्रं भूत-शाबल्यं भुवः पङ्कमपां मलम्।
शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथा-आशुभम्॥ 34
सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः।
यथा त्यक्तैषणाः शान्ता मुनयः मुक्तकिल्बिषाः॥ 35
गिरयः मुमुचुः तोयं क्वचिन्न मुमुचुः शिवम्।
यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा॥ 36
नैवाविदन् क्षीयमाणं जलं गाधजलेचराः।
यथा-आयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः॥ 37
गाधवारि-चराः तापमविन्दन् शरदर्कजम्।
यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः॥ 38
शनैः शनैः जहुः पङ्कं स्थलान्यामं च वीरुधः।
यथा अहं-ममतां धीराः शरीरादिष्वनात्मसु॥ 39
निश्चल-आम्बुरभूत् तूष्णीं समुद्रः शरद-आगमे।
आत्म-न्युपरते सम्यङ् मुनिर्व्युपरत-आगमः॥ 40
केदारेभ्यस्त्वपः अगृह्णन् कर्षकाः दृढसेतु-भिः।
यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः॥ 41
शरद-र्कांशुजांस्तापान् भूतानाम् उदुपोऽहरत्।
देहाभिमानजं बोधो मुकुन्दो व्रज-योषिताम्॥ 42
खमशोभत निर्मेघं शरद्विमल-तारकम्।
सत्त्वयुक्तं यथा चित्तं शब्द-ब्रह्म-आर्थ-दर्शनम्॥ 43
अखण्ड-मण्डल-ओ व्योम्नि रराजोडुगणैः शशी।
यथा यदुपतिः कृष्णो वृष्णि-चक्रावृतो भुवि॥ 44
आश्लिष्य समशीतोष्णं प्रसून वनमारुतम्।
जनास्तापं जहुर्गोप्यः न कृष्ण-हृत-चेतसः॥ 45
गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन्।
अन्वीयमानाः स्ववृषैः फलैः ईश-क्रिया इव॥ 46
उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्-विना।
राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप॥ 47
पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः।
बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः॥ 48
वणिङ्-मुनि-नृपस्नाता निर्गम्यार्थान् प्रपेदिरे।
वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल-आगते॥ 49
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनं नाम
विंशोऽध्यायः ॥ २०
No comments:
Post a Comment