Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 10 (நள-கூபர சாப விமோசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நள-கூபர சாப

விமோசனம்

ஸ்கந்தம் 10: அத்யாயம் 10

श्रीराज उवाच।
कथ्यतां भगवन् एतत् तयोः शापस्य कारणम्।
यत् तत् विगर्हितं कर्म येन वा देवर्षेः तमः ॥ १ ॥

श्रीशुक उवाच।
रुद्रस्य अनुचरौ भूत्वा सुदृप्तौ धनद-आत्मजौ।
कैलास-उपवने रम्ये मन्दाकिन्यां मद-उत्कटौ ॥ २ ॥

वारुणीं मदिरां पीत्वा मद-अघूर्णित-लोचनौ।
स्त्री-जनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥

अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि।
चिक्रीडतुः युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥

यदृच्छया च देवर्षिः भगवान् तत्र कौरव।
अपश्यन् नारदः देवौ क्षीब-आणौ समबुध्यत ॥ ५ ॥

तं दृष्ट्वा व्रीडिताः देव्यः विवस्त्राः शाप-शङ्किताः।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

तौ दृष्ट्वा मदिरा-मत्तौ श्रीमद-अन्धौ सुर-आत्मजौ।
तयोः अनुग्रह-अर्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥

श्री-नारद उवाच।
न हि अन्यः जुषतः जोष्यान् बुद्धि-भ्रंशः रजः-गुणः।
श्रीमद-आद अभिजात्य-आदि यत्र स्त्री द्यूतम् आसवः ॥ ८ ॥

हन्यन्ते पशवः यत्र निर्दयैः अजित-आत्मभिः।
मन्यमानैः इमं देहम् अजर-अमृत्यु नश्वरम् ॥ ९ ॥

देव-संज्ञितम् अपि अन्ते कृमि-विट्-भस्म-संज्ञितम्।
भूत-धृक् तत्-कृते स्वार्थं किं वेद निरयः यतः ॥ १० ॥

देहः किम् अन्न-दातुः स्वं निषेक्तुः मातुः एव च।
मातुः पितुः वा बलिनः क्रेतुः अग्नेः शुनः अपि वा ॥ ११ ॥

एवं साधारणं देहम् अव्यक्त-प्रभव-अप्ययम्।
कः विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते असतः ॥ १२ ॥

असतः श्रीमद-अन्धस्य दारिद्र्यं परम-अञ्जनम्।
आत्म-औपम्येन भूतानि दरिद्रः परम-ईक्षते ॥ १३ ॥

यथा कण्टक-विद्ध-अङ्गः जन्तुः न इच्छति तां व्यथाम्।
जीव-साम्यं गतः लिङ्गैः न तथा अविद्ध-कण्टकः ॥ १४ ॥

दरिद्रः निर-अहं-स्तम्भः मुक्तः सर्व-मदैः इह।
कृच्छ्रं यदृच्छया आप्नोति तत् हि तस्य परं तपः ॥ १५ ॥

नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्य अन्न-काङ्क्षिणः।
इन्द्रियाणि अनुशुष्यन्ति हिंसा अपि विनिवर्तते ॥ १६ ॥

दरिद्रस्य एव युज्यन्ते साधवः सम-दर्शिनः।
सद्भिः क्षिणोति तं तर्षं ततः आरात् विशुद्ध्यति ॥ १७ ॥

साधूनां सम-चित्तानां मुकुन्द-चरण-ऐषिणाम्।
उपेक्ष्यैः किं धन-स्तम्भैः असद्भिः असद-आश्रयैः ॥ १८ ॥

तत् अहं मत्तयोः माध्व्या वारुण्या श्रीमद-अन्धयोः।
तमः-मदं हरिष्यामि स्त्रैणयोः अजित-आत्मनोः ॥ १९ ॥

यदि इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ।
न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥ २० ॥

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः।
स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्छते।
वृत्ते स्वर्लोकतां भूयः लब्ध-भक्ती भविष्यतः ॥ २२ ॥

श्रीशुक उवाच।
एवम् उक्त्वा स देवर्षिः गतो नारायणाश्रमम्।
नलकूबर-मणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥

ऋषेः भागवत-मुख्यस्य सत्यं कर्तुं वचः हरिः।
जगाम शनकैः तत्र यत्र आस्तां यमलार्जुनौ ॥ २४ ॥

देवर्षिः मे प्रियतमः यदि इमौ धनद-आत्मजौ।
तत् तथा साधयिष्यामि यत् गीतं तत् महात्मना ॥ २५ ॥

इत्यन्तरेण अर्जुनयोः कृष्णः तु यमयोः ययौ।
आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥ २६ ॥

बालेन निष्कर्षयता अन्वग्-उलूखलं तत्
दामोदरेण तरसा उत्कलित-अङ्‌घ्रि-बन्धौ।
निष्पेततुः परम-विक्रमित-आति-वेप
स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ २७ ॥

तत्र श्रिया परमया ककुभः स्फुरन्तौ
सिद्धौ उपेत्य कुजयौ इव जातवेदाः।
कृष्णं प्रणम्य शिरसा अखिल-लोक-नाथं
बद्धाञ्जली विरजसौ इदम् ऊचतुः स्म ॥ २८ ॥

कृष्ण कृष्ण महायोगिन् त्वम् आद्यः पुरुषः परः।
व्यक्त-अव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणाः विदुः ॥ २९ ॥

त्वम् एकः सर्व-भूतानां देह-स्वात्म-इन्द्रिय-ईश्वरः।
त्वम् एव कालः भगवान् विष्णुः अव्ययः ईश्वरः ॥ ३० ॥

त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमो-मयी।
त्वम् एव पुरुषः अध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥ ३१ ॥

गृह्यमाणैः त्वम् अग्राह्यः विकारैः प्राकृतैः गुणैः।
कः नु अर्हति विज्ञातुं प्राक्-सिद्धं गुण-संवृतः ॥ ३२ ॥

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे।
आत्म-द्योत-गुणैः छन्न-महिम्ने ब्रह्मणे नमः ॥ ३३ ॥

यस्य अवताराः ज्ञायन्ते शरीरेषु अशरीरिणः।
तैः तैः अतुल्य-अतिशयैः वीर्यैः देहिषु असङ्गतैः ॥ ३४ ॥

सः भवान् सर्व-लोकस्य भवाय विभवाय च।
अवतीर्णः अंश-भागेन साम्प्रतं पतिः आशिषाम् ॥ ३५ ॥

नमः परम-कल्याण नमः परम-मङ्गल।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥

अनुजानीहि नौ भूमन् तव अनुचर-किङ्करौ।
दर्शनं नौ भगवत ऋषेः आसीत् अनुग्रहात् ॥ ३७ ॥

वाणी गुण-अनुकथने श्रवणौ कथायाम्
हस्तौ च कर्मसु मनः तव पादयोः नः।
स्मृत्यां शिरः तव निवास-जगत्-प्रणामे
दृष्टिः सतां दर्शने अस्तु भवत्-तनूनाम् ॥ ३८ ॥

श्रीशुक उवाच।
इत्थं सङ्कीर्तितः ताभ्यां भगवान् गोकुलेश्वरः।
दाम्ना च उलूखले बद्धः प्रहसन् आह गुह्यकौ ॥ ३९ ॥

श्रीभगवानुवाच।
ज्ञातं मम पुरा एव एतत् ऋषिणा करुणात्मना।
यत् श्रीमद-अन्धयोः वाग्भिः विभ्रंशः अनुग्रहः कृतः ॥ ४० ॥

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्।
दर्शनान्नो भवेद्‌बन्धः पुंसोऽक्ष्णोः सवितुर्यथा॥ ४१ ॥

तद् गच्छतं मत्परमौ नलकूबर सादनम्।
सञ्जातो मयि भावो वाम् ईप्सितः परमोऽभवः॥ ४२ ॥

श्रीशुक उवाच।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः।
बद्ध-उलूखलम् आमन्त्र्य जग्मतुर्दिशम् उत्तराम्॥ ४३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः ॥ 10

ஸ்கந்தம் 10: அத்யாயம் 9 (யசோதை கண்ணனை உரலில் கட்டுகிறாள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யசோதை கண்ணனை உரலில் கட்டுகிறாள்

ஸ்கந்தம் 10: அத்யாயம் 9

श्री शुक उवाच

एकदा गृहा-दासीषु यशोदा नन्द-गेहिनी।
कर्म-अन्तर-नियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥

यानि यानि इह गीतानि तद् बाल-चरितानि च।
दधि-निर्मन्थने काले स्मरन्ती तानि अगायत ॥ २ ॥

क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धम्।
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः।

रज्ज्वा-आकर्ष-श्रम-भुज-चलत् कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबर-विगलत् मालती निर्ममन्थ ॥ ३ ॥

तां स्तन्य-कामः आसाद्य मथ्नन्तीं जननीं हरिः।
गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ ४ ॥

तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं सस्मितम् ईक्षती मुखम्।
अतृप्तम् उत्सृज्य जवेन सा ययौ
उत्सिच्यमाने पयसि तु अधि-श्रिते ॥ ५ ॥

सञ्जात-कोपः स्फुरित-अरुण-अधरं
संदृश्य दद्‌भिः दधि-मन्थ-भाजनम्।
भित्त्वा मृषा-अश्रुः दृषद् अश्मना रहः
जघास हैयङ्गवम् अन्तरं गतः ॥ ६ ॥

उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दधि-अमत्रकम्।
भग्नं विलोक्य स्व-सुतस्य कर्म
तत् जहास तं च अपि न तत्र पश्यती ॥ ७ ॥

उलूखल-अङ्घ्रिः उपरि व्यवस्थितं
मर्काय कामं ददतं शिचि स्थितम्।
हैयङ्गवं चौर्य-विशङ्कित-ईक्षणं
निरीक्ष्य पश्चात् सुतम् आगमच्छ शनैः ॥ ८ ॥

तां आत्त-यष्टिं प्र-समीक्श्य सत्वरः
ततः अवरुह्य अपससार भीतवत्।
गोप्य् अन्वधावत् न यम् आप योगिनां
क्षमं प्रवेष्टुं तपसा ईरितं मनः ॥ ९ ॥

अन्वञ्चमाना जननी बृहत्-चलत्
श्रोणी-भर-आक्रान्त-गतिः सुमध्यमा।
जवेन विस्रंसित-केश-बन्धना
च्युत-प्रसून-अनुगतिः परामृशत् ॥ १० ॥

कृत-अगसं तं प्ररुदन्तम् अक्षिणी
कषन्तम् अञ्जन्-मषिणी स्व-पाणिना।
उद्वीक्षमाणं भय-विह्वल-ईक्षणं
हस्ते गृहीत्वा भिषयन्ती अवागुरत् ॥ ११ ॥

त्यक्त्वा यष्टिं सुतं भीतं विज्ञाय अर्भक-वत्सला।
इयेष किल तं बद्धुं दाम्ना अतद् वीर्य-कोविदा ॥ १२ ॥

न च अन्तः न बहिः यस्य न पूर्वं न अपि च अपरम्।
पूर्व-अपरं बहिः च अन्तः जगतः यः जगत् च यः ॥ १३ ॥

तं मत्वा आत्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम्।
गोपिका उलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

तत् दाम बध्यमानस्य स्व-अर्भकस्य कृत-अगसः।
द्व्यङ्गुलम् उन्म अभूत् तेन सन्दधे अन्यच् च गोपिका ॥ १५ ॥

यदा आसीत् तत् अपि न्यूनं तेन अन्यद् अपि सन्दधे।
तत् अपि द्व्यङ्गुलं न्यूनं यत् यत् आत्त बन्धनम् ॥ १६ ॥

एवं स्व-गेह-दामानि यशोदा सन्दधती अपि।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिता अभवत् ॥ १७ ॥

स्व-मातुः स्विन्न-गात्रायाः विस्रस्त-कबर-स्रजः।
दृष्ट्वा परिश्रमं कृष्णः कृपया आसीत् स्व-बन्धने ॥ १८ ॥

एवं सन्दर्शिता हि अङ्ग हरिणा भृत्य- वश्यता।
स्व-वशेन अपि कृष्णेन यस्य इदं स-ईश्वरं वशे ॥ १९ ॥

न एषं विरिञ्चः न भवः न श्रीः अपि अङ्ग-संश्रया।
प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्ति-दात् ॥ २० ॥

नायं सुख-आपः भगवान् देहिनां गोपिका-सुतः।
ज्ञानिनां च आत्म-भूतानां यथा भक्तिमताम् इह ॥ २१ ॥

कृष्णः तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः।
अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनद-आत्मजौ ॥ २२ ॥

पुरा नारद-शापेन वृक्षतां प्रापितौ मदात्।
नलकूबर-मणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः ॥ 9

ஸ்கந்தம் 10: அத்யாயம் 8 (கண்ணன் யசோதைக்கு உலகத்தை தன் வாயில் காட்டுகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் யசோதைக்கு உலகத்தை தன் வாயில் காட்டுகிறான்

ஸ்கந்தம் 10: அத்யாயம் 8

श्रीशुक उवाच

गर्गः पुरोहितः राजन् यदूनां सुमहातपाः।
व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः॥ 1

तं दृष्ट्वा परम प्रीतः प्रत्युत्थाय कृताञ्जलिः।
आनर्च आधोक्षज-धिया प्रणिपात-पुरस्सरम्॥ 2

सुपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम्।
नन्दयित्वा अब्रवीत् ब्रह्मन् पूर्णस्य करवाम किम्॥ 3

महत् विचलनं नॄणां गृहिणां दीन-चेतसाम्।
निःश्रेयसाय भगवन् कल्पते न अन्यथा क्वचित्॥ 4

ज्योतिषां अयनं साक्षात् यत् तत् ज्ञानम् अतीन्द्रियम्।
प्रणीतं भवता येन पुमान् वेद परावरम्॥ 5

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि।
बालयोः अनयोः नॄणां जन्मना ब्राह्मणः गुरुः॥ 6

श्रीगर्ग उवाच

यदूनाम् अहम् आचार्यः ख्यातः च भुवि सर्वतः।
सुतं मया संस्कृतं ते मन्यते देवकी-सुतम्॥ 7

कंसः पापमति सख्यं तव च आनक-दुन्दुभेः।
देव्याः अष्टमः गर्भः न स्त्री भवितुम् अर्हति॥ 8

इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिका वचः।
अपि हन्त आगता आशङ्का तर्हि तत् नः अनयोः भवेत्॥ 9

श्रीनन्द उवाच

अलक्षितः अस्मिन् रहसि मामकैः अपि गोव्रजे।
कुरु द्विजाति संस्कारं स्वस्तिवाचन-पूर्वकम्॥ 10

श्रीशुक उवाच

एवं सम्प्रार्थितः विप्रः स्वचिकीर्षितम् एव तत्।
चकार नामकरणं गूढः रहसि बालयोः॥ 11

श्रीगर्ग उवाच

अयं हि रोहिणी-पुत्रः रमयन् सुहृदः गुणैः।
आख्यास्यते राम इति बलाधिक्यात् बलं विदुः।
यदूनाम् अपृथग्भावात् सङ्कर्षणम् उशन्ति उत॥ 12

आसन् वर्णाः त्रयः हि अस्य गृह्णतः अनुयुगं तनूः।
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः॥ 13

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते॥ 14

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते।
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः॥ 15

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ॥ 16

पुराणेन व्रज-पते साधवः दस्यु-पीडिताः।
अराजके रक्ष्यमाणाः जिग्युर्दस्यून् समेधिताः॥ 17

यः एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः॥ 18

तस्मात् नन्द-आत्मजः अयम् ते नारायण-समः गुणैः।
श्रिया कीर्त्या अनु-भावेन गोपायस्व समाहितः॥ 19

इति आत्मानं समादिश्य गर्गे च स्वगृहं गते।
नन्दः प्रमुदितः मेने आत्मानं पूर्णम् आशिषाम्॥ 20
कालेन व्रज-ताल्पेन गोकुले राम-केशवौ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः॥ 21

तावङ्घ्रि-युग्मम् अनु-कृष्य सरीसृपन्तौ
घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु।
तन्-नाद-हृष्ट-मनसौ अनुसृत्य लोकं
मुग्ध-प्रभीत-वद-उपेयतुः अन्ति मात्रोः॥ 22

तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ
पङ्काङ्ग-राग-रुचिरौ उपगृह्य दोर्भ्याम्।
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य
मुग्ध-स्मित-अल्प-दशनं ययतुः प्रमोदम्॥ 23

यर्ह्यङ्गना-दर्शनीय-कुमार-लीलौ।
अन्तः-व्रजे तद-अबलाः प्रगृहीत-पुच्छैः।
वत्सैरितः तत उभाव् अनु-कृष्यमाणौ
प्रेक्षन्त्य उझ्झित-गृहाः जहृषुः हसन्त्यः॥ 24

शृङ्ग्य-अग्नि-दंष्ट्र्य-असि-जल-द्विज-कण्टकेभ्यः
क्रीडा-परावतिचलौ स्व-सुतौ निषेधुम्।
गृह्याणि कर्तुम् अपि यत्र न तत्-जनन्यौ
शेकात आपतुर् अलं मनसः अनवस्थाम्॥ 25

कालेन अल्पेन राजर्षे रामः कृष्णः च गोकुले।
अघृष्ट-जानुभिः पद्भिः विचक्रमतुः अञ्जसा॥ 26

ततः तु भगवान् कृष्णः वयस्यैः व्रज-बालकैः।
सह-रामः व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम्॥ 27

कृष्णस्य गोप्यः रुचिरं वीक्ष्य कौमार-चापलम्।
शृण्वन्त्याः किल तत्-मातुः इति ऊचुः समागताः॥ 28

वत्सान् मुञ्चन् क्वचित् असमये क्रोश-सञ्जात-हासः
स्तेयं स्वाद्वत्ति अथ दधि पयः कल्पितैः स्तेय-योगैः।
मर्कान् भोक्ष्यन् विभजति स चेत् न अत्ति भाण्डं भिनत्ति
द्रव्यालाभे स गृह-कुपितः याति उपक्रोश्य तोकान्॥ 29

हस्ताग्राह्ये रचयति विधिं पीठ-कोलूखलाद्यैः
छिद्रं हि अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्वित्।
ध्वान्तागारे धृत-मणि-गणं स्व-अङ्गम् अर्थ-प्रदीपं
काले गोप्यः यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः॥ 30

एवं धार्ष्ट्यान्य् उशति कुरुते मेह-नादीनि वास्तौ
स्तेय-उपायैः विरचित-कृतिः सुप्रतीकः यथा आस्ते।
इत्थं स्त्रीभिः स भय-नयन-श्री-मुख-आलोकिनीभिः
व्याख्यात-अर्थाः प्रहसित-मुखी न हि उपालब्धुम् ऐच्छत्॥ 31

एकदा क्रीडमानाः ते राम-आद्या गोप-दारकाः।
कृष्णः मृदं भक्षितवान् इति मात्रे न्यवेदयन्॥ 32

सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी।
यशोदा भय-संभ्रान्त-प्रेक्षण-अक्षम-भाषता॥ 33

कस्मात् मृदम् अदान्त-आत्मन् भवान् भक्षितवान् रहः।
वदन्ति तावका हि एते कुमाराः ते अग्रजः अपि अयम्॥ 34

श्रीकृष्ण उवाच

न अहं भक्षितवान् अम्ब सर्वे मिथ्या-अभिशंसिनः।
यदि सत्य-गिरः तर्हि समक्षं पश्य मे मुखम्॥ 35

यद्य् एवं तर्हि व्यादेहि इति उक्तः स भगवान् हरिः।
व्यादत्त अव्याहत-ऐश्वर्यः क्रीडाम् अनुज-बालकः॥ 36

सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः।
स-आद्रि-द्वीप-अब्धि-भूगोलं स-वाय्व्-अग्नि-इन्दु-तारकम्॥ 37

ज्योतिश्चक्रं जलं तेजो नभः स्वान् वियदेव च।
वैकारिकाणि इन्द्रियाणि मनः मात्रा गुणाः त्रयः॥ 38

एतत् विचित्रं सह-जीव-काल
स्वभाव-कर्म-आशय-लिङ्ग-भेदम्।
सूनोः तनौ वीक्ष्य विदारित-आस्ये
व्रजं सह आत्मानम् अवाप शङ्काम्॥ 39

किं स्वप्न एतद् उत देव-माया
किं वा मदीयः बत बुद्धि-मोहः।
अथो अमुष्य एव मम अर्भकस्य
यः कश्चन औत्पत्तिक आत्म-योगः॥ 40

अथो यथावत् न वितर्क-गोचरं
चेतो-मनः-कर्म-वचोभिः अञ्जसा।
यद् आश्रयं येन यतः प्रतीयते
सुदुर्विभाव्यं प्रणतास्मि तत्पदम्॥ 41

अहं मम असौ पतिः एष मे सुतः
व्रजेश्वरस्य अखिल-वित्तपा सती।
गोप्यः च गोपाः सह-गोधनाः च मे
यत् मायया इत्थं कुमतिः स मे गतिः॥ 42

इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः।
वैष्णवीं व्यतनोत् मायां पुत्र-स्नेहमयीं विभुः॥ 43

सद्यः नष्ट-स्मृति गोपी सा आरोप्य अङ्कम् आत्मजम्।
प्रवृद्ध-स्नेह-कलिला हृदयाः आसीत् यथा पुरा॥ 44

त्रय्या च उपनिषद्भिः च साङ्ख्य-योगैः च सात्वतैः।
उपगीयमान-माहात्म्यं हरिं सामान्यतः आत्मजम्॥ 45

श्री राज उवाच

नन्दः किम् अकरोत् ब्रह्मन् श्रेयः एवम् महोदयम्।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥

पितरौ न अनु अविन्देताम् कृष्ण उदार अर्भक ईहितम्।
गायन्ति अद्य अपि कवयः यत् लोक शमल आपहम् ॥ ४७ ॥

श्री शुक उवाच

द्रोणः वसूनाम् प्रवरो धरया सह भार्यया।
करिष्यमान आदेशान् ब्रह्मणः तम् उवाच ह ॥ ४८ ॥

जातयोः नौ महा-देवे भुवि विश्व-ईश्वरे हरौ।
भक्तिः स्यात् परमा लोके यया अञ्जः दुर्गतिम् तरेत् ॥ ४९ ॥

अस्तु इति उक्तः सः भगवान् व्रजे द्रोणः महा-यशाः।
जज्ञे नन्दः इति ख्यातः यशोदा सा धरा अभवत् ॥ ५० ॥

ततः भक्तिः भगवति पुत्री-भूते जनार्दने।
दम्पत्योः नितराम् आसीत् गोप गोपीषु भारत ॥ ५१ ॥

कृष्णः ब्रह्मणः आदेशं सत्यम् कर्तुम् व्रजे विभुः।
सह रामः वसंश् चक्रे तेषाम् प्रीतिम् स्व-लीलया ॥ ५२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ 8 ॥

ஸ்கந்தம் 10: அத்யாயம் 7 (த்ரினாவர்தன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

த்ரினாவர்தன்

மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 7

श्रीराजा उवाच

येन येन अवतारेण भगवान् हरिः ईश्वरः।
करोति कर्ण-रम्याणि मनोज्ञानि च नः प्रभो॥१॥

यत् श्रुण्वतः अपैति अरतिः वि-तृष्णा

सत्त्वं च शुद्ध्यति अचिरेण पुंसः।
भक्तिः हरौ तत् पुरुषे च सख्यं
तत् एव हारं वद मन्यसे चेत्॥२॥

अथ अन्यद् अपि कृष्णस्य तोक-आचरितम् अद्‍भुतम्।

मानुषं लोकम् आसाद्य तत् जातिम् अनुरुन्धतः॥३॥

श्रीशुक उवाच

कदाचित् औत्थानिक-कौतुक-आप्लवे
जन्म-ऋक्ष-योगे समवेत-योषिताम्।
वादित्र-गीत-द्विज-मन्त्र-वाचकैः
चकार सूनोः अभिषेचनं सती॥४॥

नन्दस्य पत्नी कृत-मज्जन-आदिकं

विप्रैः कृत-स्वस्त्ययनं सुपूजितैः।
अन्न-आद्य-वासः-स्रक्-अभीष्ट-धेनुभिः
सञ्जात-निद्रा अक्षमशीशयत् शनैः॥५॥

औत्थानिक-उत्सुक्य-मनाः मनस्विनी

समागतान् पूजयती व्रज-औकसः।
न एव अशृणोत् वै रुदितं सुतस्य सा
रुदन् स्तन-अर्थी चरणौ उदक्षिपत्॥६॥

अधः-शयानस्य शिशोः अनः-अल्पक

प्रवाल-मृदु-अङ्घ्रि-हतं व्यवर्तत।
विध्वस्त-नाना-रस-कुप्य-भाजनं
व्यत्यस्त-चक्र-अक्ष-विभिन्न-कूबरम्॥७॥

दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रियः

औत्थानिके कर्मणि याः समागताः।
नन्द-आदयः च अद्‍भुत-दर्शन-आकुलाः
कथं स्वयं वै शकटं विपर्यगात्॥८॥

ऊचुः अव्यवसित-मतीन् गोपान् गोपीः च बालकाः।

रुदता अनेन पादेन क्षिप्तम् एतत् न संशयः॥९॥

न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्युत।

अप्रमेयं बलं तस्य बालकस्य न ते विदुः॥१०॥

रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता।

कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत्॥११॥

पूर्ववत् स्थापितं गोपैः बलिभिः सपरिच्छदम्।

विप्राः हुत्वा अर्चयाञ्चक्रुः दधि-अक्षत-कुश-अम्बुभिः॥१२॥

ये असूया-अनृत-दम्भ-ईर्ष्या हिंसा-मान-विवर्जिताः।

न तेषां सत्य-शीलानाम् आशिषः विफलाः कृताः॥१३॥

इति बालकम् आदाय सामर्ग्य-जुरुपाकृतैः।

जलैः पवित्र-औषधिभिः अभिषिच्य द्विज-उत्तमैः॥१४॥

वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः।

हुत्वा च अग्निं द्विजातिभ्यः प्रादात् अन्नं महा-गुणम्॥१५॥

गावः सर्व-गुण-उपेताः वासः-स्रक्-रुक्म-मालिनीः।

आत्मज-अभ्युदय-अर्थाय प्रादात् ते च अन्वयुञ्जत॥१६॥

विप्राः मन्त्र-विदः युक्ताः तैः याः प्रोक्ताः तथा आशिषः।

ता निष्फला भविष्यन्ति न कदाचित् अपि स्फुटम्॥१७॥

एकदा आरोहम् आरूढं लालयन्ती सुतं सती।

गरिमाणं शिशोः वोढुं न सेहे गिरि-कूटवत्॥१८॥

भूमौ निधाय तं गोपी विस्मिता भार-पीडिता।

महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु॥१९॥

दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः।

चक्रवात-स्वरूपेण जहार-आसीनम् अर्भकम्॥२०॥

गोकुलं सर्वम् आवृण्वन् मुष्णन् चक्षूंषि रेणुभिः।
ईरयन् सुमहाघोर शब्देन प्रदिशः दिशः ॥ 21 ॥

मुहूर्तम् अभवत् गोष्ठं रजसा तमसा आवृतम्।
सुतं यशोदा न अपश्यत् तस्मिन् न्यस्तवती यतः ॥ 22 ॥

न अपश्यत् कश्चन आत्मानं परं च अपि विमोहितः।
तृणावर्त-निसृष्टाभिः शर्कराभिः उपद्रुतः ॥ 23 ॥

इति खर-पवन-चक्र-पांशु-वर्षे
सुत-पदवीम् अबला अविलक्ष्य माता।
अति-करुणम् अनुस्मरन्ती अशोचत्
भुवि पतिता मृतवत्सका यथा गौः ॥ 24 ॥

रुदितम् अनु निशम्य तत्र गोप्यः
भृशम् अनुतप्त-धियः अश्रु-पूर्ण-मुख्यः।
रुरुदुः अनुपलभ्य नन्द-सूनुम्
पवन उपारत-पांशु-वर्ष-वेगे ॥ 25 ॥

तृणावर्तः शान्त-रयः वात्या-रूप-धरः हरन्।
कृष्णं नभः गतः गन्तुं न अशक्नोत् भूवि-भार-भृत् ॥ 26 ॥

तम् अश्मानं मन्यमानः आत्मनः गुरुम् अत्तया।
गले गृहीत उत्स्रष्टुं न अशक्नोत् अद्भुत-अर्भकम् ॥ 27 ॥

गला-ग्रहण-निश्चेष्टः दैत्यः निर्गत-लोचनः।
अव्यक्त-रावः न्यपतत् सह बालः व्यसुः व्रजे ॥ 28 ॥

तम् अन्तरिक्षात् पतितं शिलायाम्
विशीर्ण-सर्व-अवयवम् करालम्।
पुरं यथा रुद्र-शरेण विद्धं
स्त्रियः रुदत्यः ददृशुः समेताः ॥ 29 ॥

प्रादाय मात्रे प्रतिहृत्य विस्मिताः
कृष्णं च तस्य उरसि लम्बमानम्।
तं स्वस्ति-मन्तं पुरुषात् अनीतं
विहायसा मृत्यु-मुखात् प्रमुक्तम्।
गोप्यः च गोपाः किल नन्द-मुख्याः
लब्ध्वा पुनः प्रापुः अतीव मोदम् ॥ 30 ॥

अहो बत अति अद्भुतम् एषः रक्षसा
बालः निवृत्तिं गमितः अभ्यागत् पुनः।
हिंस्रः स्व-पापेन विहिंसितः खलः
साधुः समत्वेन भयात् विमुच्यते ॥ 31 ॥

किं नः तपः चीर्यं अधोक्षज-अर्चनं
पूर्त-इष्ट-दत्तम् उत भूत-सौहृदम्।
यत् सम्परेतः पुनः एव बालकः
दिष्ट्या स्व-बन्धून् प्रणयन् उपस्थितः ॥ 32 ॥

दृष्ट्वा अद्भुतानि बहुशः नन्द-गोपः बृहद्वने।
वसुदेव-वचः भूयः मानयामास विस्मितः ॥ 33 ॥

एकदा अर्भकम् आदाय स्व-अङ्कम् आरोप्य भामिनी।
प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥ 34 ॥

पीत-प्रायस्य जननी स तस्य रुचिर-स्मितम्।
मुखं लालयती राजन् जृम्भतः ददृशे इदम् ॥ 35 ॥

खं रोदसी ज्योतिः-अनीकम् आशाः
सूर्य-इन्दु-वह्नि-श्वसन-अम्बुधीन् च।
द्वीपान् नगान् तद्-दुहितॄः वनानि
भूतानि यानि स्थिर-जङ्गमानि ॥ 36 ॥

सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः।
सम्मील्य मृग-शाव-आक्षी नेत्रे आसीत् सुविस्मिता ॥ 37 ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः॥7

ஸ்கந்தம் 10: அத்யாயம் 6 (பூதனை மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 பூதனை மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 6


श्रीशुक उवाच

नन्दः पथि वचः शौरेः न मृषा इति विचिन्तयन्।
हरिं जगाम शरणम् उत्पात-आगम-शङ्कितः ॥१॥

कंसेन प्रहिताः घोराः पूतना बाल-घातिनी।
शिशून् च चार निघ्नन्ती पुर-ग्राम-व्रज-आदिषु ॥२॥

न यत्र श्रवण-आदीनि रक्षोघ्नानि स्वकर्मसु।
कुर्वन्ति सात्वतां भर्तुः यातुधान्यः च तत्र हि ॥३॥

सा खेचरी एकदा उपेत्य पूतना नन्द-गोकुलम्।
योषित्वा मायया आत्मानम् प्राविशत् कामचारिणी ॥४॥

तां केश-बन्ध-व्यातिषक्त-मल्लिकाम्
बृहत्-नितंब-स्तन-कृच्छ्र-मध्याम्।
सुवाससं कल्पित-कर्ण-भूषणम्
त्विषा उल्लसत्-कुन्तल-मण्डित-आननाम्॥५॥

वल्गु-स्मित-अपाङ्ग-विसर्ग-वीक्षितैः
मनो हरन्तीं वनितां व्रज-औकसाम्।
अमंसतां अम्भोज-कर-रूपिणीं
गोप्यः श्रियं द्रष्टुम् इव आगतां पतिम्॥६॥

बालग्रहः तत्र विचिन्वती शिशून्
यदृच्छया नन्द-गृहे असत्-अन्तकम्।
बालम् प्रतिच्छन्न-निज-उरु-तेजसम्
ददर्श तल्पे अग्निम् इव आहितं भसि॥७॥

विबुध्य तां बालक-मारिका-ग्रहम्
चर-अचर-आत्मा आनिमीलित-ईक्षणः।
अनन्तम् आरोपयत् अङ्कम् अन्तकम्
यथा उरगं सुप्तम् अबुद्धि-रज्जु-धीः॥८॥

तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टिताम्
वीक्ष्य अन्तरा कोश-परिच्छद-आसिवत्।
वर-स्त्रियं तत्-प्रभया च धर्षिते
निरीक्ष्यमाणे जननी हि अतिष्ठताम्॥९॥

तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणम्
घोर-अङ्कम् आदाय शिशोः ददौ अथ।
गाढं कराभ्यां भगवान् प्रपीड्य तत्
प्राणैः समं रोष-समन्वितः अपिबत्॥१०॥

सा मुञ्च मुञ्च आलम् इति प्रभाषिणी

निष्पीड्यमाना अखिल-जीव-मर्मणि।
विवृत्य नेत्रे चरणौ भुजौ मुहुः
प्रस्विन्न-गात्रा क्षिपती रुरोद ह॥११॥

तस्याः स्वनेन अति-गभीर-रंहसा

स-अद्रिः मही द्यौः च चचाल स-ग्रहा।
रसा दिशः च प्रतिनेदिरे जनाः
पेतुः क्षितौ वज्र-निपात-शङ्कया॥१२॥

निशाचरी इत्थं व्यथित-स्तना व्यसुः

व्यादाय केशान् चरणौ भुजौ अपि।
प्रसार्य गोष्ठे निज-रूपम् आस्थिताः
वज्र-आहतः वृत्र इव अपतत् नृप॥१३॥

पतमानः अपि तत्-देहः त्रि-गव्यूति-अन्तर-द्रुमान्।

चूर्णयामास राजेन्द्र महत् आसीत् तत् अद्भुतम्॥१४॥

ईषा-मात्र-उग्र-दंष्ट्र-आस्यं गिरि-कन्दर-नासिकम्।

गण्ड-शैल-स्तनं रौद्रं प्रकीर्ण-अरुण-मूर्धजम्॥१५॥

अन्ध-कूप-गभीर-आक्षं पुलिन-आरोह-भीषणम्।

बद्ध-सेतु-भुज-ऊर्व-अङ्घ्रि शून्य-तोय-ह्रद-उदरम्॥१६॥

सन्तत्रसुः स्म तत् वीक्ष्य गोपाः गोप्यः कलेवरम्।

पूर्वं तु तत्-निःस्वनित-भिन्न-हृत्-कर्ण-मस्तकाः॥१७॥

बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम्।

गोप्यः तूर्णं समभ्येत्य जगृहुः जात-संभ्रमाः॥१८॥

यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः।

रक्षां विदधिरे सम्यक् गो-पुच्छ-भ्रमण-आदिभिः॥१९॥

गो-मूत्रेण स्नापयित्वा पुनः गो-रज-सार्भकम्।

रक्षां चक्रुः च शकृता द्वादश-अङ्गेषु नामभिः॥२०॥

गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक्।

न्यस्य आत्मनि अथ बालस्य बीज-न्यासम् अकुर्वत॥२१॥

अव्यात अजः अङ्घ्रि मणिमान् तव जानु अथ ऊरू

यज्ञः अच्युतः कटितटं जठरं हयास्यः।
हृत् केशवः त्वदुरः ईशः इनः तु कण्ठं
विष्णुः भुजं मुखम् उरुक्रम ईश्वरः कम्॥२२॥

चक्री अग्रतः सह-गदः हरिः अस्तु पश्चात्।

त्वत्-पार्श्वयोः धनुः-असी मधुहाः जनः च।
कोणेषु शङ्खः उरुगायः उपरि-उपेन्द्रः
तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात्॥२३॥

इन्द्रियाणि हृषीकेशः प्राणान् नारायणः अवतु।

श्वेत-द्वीप-पतिः चित्तं मनः योगेश्वरः अवतु॥२४॥

पृश्निगर्भः तु ते बुद्धिम् आत्मानं भगवान् परः।

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः॥२५॥

व्रजन्तम् अव्यात् वैकुण्ठः आसीनं त्वां श्रियः पतिः।

भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः॥२६॥

डाकिन्यः यातुधान्यः च कूष्माण्डाः ये अर्भक-ग्रहाः।

भूत-प्रेत-पिशाचाः च यक्ष-रक्षः-विनायकाः॥२७॥

कोटरा रेवती ज्येष्ठा पूतना मातृका-आदयः।

उन्मादाः ये हि अपस्माराः देह-प्राण-इन्द्रिय-द्रुहः॥२८॥

स्वप्न-दृष्टाः महा-उत्पाताः वृद्ध-बाल-ग्रहाः च ये।

सर्वे नश्यन्तु ते विष्णोः नाम-ग्रहण-भीरवः॥२९॥

श्रीशुक उवाच।

इति प्रणय-बद्धाभिः गोपीभिः कृत-रक्षणम्।
पाययित्वा स्तनं माता संन्यवेशयत् आत्मजम्॥३०॥

तावत् नन्द-आदयः गोपाः मथुरायाः व्रजं गताः।

विलोक्य पूतना-देहं बभूवुः अति-विस्मिताः॥३१॥

नूनं बत ऋषिः सञ्जातः योगेशः वा समास सः।

सः एव दृष्टः हि उत्पातः यत् आह आनकदुन्दुभिः॥३२॥

कलेवरं परशुभिः छित्त्वा तत् ते व्रज-औकसः।

दूरे क्षिप्त्वा अवयवशः न्यदहन् काष्ठ-दिष्टितम्॥३३॥

दह्यमानस्य देहस्य धूमः च अगुरु-सौरभः।

उत्थितः कृष्ण-निर्भुक्त- स-पदि आहत-पाप्मनः॥३४॥

पूतना लोक-बाल-घ्नी राक्षसी रुधिर-आशना।

जिघांसया अपि हरये स्तनं दत्त्वा आप सद्गतिम्॥३५॥

किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने।

यच्छन् प्रियतमं किं नु रक्ताः तन्मातरः यथा॥३६॥

पद्भ्यां भक्त-हृदिस्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः।

अङ्गं यस्याः समाक्रम्य भगवान् अपिबत् स्तनम्॥३७॥

यातुधान्यः अपि सा स्वर्गम् अवाप जननी-गतिम्।

कृष्ण-भुक्त-स्तन-क्षीराः किमु गावः नु मातरः॥३८॥

पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतानि अलम्।

भगवान् देवकी-पुत्रः कैवल्य-अद्य अखिल-प्रदः॥३९॥

तासाम् अविरतं कृष्णे कुर्वतीनाम् सुतेक्षणम्।

न पुनः कल्पते राजन् संसारः अज्ञान-सम्भवः॥४०॥


कट-धूमस्य सौरभ्यम् अवघ्राय व्रज-औकसः।

किम् इदम् कुतः एव इति वदन्तः व्रजम् आययुः॥४१॥

ते तत्र वर्णितं गोपैः पूतना-आगमन-आदिकम्।

श्रुत्वा तत् निधनं स्वस्ति शिशोः च आसन् सुविस्मिताः॥४२॥

नन्दः स्वपुत्रम् आदाय प्रेत्य-आगतम् उदार-धीः।

मूर्ध्नि उपाघ्राय परमां मुदं लेभे कुरु-उद्वह॥४३॥

यः एतत् पूतना-मोक्षं कृष्णस्य अर्भकम् अद्‍भुतम्।

श्रृणुयात् श्रद्धया मृत्यु गोविन्दे लभते रतिम्॥४४॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षष्ठोऽध्यायः ॥ 6


ஸ்கந்தம் 10: அத்யாயம் 5 (நந்தகோபரும் வசுதேவரும் சந்தித்தல்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நந்தகோபரும் வசுதேவரும் சந்தித்தல்

ஸ்கந்தம் 10: அத்யாயம் 5


श्रीशुक उवाच
नन्दः तु आत्मज उत्पन्ने जात-आह्लादः महामनाः।
आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिः अलंकृतः ॥१॥

वाचयित्वा स्वस्त्ययनं जात-कर्म आत्मजस्य वै।
कारयामास विधिवत् पितृ-देव-अर्चनं तथा ॥२॥

धेनूनां नियुते प्रादाद् विप्रेभ्यः समलंकृते।
तिल-अद्रीन् सप्त रत्न-ओघ-शातकौंभ-अंबर-आवृतान् ॥३॥

कालेन स्नान-शौचाभ्यां संस्कारैः तपसा इज्यया।
शुध्यन्ति दानैः संतुष्ट्या द्रव्याणि आत्म-आत्म-विद्यया ॥४॥

सौमंगल्य-गिरः विप्राः सूत-मागध-वन्दिनः।
गायकाः च जगुः नेदुः भेर्यः दुन्दुभयः मुहुः ॥५॥

व्रजः सम्मृष्ट-संसिक्त द्वार-आजिर-गृह-अंतरः।
चित्र-ध्वज-पताका-अस्रक् चैल-पल्लव-तोरणैः ॥६॥

गावः वृषाः वत्सतराः हरिद्र-आतैल-रूषिताः।
विचित्र-धातु-बर्ह-स्रक् वस्त्र-काञ्चन-मालिनः ॥७॥

महार्ह-वस्त्राभरण-कञ्चुक-उष्णीष-भूषिताः।
गोपाः समाययुः राजन् नान-उपायन-पाणयः ॥८॥

गोप्यः च आकर्ण्य मुदिताः यशोदायाः सुत-उद्भवम्।
आत्मानं भूषयां चक्रुः वस्त्र-आकल्प-अञ्जन-आदिभिः ॥९॥

नव-कुंकुम-किञ्जल्क मुख-पंकज-भूतयः।
बलिभिः त्वरितं जग्मुः पृथु-श्रोण्यः चलत्-कुचाः ॥१०॥

गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यः
चित्र-अम्बराः पथि शिखा-आच्युत-माल्य-वर्षाः।
नन्दालयं स-वलयाः व्रजतीः विरेजुः
व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥११॥

ता आशिषः प्रयुञ्जानाः चिरं पाहि इति बालके।
हरिद्रा-चूर्ण-तैल-अद्भिः सिञ्चन्त्यः जनम् उज्जगुः ॥१२॥

अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे।
कृष्णे विश्व-ईश्वरे अनन्ते नन्दस्य व्रजम् आगते ॥१३॥

गोपाः परस्परं हृष्टाः दधि-क्षीर-घृत-अम्बुभिः।
आसिञ्चन्तः विलिम्पन्तः नवनीतैः च चिक्षिपुः ॥१४॥

नन्दः महामनाः तेभ्यः वासः अलंकार-गोधनम्।
सूत-मागध-वन्दिभ्यः ये अन्ये विद्या-उपजीविनः ॥१५॥

तैः तैः कामैः अदीनात्मा यथा उचितं अपूजयत्।
विष्णोः आराधन-अर्थाय स्वपुत्रस्य उदयाय च ॥१६॥

रोहिणी च महाभागा नन्दगोप-अभिनन्दिता।
व्यचरत् दिव्य-वासः-स्रक्-कण्ठ-आभरण-भूषिता ॥१७॥

ततः आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान्।
हरेः निवास-आत्म-गुणैः रमा-क्रीडम् अभूत् नृप ॥१८॥

गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः।
नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥१९॥

वसुदेवः उपश्रुत्य भ्रातरं नन्दम् आगतम्।
ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् ॥२०॥

तं दृष्ट्वा सहसा उत्थाय देहः प्राणम् इव आगतम्।
प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः ॥२१॥

पूजितः सुखम् आसीनः पृष्ट्वा अनामयम् आदृतः।
प्रसक्त-धीः स्व-आत्म-जयोः इदम् आह विशाम्पते ॥२२॥

दिष्ट्या भ्रातः प्रवयसः इदानीम् अप्रजस्य ते।
प्रजा-आशाया निवृत्तस्य प्रजा यत् समपद्यत ॥२३॥

दिष्ट्या संसार-चक्रे अस्मिन् वर्तमानः पुनः भवः।
उपलब्धः भवान् अद्य दुर्लभं प्रिय-दर्शनम् ॥२४॥

न एकत्र प्रिय-संवासः सुहृदाम् चित्र-कर्मणाम्।
ओघेन व्यूह्यमानानाम् प्लवानाम् स्रोतसः यथा ॥२५॥

कच्चित् पशव्यं निरुजं भूरि अम्बु तृण-वीरुधम्।
बृहद् वनं तत् अधुना यत्र आसे त्वं सुहृद्-वृतः ॥२६॥

भ्रातः मम सुतः कच्चित् मात्रा सह भवत्-व्रजे।
तातं भवन्तं मन्वानः भवद्भ्याम् उपलालितः ॥२७॥

पुंसः त्रि-वर्गः विहितः सुहृदः हि अनुभावितः।
न तेषु क्लिश्यमानेषु त्रि-वर्गः अर्थाय कल्पते ॥२८॥

श्री-नन्द उवाच

अहो ते देवकी-पुत्राः कंसेन बहवः हताः।
एका अवशिष्ट-अवरजा कन्या सा अपि दिवं गता ॥२९॥

नूनं हि अदृष्ट-निष्ठः अयम् अदृष्ट-परमः जनः।
अदृष्टम् आत्मनः तत्त्वं यः वेद न सः मुह्यति ॥३०॥

श्री-वसुदेव उवाच

करः वै वार्षिकः दत्तः राज्ञे दृष्टाः वयं च वः।
न इह स्थेयं बहु-तिथं सन्ति उत्पाताः च गोकुले ॥३१॥

श्री-शुक उवाच

इति नन्द-आदयः गोपाः प्रोक्ताः ते शौरिणा ययुः।
अनुभिः अनडु-युक्तैः तम् अनुज्ञाप्य गोकुलम् ॥३२॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसंगमो नाम पञ्चमोऽध्यायः॥ 5


ஸ்கந்தம் 10: அத்யாயம் 4 (கம்சனின் அட்டூழியம்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கம்சனின் அட்டூழியம்

ஸ்கந்தம் 10: அத்யாயம் 4


श्रीशुक उवाच

बहिः अन्तःपुर-द्वारः सर्वाः पूर्ववत् आवृताः।
ततः बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥१॥

ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत्।
आचख्युः भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥२॥

स तल्पात् तूर्णम् उत्थाय कालः अयम् इति विह्वलः।
सूती-गृहम् अगात् तूर्णम् प्रस्खलन् मुक्त-मूर्धजः ॥३॥

तम् आह भ्रातरं देवी कृपणा करुणं सती।
स्नुषे अयम् तव कल्याण स्त्रियम् मा हन्तुम् अर्हसि ॥४॥

बहवः हिंसिता भ्रातः शिशवः पावक-उपमाः।
त्वया दैव-निसृष्टेन पुत्रिका एका प्रदीयताम् ॥५॥

ननु अहं ते हि अवरजा दीना हत-सुता प्रभो।
दातुम् अर्हसि मन्दायाः अङ्गे इमां चरमां प्रजाम् ॥६॥

श्रीशुक उवाच

उपगुह्य आत्मजाम् एवं रुदत्या दीना अदीनवत्।
याचितः ताम् विनिर्भर्त्स्य हस्तात् आचिच्छिदे खलः ॥७॥

तां गृहीत्वा चरणयोः जात-मात्रां स्वसुः सुताम्।
अपोथयत् शिला-पृष्ठे स्वार्थ-उन्मूलित-सौहृदः ॥८॥

सा तत्-हस्तात् समुत्पत्य सद्यः देवी अम्बरं गता।
अदृश्यता अनुजा विष्णोः सायुध-अष्ट-महा-भुजा ॥९॥

दिव्य-स्रक्-अम्बर-आलेप रत्न-आभरण-भूषिता।
धनुः-शूल-इषु-चर्म-आसि शङ्ख-चक्र-गदा-धरा ॥१०॥

सिद्ध-चारण-गन्धर्वैः अप्सरः-किन्नर-उरगैः।

उपाहृत-उरु-बलिभिः स्तूयमाना इदम् अब्रवीत् ॥११॥

किं मया हतया मन्द जातः खलु तव अन्तकृत्।
यत्र क्व वा पूर्व-शत्रुः मा हिंसीः कृपणान् वृथा ॥१२॥

इति प्रभाष्य तं देवी माया भगवती भुवि।
बहु-नाम-निकेषु बहु-नामा बभूव ह ॥१३॥

तया अभिहितम् आकर्ण्य कंसः परम-विस्मितः।
देवकीं वसुदेवं च विमुच्य प्रश्रितः अब्रवीत् ॥१४॥

अहो भगिनि अहो भाम मया वां बत पाप्मना।
पुरुषाद इव अपत्यं बहवः हिंसिताः सुताः ॥१५॥

सः तु अहम् त्यक्त-कारुण्यः त्यक्त-ज्ञाति-सुहृत् खलः।
कान् लोकान् वै गमिष्यामि ब्रह्म-हा इव मृतः श्वसन् ॥१६॥

दैवम् अपि अनृतं वक्ति न मर्त्याः एव केवलम्।
यत् विश्रम्भात् अहं पापः स्वसुः निहतवान् शिशून् ॥१७॥

मा शोचतम् महा-भागौ आत्मजान् स्व-कृतं-भुजः।
जन्तवः न सदैव एकत्र दैव-अधीनाः तदा आसते ॥१८॥

भुवि भौमानि भूतानि यथा यान्ति अपयान्ति च।
न अयम् आत्मा तथा एतेषु विपर्येति यथा एव भूः ॥१९॥

यथा एव एवं-विदः भेदः यत् आत्म-विपर्ययः।
देह-योग-वियोगौ च संसृतिः न निवर्तते ॥२०॥

तस्मात् भद्रे स्व-तनयान् मया व्यापादितान् अपि।

मा अनुशोच यतः सर्वः स्व-कृतं विन्दते अवशः ॥२१॥

यावत् हतः अस्मि हन्ता अस्मि इति आत्मानं मन्यते अस्वदृक्।
तावत् तत्-अभिमानी अज्ञः बाध्य-बाधकताम् इयात् ॥२२॥

क्षमध्वं मम दौरात्म्यं साधवः दीन-वत्सलाः।
इति उक्त्वा अश्रु-मुखः पादौ श्यालः स्वस्रोः अथ अग्रहीत् ॥२३॥

मोचयामास निगडात् विश्रब्धः कन्यका-गिरा।
देवकीं वसुदेवं च दर्शयन् आत्म-सौहृदम् ॥२४॥

भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी।
व्यसृजत् वसुदेवः च प्रहस्य तम् उवाच ह ॥२५॥

एवम् एतत् महा-भाग यथा वदसि देहिनाम्।
अज्ञान-प्रभवः अंधीः स्व-पर इति भिदा यतः ॥२६॥

शोक-हर्ष-भय-द्वेष लोभ-मोह-मद-आन्विताः।
मिथः घ्नन्तः न पश्यन्ति भावैः भावं पृथक्-दृशः ॥२७॥

श्री-शुक उवाच।
कंसः एवं प्रसन्नाभ्याम् विशुद्धं प्रतिभाषितः।
देवकी वसुदेवाभ्याम् अनुज्ञातः अविशत् गृहम् ॥२८॥

तस्यां रात्र्यां व्यतीतायां कंसः आहूय मंत्रिणः।
तेभ्यः आचष्ट तत् सर्वं यत् उक्तं योग-निद्रया ॥२९॥

आकर्ण्य भर्तुः गदितं तम् ऊचुः देव-शत्रवः।
देवान् प्रति कृत-अमर्षाः दैतेयाः न अति-कोविदाः ॥३०॥

एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रज-आदिषु।
अनिर्दशान् निर्दशान् च हनिष्यामः अद्य वै शिशून् ॥३१॥

किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः।
नित्यम् उद्विग्न-मनसः ज्याघोषैः धनुषः तव ॥३२॥

अस्यतः ते शर-व्रातैः हन्यमानाः समन्ततः।
जिजीविषवः उत्सृज्य पलायन-पराः ययुः ॥३३॥

केचित् प्राञ्जलयः दीनाः न्यस्त-शस्त्राः दिवौकसः।
मुक्त-कच्छ-शिखाः केचित् भीताः स्म इति वादिनः ॥३४॥

न त्वं विस्मृत-शस्त्र-अस्त्रान् विरथान् भय-संवृतान्।
हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥३५॥

किं क्षेम-शूरैः विबुधैः अ-संयुग-विकत्थनैः।
रहो-जुषा किं हरिणा शंभुना वा वन-उकसा।
किं इन्द्रेण अल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥३६॥

तथापि देवाः सापत्‍न्यान् न उपेक्ष्याः इति मन्महे।
ततः तत्-मूल-खनने नियुञक्ष्व अस्मान् अनुव्रतान् ॥३७॥

यथा अमयः अङ्गे समुपेक्षितः नृभिः
न शक्यते रूढ-पदः चिकित्सितुम्।
यथा इन्द्रिय-ग्रामः उपेक्षितः तथा
रिपुः महान् बद्ध-बलः न चाल्यते ॥३८॥

मूलं हि विष्णुः देवानां यत्र धर्मः सनातनः।
तस्य च ब्रह्म-गो-विप्राः तपः यज्ञाः स-दक्षिणाः ॥३९॥

तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः।
तपस्विनः यज्ञशीलान् गाः च हन्मः हविर्दुघाः ॥४०॥

विप्राः गावः च वेदाः च तपः सत्यं दमः शमः।
श्रद्धा दया तितिक्षा च क्रतवः च हरेः तनूः ॥४१॥

सः हि सर्व-सुर-अध्यक्षः हि असुर-द्विट् गुहा-आशयः।
तत्-मूलाः देवताः सर्वाः स-ईश्वराः स-चतुर्मुखाः।
अयं वै तत्-वध-उपायः यत् ऋषीणां विहिंसनम् ॥४२॥

श्रीशुक उवाच।
एवं दुर्मंत्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः।
ब्रह्म-हिंसां हितं मेने काल-पाश-आवृतः असुरः ॥४३॥

संदिश्य साधु-लोकस्य कदने कदन-प्रियान्।
काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥४४॥

ते वै रजः-प्रकृतयः तमसा मूढ-चेतसः।
सतां विद्वेषम् आचेरुः आरात् आगत-मृत्यवः ॥४५॥

आयुः श्रियं यशः धर्मं लोकान् आशिषः एव च।
हन्ति श्रेयांसि सर्वाणि पुंसः महत्-अतिक्रमः ॥४६॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्थोऽध्यायः॥ 4

ஸ்கந்தம் 10: அத்யாயம் 3 (கண்ணன் பிறந்தான்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் பிறந்தான்

ஸ்கந்தம் 10: அத்யாயம் 3


श्री-शुकः उवाच

अथ सर्व-गुण-उपेतः कालः परम-शोभनः।
यर्हि एव अजन-जन्म-र्क्षं शान्त-र्क्ष-ग्रह-तारकम् ॥१॥

दिशः प्रसेदुः गगनं निर्मल-उडुगण-उदयम्।
मही मङ्गल-भूयिष्ठ पुर-ग्राम-व्रज-अकरा ॥२॥

नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः।
द्विज-आलि-कुल-सन्नाद-स्तबका वन-राजयः ॥३॥

ववौ वायुः सुख-स्पर्शः पुण्य-गन्ध-वहः शुचिः।
अग्नयः च द्विजातीनां शान्ताः तत्र समिन्धत ॥४॥

मनांसि आसन् प्रसन्नानि साधूनां असुर-द्रुहाम्।
जायमाने अजने तस्मिन् नेदुः दुन्दुभयः दिवि ॥५॥

जगुः किन्नर-गन्धर्वाः तुष्टुवुः सिद्ध-चारणाः।
विद्याधर्यः च ननृतुः अप्सरोभिः समं तदा ॥६॥

मुमुचुः मुनयः देवाः सुमनांसि मुदान्विताः।
मन्दं मन्दं जलधरा जगर्जुः अनु-सागरम् ॥७॥

निशीथे तमः उद्‍भूते जायमाने जनार्दने।
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-आशयः।
आविरासीद् यथा प्राच्यां दिशि इन्दुः इव पुष्कलः ॥८॥

तम् अद्‍भुतं बालकम् अम्बुज-ईक्षणम्।
चतुर्भुजं शङ्ख-गदा-ऋयुद-आयुधम्।
श्रीवत्स-लक्ष्मं गल-शोभि कौस्तुभम्।
पीताम्बरं सान्द्र-पयोद-सौभगम् ॥९॥

महार्ह-वैदूर्य-किरीट-कुण्डल।
त्विषा परिष्वक्त-सहस्र-कुन्तलम्।
उद्दाम-काञ्चि-अङ्गद-कङ्कण-आदिभिः।
विरोचमानं वसुदेवः ऐक्षत ॥१०॥

सः विस्मय-उत्फुल्ल-विलोचनः हरिम्
सुतं विलोक्य अनकदुन्दुभिः तदा।
कृष्ण-अवतार-उत्सव-सम्भ्रमः अस्पृशन्।
मुदा द्विजेभ्यः अयुतम् आप्लुतः गवाम् ॥११॥

अथ एनम् अस्तौद् अवधार्य पूरुषम्
परं नत-अङ्गः कृत-धीः कृत-अञ्जलिः।
स्व-रोचिषा भारत सूतिकागृहं।
विरोचयन्तं गत-भीः प्रभाव-वित् ॥१२॥

श्री-वसुदेवः उवाच

विदितः असि भवान् साक्षात् पुरुषः प्रकृतेः परः।
केवल-अनुभव-आनन्द-स्वरूपः सर्व-बुद्धि-दृक् ॥१३॥

सः एव स्व-प्रकृत्या इदं सृष्ट्वा अग्रे त्रि-गुण-आत्मकम्।
तदनु त्वं हि अप्रविष्टः प्रविष्टः इव भाव्यसे ॥१४॥

यथा इमे अविकृताः भावाः तथा ते विकृतैः सह।
नाना-वीर्याः पृथक्-भूताः विराजं जनयन्ति हि ॥१५॥

सन्निपत्य समुत्पाद्य दृश्यन्ते अनुगताः इव।
प्राक् एव विद्यमानत्वात् न तेषाम् इह संभवः ॥१६॥

एवं भवान् बुद्धि-अनुमेय-लक्षणैः
ग्राह्यैः गुणैः सन् अपि तत्-गुण-अग्रहः।
अनावृत-त्वात् बहिः अन्तरं न ते।
सर्वस्य सर्व-आत्मन् आत्म-वस्तुनः ॥१७॥

यः आत्मनः दृश्य-गुणेषु सन् इति
व्यवस्यते स्व-व्यतिरेकतः अबुधः।
विना अनुवादं न च तत्-मनीषितं।
सम्यक् यतः त्यक्तम् उपाददत् पुमान् ॥१८॥

त्वत्तः अस्य जन्म-स्थिति-संयमान् विभो
वदन्ति अनिहात् अगुणात् विक्रियात्।
त्वयि ईश्वरे ब्रह्मणि नः विरुध्यते।
त्वद्-आश्रयत्वात् उपचर्यते गुणैः ॥१९॥

सः त्वं त्रि-लोक-स्थितये स्व-मायया
बिभर्षि शुक्लं खलु वर्णम् आत्मनः।
सर्गाय रक्तं रजसा उपबृंहितं।
कृष्णं च वर्णं तमसा जन-अत्यये ॥२०॥

त्वम् अस्य लोकस्य विभो रिरक्षिषुः
गृहे अवतीर्णः असि मम अखिल-ईश्वर।
राजन्य-संज्ञ-असुर-कोटि-यूथपैः
निर्व्यूह्यमानाः निहनिष्यसे चमूः ॥२१॥

अयं तु असभ्यः तव जन्म नः गृहे
श्रुत्वा अग्रजान् ते न्यवधीत् सुर-ईश्वर।
सः ते अवतारं पुरुषैः समर्पितं
श्रुत्वा अधुना एव अभिसरति उदायुधः ॥२२॥

श्री-शुकः उवाच

अथ एनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम्।
देवकी तम् उपाधावत् कंसात् भीता सुचि-स्मिता ॥२३॥

श्री-देवकी उवाच

रूपं यत् तत् प्राहुः अव्यक्तम् आद्यम्
ब्रह्म-ज्योतिः निर्गुणं निर्विकारम्।
सत्ता मात्रं निर्विशेषं निरीहम्
सः त्वं साक्षात् विष्णुः अध्यात्म-दीपः ॥२४॥

नष्टे लोके द्वि-परार्ध-अवसाने
महा-भूतेषु आदि-भूतं गतेषु।
व्यक्ते अव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यते शेष-संज्ञः ॥२५॥

यः अयं कालः तस्य ते अव्यक्त-बन्धो
चेष्टाम् आहुः चेष्टते येन विश्वम्।
निमेष-आदिः वत्सर-अन्तः महीयान्
तं त्वं ईशानं क्षेम-धाम प्रपद्ये ॥२६॥

मर्त्यः मृत्युः-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं न अध्यगच्छत्।
त्वत्-पाद-अब्जं प्राप्य यदृच्छया अद्य
स्वस्थः शेते मृत्युः अस्मात् अपैति ॥२७॥

सः त्वं घोरात् उग्रसेन-आत्मजान् नः
त्राहि त्रस्तान् भृत्य-वित्रास-हासि।
रूपं च इदं पौरुषं ध्यान-धिष्ण्यं
मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ॥२८॥

जन्म ते मयि असौ पापः मा विद्यात् मधु-सूदन
समुद्विजे भवत्-हेतोः कंसात् अहम् अधीर-धीः ॥२९॥

उपसंहर विश्व-आत्मन् अदः रूपम् अलौकिकम्
शङ्ख-चक्र-गदा-पद्म श्रिया जुष्टं चतुर्भुजम् ॥३०॥

विश्वं यत् एतत् स्वतनौ निशान्ते
यथा अवकाशं पुरुषः परः भवान्।
बिभर्ति सः अयम् मम गर्भगः अभूत्
नृलोकस्य विडंबनं हि तत् ॥३१॥

श्रीभगवान् उवाच

त्वम् एव पूर्व-सर्गे अभूः पृश्निः
स्वायंभुवे सति।
तदा अयं सुतपा नाम
प्रजापतिः अकल्मषः ॥३२॥

युवां वै ब्रह्मणा आदिष्टौ
प्रजा-सर्गे यदा ततः।
सन्नियम्य इन्द्रिय-ग्रामं
तेपाथे परमं तपः ॥३३॥

वर्ष-वात-तप-हिम-घर्म-
काल-गुणान् अनु।
सहमानौ श्वास-रोध-
विनिर्धूत-मनोमलौ ॥३४॥

शीर्ण-पर्ण-अनिल-आहारौ
उपशान्तेन चेतसा।
मत्तः कामान् अभीप्सन्तौ
मद्-आराधनं ईहतुः ॥३५॥

एवं वां तप्यतोः तीव्रं
तपः परम-दुष्करम्।
दिव्य-वर्ष-सहस्राणि
द्वादशेयुः मदात्मनोः ॥३६॥

तदा वां परितुष्टः अहं
अमुना वपुषा अनघे।
तपसा श्रद्धया नित्यं
भक्त्या च हृदि भावितः ॥३७॥

प्रादुरासं वर-दाराट्
युवयोः काम-दित्सया।
व्रियतां वर इति उक्ते
मादृशः वां वृतः सुतः ॥३८॥

अजुष्ट-ग्राम्य-विषयौ
अनपत्यौ च दम्पती।
न वव्राथे अपवर्गं मे
मोहितौ मम मायया ॥३९॥

गते मयि युवां लब्ध्वा
वरं मत्-सदृशं सुतम्।
ग्राम्यान् भोगान् अभुञ्जाथां
युवां प्राप्त-मनोरथौ ॥४०॥


अदृष्ट्वा अन्यतमं लोके शील-औदार्य-गुणैः समम्।

अहं सुतः वाम अभवम् पृश्नि-गर्भः इति श्रुतः ॥४१॥


तयोः वां पुनः एव अहम् अदित्याम् आस कश्यपात्।

उपेन्द्र इति विख्यातः वामनत्वात् च वामनः ॥४२॥


तृतीये अस्मिन् भवः अहम् वै तेन एव वपुषा अथ वाम्।

जातः भूयः तयोः एव सत्यं मे व्याहृतं सति ॥४३॥


एतत् वां दर्शितं रूपं प्राक्-जन्म स्मरणाय मे।

न अन्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥४४॥


युवां मां पुत्र-भावेन ब्रह्म-भावेन च असकृत्।

चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥४५॥


श्री शुक उवाच


इति उक्त्वा आसीत् हरिः तूष्णीं भगवान् आत्म-मायया।

पित्रोः संपश्यतोः सद्यः बभूव प्राकृतः शिशुः ॥४६॥


ततः च शौरिः भगवत्-प्रचोदितः।

सुतं समादाय स सूतिकागृहात्।

यदा बहिः गन्तुम् इयेष तर्हि अजा।

या योगमाया अजनि नन्द-जायया ॥४७॥


तया हृत-प्रत्यय सर्व-वृत्तिषु।

द्वाःस्थेषु पौरेषु अपि शायितेषु अथ।

द्वाराः तु सर्वाः पिहिताः दुरत्ययाः।

बृहत्-कपाट-अयस-कील-शृंखलैः ॥४८॥


ताः कृष्ण-वाहे वसुदेव आगते।

स्वयं व्यवर्यन्त यथा तमः रवेः।

ववर्ष पर्जन्यः उपांशु-गर्जितः।

शेषः अन्वगात् वारि निवारयन् फणैः ॥४९॥


मघोनि वर्षति असकृत् यम-अनुजा।

गंभीर-तोय-ओघ-जव-उर्मि-फेनिला।

भयानक-आवर्त-शत-आकुला नदी।

मार्गं ददौ सिन्धुः इव श्रियः पतेः ॥५०॥


नन्द-व्रजं शौरिः उपेत्य तत्र तान्।
गोपान् प्रसुप्तान् उपलभ्य निद्रया।
सुतं यशोदा-शयने निधाय तत्।
सुताम् उपादाय पुनः गृहान् अगात् ॥५१॥

देवक्याः शयने न्यस्य वसुदेवः अथ दारिकाम्।
प्रतिमुच्य पदोः लोहं आस्ते पूर्ववत् आवृतः ॥५२॥

यशोदा नन्द-पत्‍नी च जातं परम अबुध्यत।
न तत् लिङ्गं परिश्रान्ता निद्रया अपगत-स्मृतिः ॥५३॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोध्याऽयः ॥ 3

ஸ்கந்தம் 10: அத்யாயம் 2 (தேவர்களின் கிருஷ்ண துதி) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 தேவர்களின்

கிருஷ்ண துதி

ஸ்கந்தம் 10: அத்யாயம் 2


श्री शुकः उवाच

प्रलम्ब बक चाणूर तृणावर्त महाशनैः।
मुष्टिक अरिष्ट द्विविद पूतना केशी धेनुकैः॥ १

अन्यैः च असुर भूपालैः बाण भौम आदिभिः युतः।
यदूनां कदनं चक्रे बली मागध संश्रयः॥ २

ते पीडिताः निविविशुः कुरु पाञ्चाल केकयान्।
शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि॥ ३

एके तम् अनुरुन्धानाः ज्ञातयः पर्युपासते।
हतेषु षट्सु बालेषु देवक्या औग्रसेनिना॥ ४

सप्तमः वैष्णवं धाम यम् अनन्तं प्रचक्षते।
गर्भः बभूव देवक्या हर्ष शोक विवर्धनः॥ ५

भगवान् अपि विश्व आत्मा विदित्वा कंसजं भयम्।
यदूनां निज नाथानां योग मायां समादिशत्॥ ६

गच्छ देवि व्रजं भद्रे गोप गोभिः अलङ्कृतम्।
रोहिणी वसुदेवस्य भार्या आस्ते नन्द गोकुले।
अन्याः च कंस संविग्नाः विवरेषु वसन्ति हि॥ ७

देवक्या जठरे गर्भं शेष आख्यं धाम मामकम्।
तत् संनिकृष्य रोहिण्या उदरे संनिवेशय॥ ८

अथ अहम् अंश भागेन देवक्याः पुत्रतां शुभे।
प्राप्स्यामि त्वं यशोदायां नन्द पत्नीं भविष्यसि॥ ९

अर्चिष्यन्ति मनुष्यास् त्वां सर्व काम वर ईश्वरीम्।
धूप उपहार बलिभिः सर्व काम वर प्रदाम्॥ १०

नामधेयानि कुर्वन्ति स्थानानि च नराः भुवि।
दुर्गा इति भद्र काली इति विजया वैष्णवी इति च॥ ११

कुमुदा चण्डिका कृष्णा माधवी कन्यका इति च।
माया नारायणी ईशानी शारदा इति अम्बिका इति च॥ १२

गर्भ सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि।
राम इति लोक रमणात् बलं बलवद् उच्छ्रयात्॥ १३

सन्दिष्टा एवम् भगवता तथ इति ऊम् इति तत् वचः।
प्रतिगृह्य परिक्रम्य गां गता तत् तथा अकरोत्॥ १४

गर्भे प्रणीते देवक्या रोहिणीं योग निद्रया।
अहो विस्रंसितः गर्भः इति पौराः विचुक्रुशुः॥ १५

भगवान् अपि विश्व आत्मा भक्तानाम् अभय अङ्करः।
आविवेश अंश भागेन मन आनक दुन्दुभेः॥ १६

स बिभ्रत् पौरुषं धाम भ्राजमानः यथा रविः।
दुरासदः अति दुर्धर्षः भूतानां सम्बभूव ह॥ १७

ततः जगत् मङ्गलम् अच्युत अंशं
समाहितं शूर सुतेन देवी।
दधार सर्व आत्मकम् आत्म भूतं
काष्ठा यथा आनन्दकरं मनस्तः॥ १८

सा देवकी सर्व जगत् निवास
निवास भूता नितरां न रेजे।
भोजेन्द्र गेहे अग्नि शिखा इव रुद्धा
सरस्वती ज्ञान खले यथा सती॥ १९

तां वीक्ष्य कंसः प्रभया जित अन्तरां
विरोचयन्तीं भवनं शुचि स्मिताम्।
आह एष मे प्राण हरः हरिः गुहां
ध्रुवं श्रितः यत् न पुरा इयम् ईदृशी॥ २०

किम् अद्य तस्मिन् करणीयम् आशु मे
यत् अर्थ तन्त्रः न विहन्ति विक्रमम्।
स्त्रियाः स्वसुः गुरु मत्या वधः अयं
यशः श्रियं हन्ति अनुकालम् आयुः॥ २१

सः एषः जीवन् खलु सम्परेतः
वर्तेत यः अति अत्यन्त नृशंसितेन।
देहे मृते तं मनुजाः शपन्ति
गन्ता तमः अन्धं तनु मानिनः ध्रुवम्॥ २२

इति घोर तमात् भावात् सन्निवृत्तः स्वयं प्रभुः।
आस्ते प्रतीक्षन् तत् जन्म हरेः वैरानुबन्ध कृत्॥ २३

आसीनः संविशन् तिष्ठन् भुञ्जानः पर्यटन् महीम्।
चिन्तयानः हृषीकेशम् अपश्यत् तत् मयं जगत्॥ २४

ब्रह्मा भवः च तत्र एत्य मुनिभिः नारद आदिभिः।
देवैः स अनुचरैः साकं गीर्भिः वृषणम् ऐडयन्॥ २५

सत्यव्रतं सत्यपरं त्रि-सत्यं
सत्यस्य योनिं निहितं च सत्ये।
सत्यस्य सत्यम् अमृत सत्य नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः॥ २६

एकायनः असौ द्विफलः त्रिमूलः
चतुः रसः पञ्चविधः षडात्मा।
सप्त त्वक् अष्ट विटपः नव अक्षः
दशच्छदी द्विखगः हि आदिवृक्षः॥ २७

त्वम् एक एव अस्य सतः प्रसूति-
स्त्वं सन्निधानं त्वम् अनुग्रहः च।
त्वत् मायया संवृत चेतसः त्वां
पश्यन्ति नाना न विपश्चितः ये॥ २८

बिभर्षि रूपाणि अवबोध आत्मा
क्षेमाय लोकस्य चर-अचरस्य।
सत्त्व उपपन्नानि सुख-अवहानि
सताम् अभद्राणि मुहुः खलानाम्॥ २९

त्वयि अम्बुजाक्ष अखिल सत्त्व धाम्नि
समाधिना आवेशित चेतसः एके।
त्वत् पाद पोतेन महत् कृतेन
कुर्वन्ति गोवत्स पदं भव-अब्धिम्॥ ३०

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भव-अर्णवम् भीमम् अदभ्र-सौहृदाः।
भवत्-पद-अम्भोरुह-नावम् अत्र ते
निधाय याताः सत्-अनुग्रहः भवान् ॥३१॥

ये अन्ये अरविन्द-आक्ष विमुक्त-मानिनः
त्वयि अस्त-भावात् अविशुद्ध-बुद्धयः।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्ति अधः अनादृत-युष्मत्-अङ्घ्रयः ॥३२॥

तथा न ते माधव तावकाः क्वचित्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः।
त्वया अभिगुप्ताः विचरन्ति निर्भयाः
विनायक-अनीक-प-मूर्धसु प्रभो ॥३३॥

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेयः-उपायनं वपुः।
वेद-क्रिया-योग-तपः-समाधिभिः
तव अर्हणं येन जनः समीहते ॥३४॥

सत्त्वं न चेत् धातर् इदं निजं भवेत्
विज्ञानम् अज्ञान-भिदा-अपमार्जनम्।
गुण-प्रकाशैः अनुमान्यते भवान्
प्रकाशते यस्य च येन वा गुणः ॥३५॥

न नाम-रूपे गुण-जन्म-कर्मभिः
निर्वाच्य-तव्ये तव तस्य साक्षिणः।
मनो-वचोभ्यां अनुमेय-वर्त्मनः
देव क्रियायां प्रतियन्ति अथ अपि हि ॥३६॥

शृण्वन् गृणन् संस्मरयन् च चिन्तयन्
नामानि रूपाणि च मङ्गलानि ते।
क्रियासु यः त्वत्-चरण-अरविन्दयोः
आविष्ट-चेताः न भवाय कल्पते ॥३७॥

दिष्ट्या हरे अस्या भवतः पदः भुवः
भारः अपनीतः तव जन्मना ईशितुः।
दिष्ट्या अङ्कितां त्वत्-पदकैः सुशोभनैः
द्रक्ष्याम गां द्यां च तव अनुकम्पिताम् ॥३८॥

न ते अभवस्य ईश भवस्य कारणं
विना विनोदं बत तर्कयामहे।
भवः निरोधः स्थितिः अपि अविद्यया
कृता यतः त्वयि अभय-आश्रय-आत्मनि ॥३९॥

मत्स्य-अश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृत-अवतारः।
त्वं पासि नः त्रिभुवनं च यथा अधुना ईश
भारं भुवः हर यदूत्तम वन्दनं ते ॥४०॥

दिष्ट्या अम्ब ते कुक्षि-गतः परः पुमान्
अंशेन साक्षात् भगवान् भवाय नः।
मा भूः भयम् भोज-पतेः मुमूर्षोः
गोप्ता यदूनां भविता तव आत्मजः ॥४१॥

श्री-शुकः उवाच
इति अभिष्टूय पुरुषं यत्-रूपम् अनिदं यथा।
ब्रह्म-ईशानौ पुरोधाय देवाः प्रतिययुः दिवम् ॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे गर्भगतिविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम द्वितीयोऽध्यायः ॥ 2

ஸ்கந்தம் 10: அத்யாயம் 1 (யார் கிருஷ்ணன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யார் கிருஷ்ணன்

ஸ்கந்தம் 10: அத்யாயம் 1


श्री राजा उवाच ।

कथितः वंश विस्तारः भवता सोम सूर्ययोः ।
राज्ञाम् च उभय वंश्यानाम् चरितम् परम अद्भुतम् ॥ 1 ॥

यदोष् च धर्म शीलस्य नितरां मुनि सत्तम ।
तत्र अंशेन अवतीर्णस्य विष्णोः वीर्याणि शंस नः ॥ 2 ॥

अवतीर्य यदोः वंशे भगवान् भूत भावनः ।
कृतवान् यानि विश्व आत्मा तानि नः वद विस्तरात् ॥ 3 ॥

निवृत्त तर्षैः उपगीय मानात्
भव औषधात् श्रवण मनः अभिरामात् ।
कः उत्तम श्लोक गुण अनु वादात्
पुमान् विरज्येत विना पशु घ्नात् ॥ 4 ॥

पितामहः मे समरे अमर अञ्जयैः
देव व्रतात् याति रथैः तिमिङ्गिलैः ।
दुरत्ययम् कौरव सैन्य सागरम्
कृत्वा अतरत् वत्स पदम् स्म यत् प्लवाः ॥ 5 ॥

द्रौणि अस्त्र विप्लुष्टम् इदं मद् अङ्गम्
सन्तान बीजम् कुरु पाण्डव नाम् ।
जुगोप कुक्षिं गतः आत्त चक्रः
मातुः च मे यः शरणम् गतायाः ॥ 6 ॥

वीर्याणि तस्य अखिल देह भाजाम्
अन्तः बहिः पूरुष काल रूपैः ।
प्रयच्छतः मृत्युम् उत अमृतम् च
मायाम् मनुष्यस्य वदस्व विद्वन् ॥ 7 ॥

रोहिण्याः तनयः प्रोक्तः रामः संकर्षणः तु या ।
देवक्या गर्भ संबंधः कुतः देह अन्तरम् विना ॥ 8 ॥

कस्मात् मुकुन्दः भगवान् पितुः गेहात् व्रजम् गतः ।
क्व वासम् ज्ञातिभिः सार्धम् कृतवान् सात्वताम् पतिः ॥ 9 ॥

व्रजे वसन् किम् अकरोत् मधु पुर्याम् च केशवः ।
भ्रातरम् च अवधीत् कंसम् मातुः अद्धात दर्हणम् ॥ 10 ॥

देहम् मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः ।

यदु पुर्याम् सह अवात्सीत् पत्न्यः कतिः अभवन् प्रभोः ॥ 11 ॥


एतत् अन्यत् च सर्वम् मे मुने कृष्ण विचेष्टितम् ।

वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ 12 ॥


न एषा अति दुःसहा क्षुः माम् त्यक्त ओदम् अपि बाधते ।

पिबन्तम् त्वत् मुख अम्भोज च्युतम् हरि कथा अमृतम् ॥ 13 ॥


सूतः उवाच ।


एवं निशम्य भृगु नन्दन साधु वादम्

वैयासकिः स भगवान् अथ विष्णु रतम् ।

प्रत्यर्च्य कृष्ण चरितम् कलि कल्मष घ्नम्

व्याहर्तुम् आरभत भागवत प्रधानः ॥ 14 ॥


श्री शुक उवाच ।


सम्यक् व्यवसितः बुद्धिः तव राजर्षि सत्तम ।

वासुदेव कथायाम् ते यत् जाता नैष्ठिकी रतिः ॥ 15 ॥


वासुदेव कथा प्रश्नः पुरुषान् त्रीन् पुनाति हि ।

वक्तारम् पृच्छकम् श्रोतॄन् तत् पाद सलिलम् यथा ॥ 16 ॥


भूमिः दृप्त नृप व्याज दैत्य आनीक शत आयुतैः ।

आक्रान्ता भूरि भारेण ब्रह्माणम् शरणम् ययौ ॥ 17 ॥


गौः भूत्वा अश्रु मुखी खिन्ना क्रन्दन्ती करुणम् विभोः ।

उपस्थित अन्तिके तस्मै व्यसनम् स्वम् अवोचत ॥ 18 ॥


ब्रह्मा तत् उपधार्य अथ सह देवैः तया सह ।

जगाम स त्रि नयनः तीरम् क्षीर पयः निधेः ॥ 19 ॥


तत्र गत्वा जगत् नाथम् देव देवम् वृषाकपिम् ।

पुरुषम् पुरुष सूक्तेन उपतस्थे समाहितः ॥ 20 ॥

गिरम् समाधौ गगने समीरिताम्
निशम्य वेधाः त्रिदशान् उवाच ह ।
गाम् पौरुषीम् मे श्रृणुत आमराः पुनः
विधीयताम् आशु तथा एव मा चिरम् ॥ 21 ॥

पुरा एव पुंसा अवधृतः धराअज्वरः
भवद्भिः अंशैः यदुषु उपजंयताम् ।
सः यावत् उर्व्याः भरम् ईश्वर ईश्वरः
स्व काल शक्त्या क्षपयन् चरेत् भुवि ॥ 22 ॥

वसुदेव गृहे साक्षात् भगवान् पुरुषः परः।
जनिष्यते तत् प्रिय अर्थम् संभवन्तु सुर स्त्रियः ॥ 23 ॥

वासुदेव कला अनन्तः सहस्र वदनः स्वराट्।
अग्रतः भविता देवः हरेः प्रिय चिकीर्षया ॥ 24 ॥

विष्णोः माया भगवती या सम्मोहितम् जगत्।
आदिष्टा प्रभुना अंशेन कार्य अर्थे संभविष्यति ॥ 25 ॥

श्री शुक उवाच ।

इति आदिश्य अमर गणान् प्रजापति पतिः विभुः।
आश्वास्य च महीं गीर्भिः स्व धाम परमं ययौ ॥ 26 ॥

शूरसेनः यदु पतिः मथुराम् आवसत् पुरीम्।
माथुरान् शूरसेनान् च विषयान् बुभुजे पुरा ॥ 27 ॥

राजधानी ततः सा अभूत् सर्व यदव भूभुजाम्।
मथुरा भगवान् यत्र नित्यं संनिहितः हरिः ॥ 28 ॥

यस्याम् तु कर्हिचित् शौरिः वसुदेवः कृत उद्वहः।
देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् ॥ 29 ॥

उग्रसेन सुतः कंसः स्वसुः प्रिय चिकीर्षया।
रश्मीन् हयानाम् जग्राह रौक्मैः रथ शतैः वृतः ॥ 30 ॥

चतुः-शतं पारि-बर्हं गजानां हेम-मालिनाम्।

अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् ॥३१॥


दासीनां सु-कुमारीणां द्वे शते सम्-अलंकृते।

दुहित्रे देवकः प्रादात् याने दुहितृ-वत्सलः ॥३२॥


शङ्ख-तूर्य-मृदंगाः च नेदुः दुन्दुभयः समम्।

प्रयाण-प्रक्रमे तावत् वर-वध्वोः सु-मंगलम् ॥३३॥


पथि प्रग्रहिणं कंसम् आभाष्य आह अ-शरीर-वाक्।

अस्याः त्वाम् अष्टमः गर्भः हन्ता यां वहसे अबुध ॥३४॥


इत्युक्तः स खलः पापः भोजानां कुल-पांसनः।

भगिनीं हन्तुम् आरब्धः खड्ग-पाणिः कचे अ-ग्रहीत् ॥३५॥


तं जुगुप्सित-कर्माणं नृ-शंसं निर-पत्रपम्।

वसुदेवः महा-भागः उवाच परिसान्त्वयन् ॥३६॥


श्री-वसुदेवः उवाच

श्लाघनीय-गुणः शूरैः भवान् भोज-यशः-करः।

स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि ॥३७॥


मृत्युः जन्मवतां वीर देहेन सह जायते।

अद्य वा अब्द-शत-अन्ते वा मृत्यु: वै प्राणिनां ध्रुवः ॥३८॥


देहे पञ्चत्वम् आपन्ने देही कर्म-अनुगः अवशः।

देह-अन्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः ॥३९॥


व्रजन् तिष्ठन् पद-एकेन यथा एव एकेन गच्छति।

यथा तृण-ज-लूके एवम् देही कर्म-गतिं गतः ॥४०॥

स्वप्ने यथा पश्यति देहम् ईदृशं
मनोरथेन अभिनिविष्ट चेतनः।
दृष्ट श्रुताभ्यां मनसा अनुचिन्तयन्
प्रपद्यते तत् किम् अपि हि अपस्मृतिः॥ ४१

यतः यतः धावति दैव चोदितं
मन्: विकारात्मकम् आप पञ्चसु।
गुणेषु माया रचितेषु देह्य् असौ
प्रपद्यमानः सह तेन जायते॥ ४२

ज्योतिः यथा एव उदक पार्थिवेषु अदः
समीर वेग अनुगतं विभाव्यते।
एवं स्व माया रचितेषु असौ पुमान्
गुणेषु राग अनुगतः विमुह्यति॥ ४३

तस्मात् न कस्यचित् द्रोहम् आचरेत् स तथाविधः।
आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुः वै परतः भयम्॥ ४४

एषा तव अनुजा बाला कृपणा पुत्रिका उपमा।
हन्तुम् नार्हसि कल्याणीम् इमां त्वं दीनवत्सलः॥ ४५

श्रीशुक उवाच।
एवं स सामभिः भेदैः बोध्यमानः अपि दारुणः।
न न्यवर्तत कौरव्य पुरुष आद अनुव्रतः॥ ४६

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्य अनकदुन्दुभिः।
प्राप्तं कालं प्रतिव्योढुम् इदं तत्र अन्वपद्यत॥ ४७

मृत्युः बुद्धिमता अपोह्यः यावत् बुद्धि बल उदयम्।
यद्य् असौ न निवर्तेत न अपराधः अस्ति देहिनः॥ ४८

प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम्।
सुताः मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत्॥ ४९

विपर्ययः वा किम् न स्यात् गतिः धातुः दुरत्यया।
उपस्थितः निवर्तेत निवृत्तः पुनः आपतेत्॥ ५०

अग्नेः यथा दारु वियोग योगयोः
अदृष्टतः अन्यत् न निमित्तम् अस्ति।
एवं हि जन्तोः अपि दुर्विभाव्यः
शरीर संयोग वियोग हेतुः॥ ५१

एवं विमृश्य तं पापं यावत् आत्मनि दर्शनम्।
पूजयामास वै शौरिः बहु-मान पुरःसरम्॥ ५२

प्रसन्न वदन अम्भोजः नृशंसं निरपत्रपम्।
मनसा दूयमानेन विहसन् इदम् अब्रवीत्॥ ५३

श्री वसुदेव उवाच।
न हि अस्या अस्ते भयम् सौम्य यत् वाक् आहा शरीरिणी।
पुत्रान् समर्पयिष्ये अस्या यतः ते भयम् उत्प्थितम्॥ ५४

श्री शुक उवाच।
स्वसुः वधात् निववृते कंसः तद् वाक्य सार वित्।
वसुदेवः अपि तं प्रीतः प्रशस्य प्राविशत् गृहम्॥ ५५

अथ काल उपावृत्ते देवकी सर्व देवता।
पुत्रान् प्रसुषुवे च अष्टौ कन्यां च एव अनुवत्सरम्॥ ५६

कीर्तिमन्तं प्रथमजं कंसाय अनकदुन्दुभिः।
अर्पयामास कृच्छ्रेण सः अनृतात् अतिविह्वलः॥ ५७

किं दुस्सहम् नु साधूनां विदुषां किम् अपेक्षितम्।
किम् कार्यं कदर्याणां दुस्त्यजं किम् धृतात्मनाम्॥ ५८

दृष्ट्वा समत्वं तत् शौर्येः सत्ये च एव व्यवस्थितिम्।
कंसः तुष्ट मना राजन् प्रहसन् इदम् अब्रवीत्॥ ५९

प्रतियातु कुमारः अयम् न हि अस्मात् अस्ति मे भयम्।
अष्टमात् युवयोः गर्भात् मृत्युः मे विहितः किल॥ ६०

तथाऽइति सुतम् आदाय ययौ अनकदुन्दुभिः।
न अभ्यनन्दत तत् वाक्यम् असतः अविजित आत्मनः॥ ६१

नन्द आदि ये व्रजे गोपाः याः च अामीषां च योषितः।
वृष्णयः वसुदेव आदि देवकी आदि यदु स्त्रियः॥ ६२

सर्वे वै देवता प्रायाः उभयोः अपि भारत।
ज्ञातयः बन्धु सुहृदः ये च कंस मनुव्रताः॥ ६३

एतत् कंसाय भगवान् शशंस अभ्येत्य नारदः।
भूमेः भार अयमानानां दैत्यानां च वध उद्यमम्॥ ६४

ऋषेः विनिर्गमे कंसः यदून् मत्वा सुरान् इति।
देवक्या गर्भ संभवतम् विष्णुं च स्व वधं प्रति॥ ६५

देवकीं वसुदेवं च निगृह्य निगडैः गृहे।
जातं जातं अहन् पुत्रं तयोः अजन शंकया॥ ६६

मातरं पितरं भ्रातॄन् सर्वान् च सुहृदः तथा।
घ्नन्ति हि असुतृपः लुब्धाः राजानः प्रायशः भुवि॥ ६७

आत्मानम् इह सञ्जातं जानन् प्राक् विष्णुना हतम्।
महासुरं कालनेमिं यदुभिः सः व्यरुध्यत॥ ६८

उग्रसेनं च पितरं यदु-भोज-अन्धक-अधिपम्।
स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः॥ ६९

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे श्रिकृष्णावतार पक्रमे प्रथमोध्याऽयः॥1