Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 16 (காளிங்க நர்த்தனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

காளிங்க நர்த்தனம்

ஸ்கந்தம் 10: அத்யாயம் 16

श्रीशुक उवाच।

विलोक्य दूषितां कृष्णां कृष्ण: कृष्ण-आहिना विभु:।

तस्या: विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत्॥ 1


श्रीराज उवाच।

कथम् अन्त: जले अगाधे न्यगृह्णात् भगवान् अहिम्।

स: वै बहु-युग-आवासं यथा आसीत् विप्र कथ्यताम्॥ 2


ब्रह्मन् भगवत: तस्य भूम्न: स्व-च्छन्द-वर्तिन:।

गोप-आल-उदार-चरितं क: तृप्येत अमृतं जुषन्॥ 3


श्रीशुक उवाच।

कालिन्द्यां कालियस्य आसीत् ह्रद: कश्चित् विष-अग्निना।

श्रप्यमाण-पया यस्मिन् पतन्ति उपरि-गाः खगाः॥ 4


विप्रुष्मता विष-दोर्मि-मारुतेन अभिमर्शिताः।

म्रियन्ते तीर-गा यस्य प्राणिन: स्थिर-जङ्‌गमाः॥ 5


तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन

दुष्टां नदीं च खल-संयमन-आवतारः।

कृष्ण: कदम्बम् अधिरुह्य तत: अति-तुङ्गम्

आस्फोट्य गाढ-रशन: न्यपतत् विष-उदे॥ 6


सर्प-ह्रद: पुरुष-सार-निपात-वेग

संक्षोभित-उरग-विष-उच्छ्वसित-अम्बु-राशि:।

पर्यक्‌प्लुत: विष-कषाय-विभीषण-उर्मि:

धावन् धनुः-शतम् अनन्त-बलस्य किं तत्॥ 7


तस्य ह्रदे विहरत: भुज-दण्ड-घूर्ण

वार-घोषम् अङ्ग वर-वारण-विक्रमस्य।

आश्रुत्य तत् स्व-सदन-अभिभवं निरीक्ष्य

चक्षु:श्रवाः समसरत् तत् अमृष्यमाण:॥ 8


तं प्रेक्षणीय-सुकुमार-घन-आवदातं

श्रीवत्स-पीत-वसनं स्मित-सुन्दर-आस्यम्।

क्रीडन्तम् अप्रतिभयं कमल-उदर-अङ्‌घ्रिं

सन्दश्य मर्मसु रुषा भुजया चछाद॥ 9


तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम्

आलोक्य तत् प्रिय-सखाः पशुपा भृश-आर्ताः।

कृष्णे अर्पित-आत्म-सुहृत्-अर्थ-कलत्र-कामा

दुःख-अनुशोक-भय-मूढ-धिय: निपेतु:॥ 10


गावो वृषा वत्स-तर्यः क्रन्दमानाः सुदुःखिताः।

कृष्णे न्यस्त-ईक्षणाः भीता रुदत्य इव तस्थिरे॥ 11


अथ व्रजे महा-उत्पाताः त्रिविधाः हि अति-दारुणाः।

उत्पेतु: भुवि दिव्य-आत्मन् या: सन् अभय-शंसिनः॥ 12


तान् आलक्ष्य भय-उद्विग्नाः गोपा नन्द-पुरोगमाः।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्॥ 13


तैः दुर्निमित्तैः निधनं मत्वा प्राप्तम् अतद्-विदः।

तत् प्राणाः तत्-मनसकाः ते दुःख-शोक-भय-आतुराः॥ 14


आबाल-वृद्ध-वनिताः सर्वे अङ्ग पशु-वृत्तयः।

निर्जग्मु: गोकुलात् दीनाः कृष्ण-दर्शन-लालसाः॥ 15


तांस् तथा कातरान् वीक्ष्य भगवान् माधव: बलः।

प्रहस्य किञ्चित् नोवाच प्रभाव-ज्ञ: अनुजस्य सः॥ 16


ते अन्वेषमाणाः दयितं कृष्णं सूचित-या पदैः।

भगवत् लक्षणैः जग्मुः पदव्या यमुनातटम्॥ 17


ते तत्र तत्र अब्ज-यव-अङ्कुश-आशनि

ध्वज-उपपन्नानि पदानि विष्पतेः।

मार्गे गवाम् अन्य-पदान्तरा-अन्तरे

निरीक्षमाणा ययुर् अङ्ग सत्वराः॥ 18


अन्त: ह्रदे भुजग-भोग-परीतम् आरात्

कृष्णं निरीहम् उपलभ्य जलाशय-अन्ते।

गोपांश्च मूढ-धिषणान् परित: पशूंश्च

संक्रन्दतः परम-कश्मलम् आपुर् आर्ताः॥ 19


गोप्यः अनुरक्त-मनसः भगवति अनन्ते।

तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः।

ग्रस्ते अहिना प्रिय-तमे भृश-दुःख-तप्ताः

शून्यं प्रिय-व्यतिहृतं ददृशुः त्रि-लोकम्॥ 20


ताः कृष्ण-मातरम् अपत्य-मनु प्रविष्टाः
तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः।
तास्ताः व्रज-प्रिय-कथाः कथयन्त्य आसन्
कृष्ण-आनने अर्पित-दृशः मृतक-प्रतीकाः॥ 21॥

कृष्ण-प्राणान् निर्विशतः नन्द-आदीन् वीक्ष्य तं ह्रदम्।
प्रत्यषेधत् स भगवान् रामः कृष्ण-अनुभाव-वित्॥ 22॥

इत्थं स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य
स-स्त्री-कुमारम् अति-दुःखितम् आत्म-हेतोः।
आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः
स्थित्वा मुहूर्तम् उदतिष्ठत् उरङ्ग-बन्धात्॥ 23॥

तत् प्रथ्यमान-वपुषा व्यथित-आत्म-भोगः
त्यक्त्वा उन्नमय्य कुपितः स्व-फणान् भुजङ्गः।
तस्थौ श्वसन् श्वसन-रन्ध्र-विष-अम्बरीषः
स्तब्ध-ईक्षणः उल्मुक-मुखः हरिम् ईक्षमाणः॥ 24॥

तं जिह्वया द्वि-शिखया परिलेलिहानं
द्वे सृक्किणी हि अति-कराल-विष-अग्नि-दृष्टिम्।
क्रीडन् अमुं परिससार यथा खग-इन्द्रः
बभ्राम सः अपि अवसरं प्रसमीक्षमाणः॥ 25॥

एवं परिभ्रम-हत-ओजसम् उन्नत-अंसम्
आनम्य तत् पृथु-शिरः-स्व अधिरूढः आद्यः।
तत् मूर्ध-रत्न-निकर-स्पर्श-आति-ताम्रः
पाद-अम्बुजः अखिल-कलादि-गुरुः ननर्त॥ 26॥

तं नर्तुम् उद्दयतम् अवेक्ष्य तदा तदीय
गन्धर्व-सिद्ध-सुर-चारण-देव-वध्वः।
प्रीत्या मृदङ्ग-पणव-आनक-वाद्य-गीत
पुष्प-उपहार-नुतिभिः सहसा उपसेदुः॥ 27॥

यत् यत् शिरः न नमते अङ्ग शत-एक-शीर्ष्णः
तत् तत् ममर्द खर-दण्ड-धरः अङ्घ्रि-पातैः।
क्षीण-अयुषः भ्रमतः उल्बणम् आस्यतः असृक्
नस्तः वमन् परम-कश्मलम् आप नागः॥ 28॥

तस्य अक्षिभिः गरलम् उद्वमतः शिरःसु
यत् यत् समुन्नमति निःश्वसतः रुषा उच्चैः।
नृत्यन् पदानु-नमयन् दमयां बभूव
पुष्पैः प्रपूजितः इव इह पुमान् पुराणः॥ 29॥

तत् चित्र-ताण्डव-विरुग्ण-फणातपत्रः
रक्तं मुखैः उरु वमन् नृप भग्न-गात्रः।
स्मृत्वा चर-अचर-गुरुं पुरुषं पुराणं
नारायणं तम् अरणं मनसा जगाम॥ 30॥

कृष्णस्य गर्भ-जगतः अति-भर-आवसन्नं
पार्ष्णि-प्रहार-परिरुग्ण-फणातपत्रम्।
दृष्ट्वा अहिम् आद्यम् उपसेदुः अमुष्य पत्नीः
आर्ताः श्लथ-वसन-भूषण-केश-बन्धाः॥ 31॥

ताः तं सुविग्न-मनसः अथ पुरस्कृत-अर्भाः
कायं निधाय भुवि भूत-पतिं प्रणेमुः।
साध्व्यः कृत-अञ्जलि-पुटाः शमलस्य भर्तुः
मोक्ष-इप्सवः शरण-दं शरणं प्रपन्नाः॥ 32॥

नाग-पत्न्यः ऊचुः।
न्याय्यः हि दण्डः कृत-किल्बिषे अस्मिन्
तव-अवतारः खल-निग्रहाय।
रिपोः सुतानाम् अपि तुल्य-दृष्टेः
धत्से दमं फलम् एव अनुशंसन्॥ 33॥

अनुग्रहः अयं भवतः कृतः हि नः
दण्डः असतां ते खलु कल्मष-आपहः।
यत् दन्दशूकत्वम् अमुष्य देहिनः
क्रोधः अपि ते अनुग्रह एव सम्मतः॥ 34॥

तपः सुतप्तं किम् अनेन पूर्वं
निरस्त-मानेन च मानदेन।
धर्मः अथ वा सर्व-जन-अनुकम्पया
यतः भवाञ् तुष्यति सर्व-जीवः॥ 35॥

कस्य अनुपावः अस्य न देव विद्महे
तव अङ्घ्रि-रेणु-स्पर्श-अधिकारः।
यत्-वान्छया श्रीः ललना आचरत् तपः
विहाय कामान् सुचिरं धृत-व्रता॥ 36॥

न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रस-अधिपत्यम्।
न योग-सिद्धीः अपुनर्भवं वा
वाञ्छन्ति यत्-पाद-रजः प्रपन्नाः॥ 37॥

तत् एष नाथ अप दुरापम् अन्यैः
तमः जनिः क्रोध- वशः अपि अहि-ईशः।
संसार-चक्रे भ्रमतः शरीरिणः
यत् इच्छतः स्यात् विभवः समक्षः॥ 38॥

नमः तुभ्यं भगवते पुरुषाय महात्मने।
भूत-आवासाय भूताय पराय परमात्मने॥ 39॥

ज्ञान-विज्ञान-निधये ब्रह्मणे अनन्त-शक्तये।
अगुणाय अविकाराय नमः ते अप्राकृताय च॥ 40॥

कालाय काल-नाभाय काल-अवयव-साक्षिणे।
विश्वाय तत्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे॥ 41॥

भूत-मात्र-इन्द्रिय-प्राण-मनो-बुद्धि-आशय-आत्मने।
त्रि-गुणेन अभिमानेन गूढ-स्व-आत्म-अनुभूतये॥ 42॥

नमः अनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते।
नाना-वाद-अनुरोधाय वाच्य-वाचक-शक्तये॥ 43॥

नमः प्रमाण-मूलाय कवये शास्त्र-योनये।
प्रवृत्ताय निवृत्ताय निगमाय नमः नमः॥ 44॥

नमः कृष्णाय रामाय वसुदेव-सुताय च।
प्रद्युम्नाय अनिरुद्धाय सात्वतां पतये नमः॥ 45॥

नमः गुण-प्रदीपाय गुण-आत्म-छादनाय च।
गुण-वृत्ति-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे॥ 46॥

अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये।
हृषीकेश नमस्ते अस्तु मुनये मौन-शीलिने॥ 47॥

पर-अवर-गति-ज्ञाय सर्व-अध्यक्षाय ते नमः।
अविश्वाय च विश्वाय तत्-द्रष्ट्रे अस्य च हेतवे॥ 48॥

त्वं हि अस्य जन्म-स्थिति-संयमान् प्रभो
गुणैः अनीहः अ-कृत-काल-शक्ति-धृक्।
तत्-तत् स्वभावान् प्रतिबोधयन् सतः
समीक्षया अमोघ-विहारः ईहसे॥ 49॥

तस्य एव ते अमूः तनवः त्रि-लोक्यां
शान्ताः अशान्ताः उत मूढ-योनयः।
शान्ताः प्रियाः ते हि अधुना अवितुं सतां
स्थातुः च ते धर्म-परिप्सया इहतः॥ 50॥

अपराधः सकृत् भर्त्रा सोढव्यः स्व-प्रजा-कृतः।
क्षन्तुम् अर्हसि शान्त-आत्मन् मूढस्य त्वाम् अजानतः॥ 51॥

अनुगृह्णीष्व भगवन् प्राणान् त्यजति पन्नगः।
स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम्॥ 52॥

विधेहि ते किङ्करीणां अनुस्थेयं तव आज्ञया।
यत् श्रद्धया अनुतिष्ठन् वै मुच्यते सर्वतः भयात्॥ 53॥

श्रीशुक उवाच।
इत्थं स नाग-पत्निभिः भगवान् समभिष्टुतः।
मूर्छितं भग्न-शिरसं विससर्ज अङ्घ्रि-कुट्टनैः॥ 54॥

प्रतिलब्ध-इन्द्रिय-प्राणः कालियः शनकैः हरिम्।
कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः॥ 55॥

कालिय उवाच।
वयं खलाः सह-उत्पत्त्या तमसा दीर्घ-मन्यवः।
स्वभावः दुस्त्यजः नाथ लोकानां यत् असत्-ग्रहः॥ 56॥

त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम्।
नाना-स्वभाव-वीर्य-ओजः योनि-बीज-आशय-आकृतिः॥ 57॥

वयं च तत्र भगवन् सर्पाः जाति-उरु-मन्यवः।
कथं त्यजामः त्वत्-मायां दुस्त्यजां मोहिताः स्वयम्॥ 58॥

भवान् हि कारणं तत्र सर्व-ज्ञः जगद्-ईश्वरः।
अनुग्रहं निग्रहं वा मन्यसे तत् विधेहि नः॥ 59॥

श्रीशुक उवाच।
इति आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः।
न अत्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम्।
स्व-ज्ञाति-अपत्य-दार-आढ्यः गो-नृभिः भुज्यतां नदी॥ 60॥

यः एतत् संस्मरेत् मर्त्यः तुभ्यम् मद्-अनुशासनम्।
कीर्तयन् उभयोः सन्ध्योः न युष्मत् भयम् आप्नुयात्॥ 61॥

यः अस्मिन् स्नात्वा मद्-आक्रीडे देवा-आदीन् तर्पयेत् जलैः।
उपोष्य माम् स्मरन् अर्चेत् सर्व-पापैः प्रमुच्यते॥ 62॥

द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः।
यत् भयात् स सुपर्णः त्वाम् न अाद्यात् मत्-पाद-लाञ्छितम्॥ 63॥

श्रीशुक उवाच।
एवम् उक्तः भगवता कृष्णेन अद्भुत-कर्मणा।
तं पूजयामास मुदा नाग-पत्न्यः च सादरम्॥ 64॥

दिव्य-अम्बर-स्रक्-मणिभिः परार्ध्यैः अपि भूषणैः।
दिव्य-गन्ध-अनुलेपैः च महत्या उत्पल-मालया॥ 65॥

पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम्।
ततः प्रीतः अभ्यनुज्ञातः परिक्रम्य अभिवन्द्य तम्॥ 66॥

स-कलत्र-सुहृत्-पुत्रः द्वीपम् अब्धेः जगाम ह।
तदा एव सा अमृत-जलाः यमुना निर्विषा अभवत्।
अनुग्रहात् भगवतः क्रीडामानुष-रूपिणः॥ 67॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशोऽध्यायः ॥ 16

No comments: