Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 38 (அக்ரூரர் பிருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் பிருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 38

श्री शुक उवाच –
अक्रूरः अपि च ताम् रात्रिम् मधुपुर्याम् महामतिः ।
उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ १ ॥

गच्छन् पथि महाभागः भगवति अम्बुज-ईक्षणे ।
भक्तिम् पराम् उपगतः एवम् एतत् अचिन्तयत् ॥ २ ॥

किम् मया आचरितम् भद्रम् किम् तप्तम् परमम् तपः ।
किम् वा अथ अपि अर्हते दत्तम् यत् द्रक्ष्यामि अद्य केशवम् ॥ ३ ॥

मम एतत् दुर्लभम् मन्ये उत्तम-श्लोक-दर्शनम् ।
विषय-आत्मनः यथा ब्रह्म-कीर्तनम् शूद्र-जन्मनः ॥ ४ ॥

मा एवम् मम अधमस्य अपि स्यात् एव अच्युत-दर्शनम् ।
ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन ॥ ५ ॥

मम आद्य-अङ्गलम् नष्टम् फलवान् च एव मे भवः ।
यत् नमस्ये भगवतः योगि-ध्येय-अङ्घ्रि-पङ्कजम् ॥ ६ ॥

कंसः बत आद्या अक्रत् मे अति-अनुग्रहम् ।
द्रक्ष्ये अङ्घ्रि-पद्मम् प्रहितः अमुना हरेः ॥
कृत-अवतारस्य दुरत्ययम् तमः ।
पूर्वे अतरण् यत् नख-मण्डल-त्विषा ॥ ७ ॥

यत् अर्चितम् ब्रह्म-भव-आदिभिः सुरैः ।
श्रिया च देव्या मुनिभिः स-सात्वतैः ॥
गो-चारणाय अनुचरैः चरत् वने ।
यत् गोपिकानाम् कुच-कुङ्कुम-अङ्कितम् ॥ ८ ॥

द्रक्ष्यामि नूनम् सु-कपोल-नासिकम् ।
स्मित-अवलोक-अरुण-कञ्ज-लोचनम् ॥
मुखम् मुकुन्दस्य गुड-आलक-आवृतम् ।
प्रदक्षिणम् मे प्रचरन्ति वै मृगाः ॥ ९ ॥

अपि अद्य विष्णोः मनुजत्वम् ईयुषः ।
भार-अवताराय भुवः निज-इच्छया ॥
लावण्य-धाम्नः भविता उपलम्भनम् ।
मह्यम् न न स्यात् फलम् अञ्जसा दृशः ॥ १० ॥

यः ईक्षित-अहम्-रहितः अपि असत्-सतः ।
स्व-तेजसा अपास्त-तमः अभिदा-अभ्रमः ॥
स्व-मायया आत्मन् रचितैः तत्-ईक्षया ।
प्राण-अक्ष-धीभिः सदनेषु अ‍भीयते ॥ ११ ॥

यस्मिन् अखिल-आमीव-भिः सु-मङ्गलैः ।
वाचः विमिश्राः गुण-कर्म-जन्मभिः ॥
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् ।
याः तत्-विरक्ताः शव-शोभनाः मताः ॥ १२ ॥

सः च अवतीर्णः किल सात्वत-आन्वये ।
स्व-सेतु-पाल-अमर-वर्य-शर्म-कृत् ॥
यशः वितन्वन् व्रज-आस्त ईश्वरः ।
गायन्ति देवा यत् अशेष-मङ्गलम् ॥ १३ ॥

तम् तु अद्य नूनम् महताम् गतिम् गुरुम् ।
त्रै-लोक्य-कान्तम् दृशि-मत्-महोत्सवम् ॥
रूपम् दधानम् श्रियः ईप्सित-आस्पदम् ।
द्रक्ष्ये मम आसन्न-उषसः सु-दर्शनाः ॥ १४ ॥

अथ अवरूढः सपदि ईशयः रथात् ।
प्रधान-पुंसः चरणम् स्व-लभ्दये ॥
धिया धृतम् योगिभिः अपि अहम् ध्रुवम् ।
नमस्य आभ्याम् च सखीन् वन-औकसः ॥ १५ ॥

अपि अङ्घ्रि-मूले पतितस्य मे विभुः ।
शिरसि अधास्यन् निज-हस्त-पङ्कजम् ॥
दत्त-अभयम् काल-भुज-अङ्ग-रंहसा ।
प्रोद्वेजितानाम् शरण-ईषिणाम् नृणाम् ॥ १६ ॥

समर्हणम् यत्र निधाय कौशिकः ।
तथा बलिः च अपि जगत्-त्रय-इन्द्रताम् ॥
यत् वा विहारे व्रज-योषिताम् श्रमम् ।
स्पर्शेन सौगन्धिक-गन्धि अपानुदत् ॥ १७ ॥

न मयि उपैष्यति अरि-बुद्धिम् अच्युतः ।
कंसस्य दूतः प्रहितः अपि विश्व-दृक् ॥
यः अन्तः बहिः चेतसः एतत् ईहितम् ।
क्षेत्रज्ञः ईक्षति अमलेन चक्षुषा ॥ १८ ॥

अपि अङ्घ्रि-मूले अवहितम् कृत-अञ्जलिम् ।
माम् ईक्षिता सस्मितम् आर्द्रया दृशा ॥
सपदि अप-ध्वस्त-समस्त-किल्बिषः ।
वोढा मुदम् वीत-विशङ्कः ऊर्जिताम् ॥ १९ ॥

सुहृत्-तमम् ज्ञातिम् अनन्य-दैवतम् ।
दोर्-भ्याम् बृहद्-भ्याम् परिरप्स्यते अथ माम् ॥
आत्मा हि तीर्थी-क्रियते तदा एव मे ।
बन्धः च कर्म-आत्मकः उच्छ्वसिति यतः ॥ २० ॥

लब्ध्वा-अङ्ग-सङ्गम् प्रणतम् कृत-अञ्जलिम् ।
माम् वक्ष्यते अक्रूर तते इति उरु-श्रवाः ॥
तदा वयम् जन्म-भृतः महीयसा ।
न एव आदृतः यः धिक् अमुष्य जन्म तत् ॥ २१ ॥

न तस्य कश्चित् दयितः सुहृत्-तमः ।
न च अप्रियः द्वेष्यः उपेक्ष्यः एव वा ॥
तथा अपि भक्तान् भजते यथा तथा ।
सुर-द्रुमः यत्-वत् उपाश्रितः अर्थ-दः ॥ २२ ॥

किञ्च अग्रजः माम् अवनतम् यदू-उत्तमः ।
स्मयन् परिष्वज्य गृहीत-अञ्जलौ ॥
गृहम् प्रवेश्य आप्त-समस्त-सत्कृतम् ।
सम्प्रक्ष्यते कंस-कृतम् स्व-बन्धुषु ॥ २३ ॥

श्री-शुकः उवाच —
इति सञ्चिन्तयन् कृष्णम् श्वफल्क-तनयः अध्वनि ।
रथेन गो-कुलम् प्राप्तः सूर्यः च अस्त-गिरिम् नृप ॥ २४ ॥

पदानि तस्य अखिल-लोक-पाल-
किरीट-जुष्ट-अमल-पाद-रेणोः ।
ददर्श गोष्ठे क्षिति-कौतुकानि ।
विलक्षितानि अब्ज-यव-अङ्कुश-आद्यैः ॥ २५ ॥

तत्-दर्शन-आह्लाद-विवृद्ध-सम्भ्रमः ।
प्रेम्णा ऊर्ध्व-रोम अश्रु-कलाकुल-ईक्षणः ॥
रथात् अवस्कन्द्य सः तेषु अचेष्टत ।
प्रभोः अमूनि अङ्घ्रि-रजांसि अहो इति ॥ २६ ॥

देह-अम्भृताम् इयान्-अर्थः हित्वा दम्भम् भियम् शुचम् ।
सन्देशात् यः हरेः लिङ्गम् दर्शन-श्रवण-आदिभिः ॥ २७ ॥

ददर्श कृष्णम् रामम् च व्रजे गो-दोहनम् गतौ ।
पीत-नील-अम्बर-धरौ शरद्-अम्बु-रुह-ईक्षणौ ॥ २८ ॥

किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ ।
सुमुखौ सुन्दर-वरौ बल- द्वि-रद-विक्रमौ ॥ २९ ॥

ध्वज-वज्र-अङ्कुश-अम्भोजैः चिह्नितैः अङ्घ्रिभिः व्रजम् ।
शोभयन्तौ महात्मानौ अनुक्रोश-स्मित-ईक्षणौ ॥ ३० ॥

उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ ।
पुण्य-गन्ध-अनुलिप्त-अङ्गौ स्नातौ विरज-वाससौ ॥ ३१ ॥

प्रधान-पुरुषौ आद्यौ जगत्-हेतू जगत्-पती ।
अवतीर्णौ जगति अर्थे स्व-अंशेन बल-केशवौ ॥ ३२ ॥

दिशः वि-तिमिराः राजन् कुर्वाणौ प्रभया स्वया ।
यथा मारकतः शैलः रौप्यः च कनक-आचितौ ॥ ३३ ॥

रथात् तूर्णम् अवप्लुत्य सः अक्रूरः स्नेह-विह्वलः ।
पपात चरण-उपान्ते दण्डवत् राम-कृष्णयोः ॥ ३४ ॥

भगवत्-दर्शन-आह्लाद-बाष्प-पर्याकुल-ईक्षणः ।
पुलक-चित-अङ्गः औत्कण्ठ्यात् स्व-अख्याने न अशकन् नृप ॥ ३५ ॥

भगवान् तम् अभिप्रेत्य रथ-अङ्ग-अङ्कित-पाणिना ।
परिरेभे अभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ ३६ ॥

सङ्कर्षणः च प्रणतम् उपगुह्य महा-मनाः ।
गृहीत्वा पाणिना पाणी अनयत् स-अनुजः गृहम् ॥ ३७ ॥

पृष्ट्वा अथ स्वागतं तस्मै निवेद्य च वर-आसनम् ।
प्रक्षाल्य विधिवत् पादौ मधु-पर्क-अर्हणम् आहरत् ॥ ३८ ॥

निवेद्य गां च अतिथये संवाह्य श्रान्तम् आदृतः ।
अन्नम् बहु-गुणम् मेध्यम् श्रद्धया उपाहरत् विभुः ॥ ३९ ॥

तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् ।
मख-वासैः गन्ध-माल्यैः पराम् प्रीतिम् व्यधात् पुनः ॥ ४० ॥

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौनपाला इव अवयः ॥ ४१ ॥

य: अवधी: स्व-स्वसुः तोकान् क्रोशन्त्याः असुतृप् खलः ।
किं नु स्वित् तत् प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥

इत्थं सूनृतया वाचा नन्देन सुसभाजित: ।
अक्रूर: परिपृष्टेन जहौ अध्व-परिश्रमम् ॥ ४३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम 
अष्टत्रिंशोऽध्यायः ॥ ३८ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 37 (கேசீ மற்றும் வ்யோமனின் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கேசீ மற்றும் வ்யோமனின் வதம்

ஸ்கந்தம் 10: அத்யாயம் 37

श्री शुक उवाच
केशी तु कंस-प्रहितः खुरैः महीम्
महाहयः निर्जरयन् मनः-जवः ।
सटा-अवधूत-अभ्र-विमान-सङ्कुलम्
कुर्वन् नभः हेषित-भीषित-अखिलः ॥ 1 ॥


विशाल-नेत्रः विकट-आस्य-कोटरः
बृहद्-गलः नील-महाम्बुद-उपमः ।
दुराशयः कंस-हितम् चिकीर्षुः
व्रजम् स नन्दस्य जगाम कम्पयन् ॥ 2 ॥

तम् त्रासयन्तम् भगवान् स्व-गोकुलम्
तत्-हेषितैः वाल-विघूर्णित-अम्बुदम् ।
आत्मानम् आजौ मृगयन्तम् अग्रणीः
उपाह्वयत् सः व्यनदत् मृगेन्द्रवत् ॥ 3 ॥

सः तम् निशाम्य अभिमुखः मखेन खम्
पिबन् इव अभ्यद्रवत् अत्य-अमर्षणः ।
जघान पद्‍भ्याम् अरविन्द-लोचनम्
दुरासदः चण्ड-जवः दुरत्ययः ॥ 4 ॥

तत् वञ्चयित्वा तम् अधोक्षजः रुषा
प्रगृह्य दोर्भ्याम् परिविध्य पादयोः ।
सावज्ञम् उत्सृज्य धनुः-शत-अन्तरे
यथा उरगम् तार्क्ष्य-सुतः व्यवस्थितः ॥ 5 ॥

सः लब्ध-संज्ञः पुनः उत्थितः रुषा
व्यादाय केशी तरसा आपतत् हरिम् ।
सः अपि अस्य वक्त्रे भुजम् उत्तरम् स्मयन्
प्रवेशयामास यथा उरगम् बिले ॥ 6 ॥

दन्ताः निपेतुः भगवत्-भुज-स्पृशः
ते केशिनः तप्त-मयः-स्पृशः यथा ।
बाहुः च तत्-देहगतः महा-आत्मनः
यथा आमयः संववृधे उपेक्षितः ॥ 7 ॥

समेधमानेन सः कृष्ण-बाहुना
निरुद्ध-वायुः चरणान् च विक्षिपन् ।
प्रस्विन्न-गात्रः परिवृत्त-लोचनः
पपात लेण्डम् विसृजन् क्षितौ व्यसुः ॥ 8 ॥

तत्-देहतः कर्कटिका-फल-उपमात्
व्यसुः अपाकृष्य भुजम् महा-भुजः ।
अविस्मितः अयत्न-हत-अरिः उत्स्मयैः
प्रसून-वर्षैः दिविषद्‍भिः ईडितः ॥ 9 ॥

देव-ऋषिः उपसङ्गम्य भागवत-प्रवरः नृप
कृष्णम् अक्लिष्ट-कर्माणम् रहस्य एतत् अभाषत ॥ 10 ॥

कृष्ण कृष्ण-अप्रमेय-आत्मन् योगेश जगत्-ईश्वर ।
वासुदेव-अखिल-आवास सात्वताम् प्रवर प्रभो ॥ 11 ॥

त्वम् आत्मा सर्व-भूतानाम् एकः ज्योतिः इव ऐधसाम् ।
गूढः गुहा-आशयः साक्षी महा-पुरुषः ईश्वरः ॥ 12 ॥

आत्मना आत्म-आश्रयः पूर्वम् मायया ससृजे गुणान् ।
तैः इदम् सत्य-सङ्कल्पः सृजसि अच्युत अवसी ईश्वरः ॥ 13 ॥

सः त्वम् भूधर-भूतानाम् दैत्य-प्रमथ-रक्षसाम् ।
अवतीर्णः विनाशाय सेतूनाम् रक्षणाय च ॥ 14 ॥

दिष्ट्या ते निहतः दैत्यः लीलया अयम् हय-आकृतिः ।
यस्य हेषित-सन्त्रस्ताः त्यजन्ति अनिमिषाः दिवम् ॥ 15 ॥

चाणूरम् मुष्टिकम् च एव मल्लान् अन्यान् च हस्तिनम् ।
कंसम् च निहतम् द्रक्ष्ये परश्वः अहनि ते विभो ॥ 16 ॥

तस्य अनु शङ्ख-यवन-मुराणाम् नरकस्य च ।
पारिजात-अपहरणम् इन्द्रस्य च पराजयम् ॥ 17 ॥

उद्वाहम् वीर-कन्यानाम् वीर्य-शुल्क-आदि-लक्षणम् ।
नृगस्य मोक्षणम् पापात् द्वारकायाम् जगत्-पते ॥ 18 ॥

स्यमन्तकस्य च मणेः आदानम् सह भार्यया ।
मृत-पुत्र-प्रदानम् च ब्राह्मणस्य स्व-धामतः ॥ 19 ॥

पौण्ड्रकस्य वधम् पश्चात् काशि-पुर्याः च दीपनम् ।
दन्तवक्रस्य निधनम् चैद्यस्य च महा-क्रतौ ॥ 20 ॥

यानि च अन्यानि वीर्याणि द्वारका-आवासन् भवान् ।
कर्ता द्रक्ष्यामि अहं तानि गेयानि कविभिः भुवि ॥ 21 ॥

अथ ते काल-रूपस्य क्षपयिष्णोः अमुष्य वै ।
अक्षौहिणीनाम् निधनम् द्रक्ष्यामि अर्जुन-सारथेः ॥ 22 ॥

विशुद्ध-विज्ञान-घनम् स्व-संस्थया
समाप्त-सर्व-अर्थम् अमोघ-वाञ्छितम् ।
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहम् भगवन्तम् ईमहि ॥ 23 ॥

त्वाम् ईश्वरम् स्व-आश्रयम् आत्म-मायया
विनिर्मित-अशेष-विशेष-कल्पनम् ।
क्रीडा-अर्थम् अद्य-आत्त-मनुष्य-विग्रहम्
नतः अस्मि धुर्यम् यदु-वृष्णि-सात्वताम् ॥ 24 ॥

श्री-शुकः उवाच —
एवम् यदु-पतिम् कृष्णम् भागवत-प्रवरः मुनिः ।
प्रणिपत्य अभ्यनुज्ञातः ययौ तत्-दर्शन-उत्सवः ॥ 25 ॥

भगवान् अपि गोविन्दः हत्वा केशिनम् आहवे ।
पशून् पालयत् पालैः प्रीतैः व्रज-सुख-आवहः ॥ 26 ॥

एकदा ते पशून् पालाः चारयन्तः अद्रि-सानुषु ।
चक्रुः निलायन-क्रीडाम् चोर-पाल-आपदेशतः ॥ 27 ॥

तत्र आसन् कतिचित् चोराः पालाः च कतिकिन् नृप ।
मेषायिताः च तत्र ऐके विजह्रुः अकुतः-भयाः ॥ 28 ॥

मय-पुत्रः महा-मायः व्योमः गोपाल-वेष-धृक् ।
मेषायितान् अपोवाह प्रायः चोरायितः बहून् ॥ 29 ॥
 
गिरि-दर्याम् विनिक्षिप्य नीतम् नीतम् महा-असुरः ।
शिलया पिदधे द्वारम् चतुः-पञ्च अवशेषिताः ॥ 30 ॥

तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् ।
गोपान् नयन्तम् जग्राह वृकं हरिः इव औजसा ॥ 31 ॥

स निजम् रूपम् आस्थाय गिरि-इन्द्र-सदृशं बली ।
इच्छन् विमोक्तुम् आत्मानम् न अशक्नोत् ग्रहण-अतुरः ॥ 32 ॥

तम् निगृह्य अच्युतः दोर्भ्यां पातयित्वा मही-तले ।
पश्यताम् दिवि देवानाम् पशु-मारम् अमारयत् ॥ 33 ॥

गुहा-अपिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।
स्तूयमानः सुरैः गोपैः प्रविवेश स्व-गोकुलम् ॥ 34 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम 
सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 36 (அரிஷ்டன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அரிஷ்டன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 36

श्री-शुकः उवाच –
अथ तर्हि आगतः गोष्ठम् अरिष्टः वृषभ-ासुरः ।
महीं महाककुत्-कायः कम्पयन् खुर-विक्षताम् ॥ 1 ॥

रम्भमाणः खरतरम् पदा च विलिखन् महीम् ।
उद्यम्य पुच्छम् वप्राणि विषाण-अग्रेण च उद्धरन् ॥ 2 ॥

किञ्चित् किञ्चित् शकृत् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ।
यस्य निर्ह्रादितेन अङ्ग निष्ठुरेण गवाम् नृणाम् ॥ 3 ॥

पतन्ति अकालतः गर्भाः स्रवन्ति स्म भयेन वै ।
निर्विशन्ति घनाः यस्य ककुदि अचल-शङ्कया ॥ 4 ॥

तम् तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यः गोपाः च तत्रसुः ।
पशवः दुद्रुवुः भीता: राजन् सन्त्यज्य गोकुलम् ॥ 5 ॥

कृष्ण कृष्ण इति ते सर्वे गोविन्दम् शरणम् ययुः ।
भगवान् अपि तत् वीक्ष्य गोकुलम् भय-विद्रुतम् ॥ 6 ॥

मा भैष्ट इति गिरा आश्वास्य वृष-असुरम् उपाह्वयत् ।
गोपालैः पशुभिः मन्द त्रासितैः किम् असत्तम ॥ 7 ॥

बल-दर्प-हा अहम् दुष्टानाम् त्वद्-विदानाम् दुरात्मनाम् ।
इति आस्फोट्य अच्युतः अरिष्टम् तल-शब्देन कोपयन् ॥ 8 ॥

सख्युः अंसे भुज-अभोगम् प्रसार्य आवस्थितः हरिः ।
सः अपि एवम् कोपितः अरिष्टः खुरेण अवनिम् उल्लिखन् ।
उद्यत-पुच्छ-भ्रमत्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ 9 ॥

अग्र-न्यस्त-विषाण-अग्रः स्तब्ध-असृक्-लोचनः अच्युतम् ।
कटाक्षिप्य आद्रवत् तूर्णम् इन्द्र-मुक्तः अशनिः यथा ॥ 10 ॥

गृहीत्वा शृङ्गयोः तम् वा अष्टादश पदानि सः ।
प्रत्यपोवाह भगवान् गजः प्रतिगजम् यथा ॥11॥

सः अपविद्धः भगवता पुनः उत्थाय सत्वरः ।
आपतत् स्विन्न-सर्व-अङ्गः निःश्वसन् क्रोध-मूर्च्छितः ॥12॥

तम् आपतन्तम् सः निगृह्य शृङ्गयोः ।
पदा समाक्रम्य निपात्य भूतले ।
निष्पीडयामास यथा आर्द्रम् अम्बरम् ।
कृत्वा विषाणेन जघान सः अपतत् ॥13॥

असृक् वमन् मूत्र-शकृत् समुत्सृजन् ।
क्षिपन् च पादान् अनवस्थित-ईक्षणः ।
जगाम कृच्छ्रम् नि:ऋतेः अर्थ क्षयम् ।
पुष्पैः किरन्तः हरिम् ईडिरे सुराः ॥14॥

एवम् कुकुद्मिनम् हत्वा स्तूयमानः स्वजातिभिः ।
विवेश गोष्ठम् सबलः गोपीनाम् नयन-उत्सवः ॥15॥

अरिष्टे निहते दैत्ये कृष्णेन अद्भुत-कर्मणा ।
कंसाय अथ आह भगवान् नारदः देव-दर्शनः ॥16॥

यशोदायाः सुताम् कन्याम् देवक्याः कृष्णम् एव च ।
रामम् च रोहिणी-पुत्रम् वसुदेवेन बिभ्यता ॥17॥

न्यस्तौ स्व-मित्रे नन्दे वै याभ्याम् ते पुरुषाः हताः ।
निशम्य तत् भोज-पतिः कोपात् प्रचलित-इन्द्रियः ॥18॥

निशातमसिम् आदत्त वसुदेव-जिघांसया ।
निवारितः नारदेन तत्-सुतौ मृत्युम् आत्मनः ॥19॥

ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया ।
प्रतियाते तु देवर्षौ कंसः आभाष्य केशिनम् ॥20॥

प्रेषयामास हन्येताम् भवता राम-केशवौ ।
ततः मुष्टिक-चाणूर-शल-तोशलक-आदिकान् ॥21॥

अमात्यान् हस्तिपान् च एव समाहूय आह भोज-राट् ।
भो भो निशम्यताम् एतत् वीर-चाणूर-मुष्टिकौ ॥22॥

नन्द-व्रजे किल आसाते सुतौ अनक-दुन्दुभेः ।
राम-कृष्णौ ततः मह्यम् मृत्युः किल निदर्शितः ॥23॥

भवद्‌भ्याम् इह सम्प्राप्तौ हन्येताम् मल्ल-लीलया ।
मञ्चाः क्रियन्ताम् विविधाः मल्ल-रङ्ग-परिश्रिताः ।
पौराः जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥24॥

महामात्र त्वया भद्र रङ्ग-द्वारि उपनियताम् ।
द्विपः कुवलयापीडः जहि तेन मम-आहितौ ॥25॥

आरभ्यताम् धनुः-यागः चतुर्दश्याम् यथा-विधि ।
विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे ॥26॥

इति आज्ञाप्य अर्थ-तन्त्र-ज्ञः आहूय यदु-पुङ्गवम् ।
गृहीत्वा पाणिना पाणिम् ततः अक्रूरम् उवाच ह ॥27॥

भो भो दानपते मह्यम् क्रियताम् मैत्रम् आदृतः ।
न अन्यः त्वत्तः हिततमः विद्यते भोज-वृष्णिषु ॥28॥

अतः त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् ।
यथा इन्द्रः विष्णुम् आश्रित्य स्व-अर्थम् अध्यगमत् विभुः ॥29॥

गच्छ नन्द-व्रजम् तत्र सुतौ अनक-दुन्दुभेः ।
आसाते तौ इह आनेन रथेन आनय मा चिरम् ॥30॥

निसृष्टः किल मे मृत्युः दैवैः वैकुण्ठ-संश्रयैः ।
तौ आनय समम् गोपैः नन्द-आद्यैः स-आभ्युपायनैः ॥३१॥

घातयिष्ये इह आनीतौ काल-कल्पेन हस्तिना ।
यदि मुक्तौ ततः मल्लैः घातये वैद्युत-उपमैः ॥३२॥

तयोः निहतयोः तप्तान् वसुदेव-पुरोगमान् ।
तत्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥३३॥

उग्रसेनम् च पितरम् स्थविरम् राज्य-कामुकम् ।
तत्-भ्रातरम् देवकम् च ये च अन्ये विद्विषः मम ॥३४॥

ततः च एषा मही मित्र भवित्री नष्ट-कण्टका ।
जरासन्धः मम गुरुः द्विविदः दयितः सखा ॥३५॥

शम्बरः नरकः बाणः मयि एव कृत-सौहृदाः ।
तैः अहम् सुर-पक्षीयान् हत्वा भोक्ष्ये महीम् नृपान् ॥३६॥

एतत् ज्ञात्वा आनय क्षिप्रं राम-कृष्णौ इह अर्भकौ ।
धनुः-मख-निरीक्ष-अर्थम् द्रष्टुम् यदु-पुर-श्रियम् ॥३७॥

श्रीअक्रूर उवाच
राजन् मनीषितम् सध्र्यक् तव स्व-अवद्य-मार्जनम् ।
सिद्धि-असिद्ध्योः समम् कुर्यात् दैवम् हि फल-साधनम् ॥३८॥

मनोरथान् करोति उच्चैः जनः दैव-हतान् अपि ।
युज्यते हर्ष-शोक-आभ्याम् तथापि आज्ञाम् करोमि ते ॥३९॥

श्रीशुक उवाच
एवम् आदिश्य च अक्रूरम् मन्त्रिणः च विषृज्य सः ।
प्रविवेश गृहम् कंसः तथा अक्रूरः स्वम् आलयम् ॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरसंप्रेषणं नाम 
षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 35 (கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள். - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் பிருந்தாவனத்தில் சஞ்சரிக்க, கோபியர்கள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 35

श्री शुक उवाच
गोप्यः कृष्णे वनम् याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यः निन्युः दुःखेन वासरान् ॥ 1 ॥

श्री गोप्यः ऊचुः
वाम-बाहु-कृत-वाम-कपोलः
वल्गित-भ्रुः अधर-अर्पित-वेणुम् ।
कोमल-अङ्गुलिभिः आश्रित-मार्गम्
गोप्यः ईरयति यत्र मुकुन्दः ॥ 2 ॥

व्योम-यान-वनिताः सह सिद्धैः
विस्मिताः तत् उपधार्य सलज्जाः ।
काम-मार्गण-समर्पित-चित्ताः
कश्मलम् ययुः अपस्मृत-नीव्यः ॥ 3 ॥

हन्त चित्रम् अबलाः शृणुते इदम्
हार-हासः उरसि स्थिर-विद्युत् ।
नन्द-सूनुः अयम् आर्त-जनानाम्
नर्मदः यर्हि कूजित-वेणुः ॥ 4 ॥

वृन्दशः व्रज-वृषाः मृग-गावः
वेणु-वाद्य-हृत-चेतसः आरात् ।
दन्त-दष्ट-कवलाः धृत-कर्णाः
निद्रिताः लिखित-चित्रम् इव आसन् ॥ 5 ॥

बर्हिण-स्तबक-धातु-पलाशैः
बद्ध-मल्ल-परि-बर्ह-विडम्बः ।
कर्हिचित् सबलः आलिः सः गोपैः
गाः समाह्वयति यत्र मुकुन्दः ॥ 6 ॥

तर्हि भग्न-गतयः सरितः वै
तत्-पद-अम्बुज-रजः-अनिल-नीतम् ।
स्पृहयतीः वयम् इव अबहु-पुण्याः
प्रेम-वेपित-भुजाः स्तिमित-आपः ॥ 7 ॥

अनुचरैः समनुवर्णित-वीर्यः
आदि-पुरुषः इव अचल-भूतिः ।
वन-चरः गिरि-तटेषु चरन्तीः
वेणुना आह्वयति गाः सः यदा हि ॥ 8 ॥

वन-लताः तरवः आत्मनि विष्णुम्
व्यञ्जयन्त्यः इव पुष्प-फल-आढ्याः ।
प्रणत-भार-विटपाः मधु-धाराः
प्रेम-हृष्ट-तनवः ससृजुः स्म ॥ 9 ॥

दर्शनीय-तिलकः वन-मालः
दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।
अलि-कुलैः अलघु-गीत-अभीष्टम्
आद्रियन् यर्हि सन्धित-वेणुः ॥ 10 ॥

सरसि सारस-हंस-विहङ्गाः
चारु-गीत-हृत-चेतसः एत्य ।
हरिम् उपासते ते यत-चित्ताः
हन्त मीलित-दृशः धृत-मौनाः ॥ 11 ॥

सह-बलः स्रक्-अवतंस-विलासः
सानुषु क्षिति-भृतः व्रज-देव्यः ।
हर्षयन् यर्हि वेणु-रवेण
जात-हर्षः उपरम्भति विश्वम् ॥ 12 ॥

महत्-अतिक्रमण-शङ्कित-चेताः
मन्द-मन्दम् अनु-गर्जति मेघः ।
सुहृदम् अभ्यवर्षत् सुमनोभिः
छायया च विदधत् प्रतपत्रम् ॥ 13 ॥

विविध-गोप-चरणेषु विदग्धः
वेणु-वाद्यः उरुधा निज-शिक्षाः ।
तव सुतः सति यदा अधर-बिम्बे
दत्त-वेणुः अनयत् स्वर-जातीः ॥ 14 ॥

सवन-शः तत् उपधार्य सुर-ईशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवयः आनत-कन्धर-चित्ताः
कश्मलम् ययुः अनिश्चित-तत्त्वाः ॥ 15 ॥

निज-पद-अब्ज-दलैः ध्वज-वज्र-
नीरज-अङ्कुश-विचित्र-ललामैः ।
व्रज-भुवः शमयन् खुर-तोदम्
वर्ष्म-धुर्य-गति-रीडित-वेणुः ॥ 16 ॥

व्रजति तेन वयम् स-विलास
वीक्षण-अर्पित-मनः-भव-वेगाः ।
कुज-गतिम् गमिता न विदामः
कश्मलेन कबरम् वसनम् वा ॥ 17 ॥

मणि-धरः क्वचित् आगणयन् गाः
मालया दयित-गन्ध-तुलस्याः ।
प्रणयिनः अनुचरस्य कदा-अंसे
प्रक्षिपन् भुजम् अगायत यत्र ॥ 18 ॥

क्वणित-वेणु-रव-वञ्चित-चित्ताः
कृष्णम् अन्वसत कृष्ण-गृहिण्यः ।
गुण-गण-अर्णम् अनुगत्य हरिण्यः
गोपिकाः इव विमुक्त-गृह-आशाः ॥ 19 ॥

कुन्द-दाम-कृत-कौतुक-वेषः
गोप-गोधन-वृतः यमुनायाम् ।
नन्द-सूनुः अनघे तव वत्सः
नर्मदः प्रणयिनाम् विजहार ॥ 20 ॥

मन्द-वायुः उपवाति अनुकूलम्
मानयन् मलयज-स्पर्शेन ।
वन्दिनः तम् उप-देव-गणाः ये
वाद्य-गीत-बलिभिः परिवव्रुः ॥ 21 ॥

वत्सलः व्रज-गवाम् यद्-अगध्रः
वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गोधनम् उपोह्य दिन-अन्ते
गीत-वेणुः अनु-गेडित-कीर्तिः ॥ 22 ॥

उत्सवम् श्रमरुचा अपि दृशीनाम्
उन्नयन् खुर-रजः-छुरित-स्रक् ।
दित्सया इति सुहृदाम् आशिषः एषः
देवकी-जठर-भूः उडु-राजः ॥ 23 ॥

मद-विघूर्णित-लोचनः ईषत्-
मानदः स्व-सुहृदाम् वन-माली ।
बदर-पाण्डु-वदनः मृदु-गण्डम्
मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ 24 ॥

यदु-पतिः द्विरद-राज-विहारः
यामिनी-पतिः इव एषः दिन-अन्ते ।
मुदित-वक्त्रः उपयाति दुरन्तम्
मोचयन् व्रज-गवाम् दिन-तापम् ॥ 25 ॥

श्री-शुकः उवाच –
एवम् व्रज-स्त्रियः राजन् कृष्ण-लीलाः अनु गायतीः ।
रेमिरे अहःसु तत्-चित्ताः तत्-मनस्काः महोदयाः ॥ 26 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे वृन्दावनक्रीडायां 
गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

ஸ்கந்தம் 10: அத்யாயம் 34 (கண்ணன் நந்தகோபரை காப்பாற்றினான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணன் நந்தகோபரை காப்பாற்றினான்

ஸ்கந்தம் 10: அத்யாயம் 34

श्री-शुकः उवाच —
एकदा देव-यात्रायाम् गोपालाः जात-कौतुकाः।
अनुभिः अनडुद्-युक्तैः प्रययुः ते अम्बिका-वनम्॥१॥

तत्र स्नात्वा सरस्वत्याम् देवम् पशुपतिम् विभुम्।
आनर्चुः अर्हणैः भक्त्या देवīm च नृपते अम्बिकाम्॥२॥

गावः हिरण्यम् वासांसि मधु मदु-अन्नम् आदृताः।
ब्राह्मणेभ्यः ददुः सर्वे — 'देवः नः प्रीयताम्' इति॥३॥

ऊषुः सरस्वती-तीरे जलम् प्राश्य धृत-व्रताः।
रजनीम् ताम् महा-भागाः नन्द-सुनन्दक-आदयः॥४॥

कश्चित् महान् अहिः तस्मिन् विपिने अतिबुभुक्षितः।
यदृच्छया आगतः नन्दम् शयानम् उरगः अग्रसीत्॥५॥

सः चुक्रोश आहिना ग्रस्तः — 'कृष्ण कृष्ण महा-नयम्।
सर्पः माम् ग्रसते तात प्रपन्नम् परिमोचय'॥६॥

तस्य च आक्रन्दितम् श्रुत्वा गोपालाः सहसा उत्थिताः।
ग्रस्तम् च दृष्ट्वा विभ्रान्ताः सर्पम् विव्यधुः उल्मुकैः॥७॥

अलातैः दह्यमानः अपि न अमुञ्चत् तम् उरङ्गमः।
तम् अस्पृशत् पदाभ्यः एत्य भगवान् सात्वताम् पतिः॥८॥

सः वै भगवतः श्रीमत् पाद-स्पर्श-हत- अशुभः।
भेजे सर्प-वपुः हित्वा रूपम् विद्याधर-अर्चितम्॥९॥

तम् अपृच्छत् हृषीकेशः प्रणतम् समवस्थितम्।
दीप्यमानेन वपुषा पुरुषम् हेम-मालिनम्॥१०॥

को भवान् परया लक्ष्म्या रोचते अद्भुत-दर्शनः।
कथम् जुगुप्सिताम् एताम् गतिम् वा प्रापितः अवशः॥११॥

सर्पः उवाच —
अहम् विद्याधरः कश्चित् सुदर्शनः इति श्रुतः।
श्रिया स्वरूप-सम्पत्त्या विमानेन अचरम् दिशः॥१२॥

ऋषीन् विरूप-आङ्गिरसः प्राहसम् रूप-दर्पितः।
तैः इमाम् प्रापितः योनिम् प्रलब्धैः स्वेन पाप्मना॥१३॥

शापः मे अनुग्रहाय एव कृतः तैः करुणा-आत्मभिः।
यत् अहम् लोक-गुरुणा पदा स्पृष्टः हत-अशुभः॥१४॥

तम् त्वा अहम् भव-भीतानाम् प्रपन्नानाम् भय-अपहम्।
आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शात् अमीव-हन्॥१५॥

प्रपन्नः अस्मि महा-योगिन् महा-पुरुष सत्-पते।
अनुजानीहि माम् देव सर्व-लोक-ईश्वरेश्वर॥१६॥

ब्रह्म-दण्डात् विमुक्तः अहम् सद्यः ते अच्युत-दर्शनात्।
यत् नाम गृह्णन् अखिलान् श्रोतॄन् आत्मानम् एव च।
सद्यः पुनाति किम् भूयः तस्य स्पृष्टः पदा हि ते॥१७॥

इति अनुज्ञाप्य दाशार्हम् परिक्रम्य अभिवन्द्य च।
सुदर्शनः दिवम् यातः कृच्छ्रात् नन्दः च मोचितः॥१८॥

निशाम्य कृष्णस्य तत् आत्म-वैभवम्।
व्रज-औकसः विस्मित-चेतसः ततः॥
समाप्य तस्मिन् नियमम् पुनः व्रजम्।
नृप आययुः तत् कथयन्तः आदृताः॥१९॥

कदाचित् अथ गोविन्दः रामः च अद्भुत-विक्रमः।
विजह्रतुः वने रात्र्याम् मध्यगौ व्रज-योषिताम्॥२०॥

उपगीयमानौ ललितम् स्त्री-जनैः बद्ध-सौहृदैः।
स्व-अलङ्कृत-अनुलिप्त-अङ्गौ स्रग्विणौ विरजः अम्बरौ॥२१॥

निशा-मुखम् मानयन्तौ उदित-उडुप-तारकम्।
मल्लिका-गन्ध-मत्त-आलि जुष्टम् कुमुद-वायुना॥२२॥

जगतुः सर्व-भूतानाम् मनः-श्रवण-मङ्गलम्।
तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम्॥२३॥

गोप्यः तत् गीतम् आकर्ण्य मूर्च्छिताः न अविदन् नृप।
स्रंसत् दुकूलम् आत्मानम् स्रस्त-केश-स्रजम् ततः॥२४॥

एवम् विक्रीडतोः स्वैरम् गायतोः सम्प्रमत्तवत्।
शङ्खचूडः इति ख्यातः धनद-अनुचरः अभ्यगात्॥२५॥

तयोः निरीक्षतोः राजन् तत्-नाथम् प्रमदाजनम्।
क्रोशन्तम् कालयामास दिशि उदीच्याम् अशङ्कितः॥२६॥

क्रोशन्तम् कृष्ण-रामेति विलोक्य स्व-परिग्रहम्।
यथा गाः दस्युना ग्रस्ताः भ्रातरौ अन्वधावताम्॥२७॥

मा भैष्ट इति अभय-आरावौ शाल-हस्तौ तरस्विनौ।
आसेदतुः तम् तरसा त्वरितम् गुह्यक-अधमम्॥२८॥

स वीक्ष्य तौ अनुप्राप्तौ काल-मृत्यू इव उद्विजन्।
विसृज्य स्त्री-जनम् मूढः प्राद्रवत् जीवित-इच्छया॥२९॥

तम् अन्वधावत् गोविन्दः यत्र यत्र सः धावति।
जिहीर्षुः तत् शिरः-रत्नम् तस्थौ रक्षन् स्त्रियः बलः॥३०॥

अ-विदूर इव अभ्येत्य शिरः तस्य दुरात्मनः।
जहार मुष्टिना एव अङ्ग सह-चूड-मणिम् विभुः॥३१॥

शङ्खचूडम् निहत्य एवम् मणिम् आदाय भास्वरम्।
अग्रजाय आददात् प्रीत्या पश्यन्तीनाम् च योषिताम्॥३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां 
दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम 
चतुस्त्रिंशोऽध्यायः ॥ ३४

ஸ்கந்தம் 10: அத்யாயம் 33 (ராஸ லீலை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ராஸ லீலை

ஸ்கந்தம் 10: அத்யாயம் 33


श्रीशुकः उवाच –
इत्थम् भगवतः गोप्यः श्रुत्वा वाचः सुपेशलाः।
जहुः विरहजं तापं तद्-अङ्ग-उपचित-आशिषः॥१॥

तत्र आरभत गोविन्दः रास-क्रीडाम् अनु-व्रतैः।
स्त्री-रत्नैः अन्वितः प्रीतैः अन्योन्य-अबद्ध-बाहुभिः॥२॥

रास-उत्सवः सम्प्रवृत्तः गोपी-मण्डल-मण्डितः।
योगेश्वरेण कृष्णेन तासाम् मध्ये द्वयः-द्वयः॥३॥

प्रविष्टेन गृहीतानाम् कण्ठे स्व-निकटम् स्त्रियः।
यम् मन्येरन् नभः-तावत् विमान-शत-सङ्कुलम्॥४॥

दिवौकसाम् सदा-आराणाम् औत्सुक्य-अपहृत-आत्मनाम्।
ततः दुन्दुभयो नेदुः निपेतुः पुष्प-वृष्टयः।
जगुः गन्धर्व-पतयः स-स्त्रीकाः तत् यशः अमलम्॥५॥

वलयानाम् नूपुराणाम् किङ्किणीनाम् च योषिताम्।
सप्रियाणाम् अभूत् शब्दः तुमुलः रास-मण्डले॥६॥

तत्र अति-शुशुभे ताभिः भगवान् देवकी-सुतः।
मध्ये मणीनाम् हैमानाम् महा-अमरकतः यथा॥७॥

पाद-न्यासैः भुज-विधुतिभिः सस्मितैः भ्रू-विलासैः।
भज्यम्-मध्यैः चल-कुच-पटैः कुण्डलैः गण्ड-लोलैः।
स्विद्यन्-मुख्यः कबर-रसना-ग्रन्थयः कृष्ण-वध्वः।
गायन्त्यः तम् तडित् इव ताः मेघ-चक्रे विरेजुः॥८॥

उच्चैः जगुः नृत्यमानाः रक्त-कण्ठ्यः रति-प्रियाः।
कृष्ण-अभिमर्श-मुदिताः यत्-गीत-इदम् आवृतम्॥९॥

काचित् समम् मुकुन्देन स्वर-जातीः अमिश्रिताः।
उन्निन्ये पूजिता तेन प्रीयता साधु साधु इति।
तत् एव ध्रुवम् उन्निन्ये तस्यै मानम् च बहु अदात्॥१०॥

काचित् रास-परिश्रान्ता पार्श्वस्थस्य गदा-भृतः।
जग्राह बाहुना स्कन्धं श्लथ-वलय-मल्लिका॥११॥

तत्र एक-अंस-गतं बाहुं कृष्णस्य उत्पल-सौरभम्।
चन्दन-आलिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह॥१२॥

कस्याश्चित् नाट्य-विक्षिप्त-कुण्डल-त्विषा-मण्डितम्।
गण्डं गण्डे सन्दधत्याः अदात् ताम्बूल-चर्वितम्॥१३॥

नृत्यती गायती काचित् कूजन्-नूपुर-मेखला।
पार्श्वस्थ-अच्युत-हस्त-आब्जं श्रान्ता आधात् स्तनयोः शिवम्॥१४॥

गोप्यः लब्ध्वा अच्युतं कान्तं श्रियः एकान्त-वल्लभम्।
गृहीत-कण्ठ्यः तत् दोर्भ्यां गायन्त्यः तम् विजह्रिरे॥१५॥

कर्ण-उत्पल-अलक-विटङ्क-कपोल-घर्म-
  वक्त्र-श्रियः वलय-नूपुर-घोष-वाद्यैः।
गोप्यः समं भगवता ननृतुः स्व-केश-
  स्रस्त-स्रजः भ्रमर-गायक-रास-गोष्ठ्याम्॥१६॥

एवं परिष्वङ्ग-कर-अभिमर्श-
  स्निग्ध-ईक्षण-उद्दाम-विलास-हासैः।
रेमे रमेशः व्रज-सुन्दरीभिः
  यथा अर्भकः स्व-प्रतिबिम्ब-विभ्रमः॥१७॥

तत्-अङ्ग-सङ्ग-प्रमुद-आकुल-इन्द्रियाः
  केशान् दूकूलं कुच-पट्टिकां वा।
न अञ्जः प्रति-व्योढुम् अलम् व्रज-स्त्रियः
  विस्रस्त-माला-आभरणाः कुरूद्वह॥१८॥

कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खेचर-स्त्रियः।
काम-आर्दिताः शशाङ्कः च स-गणः विस्मितः अभवत्॥१९॥

कृत्वा तावन्तम् आत्मानं यावत्-ईः गोप-योषितः।
रेमे सः भगवन् ताभिः आत्मा-रामः अपि लीलया॥२०॥

तासाम् अति-विहारेण श्रान्तानां वदनानि सः।
प्रामृजत् करुणः प्रेम्णा शान्तम् एनाङ्ग-पाणिना॥२१॥

गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विट्-
  गण्ड-श्रिया सुधित-हास-निरीक्षणेन।
मानं दधत्य ऋषभस्य जगुः कृतानि
  पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः॥२२॥

ताभिः युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग-
  घृष्ट-स्रजः सः कुच-कुङ्कुम-रञ्जितायाः।
गन्धर्व-पालिभिः अनुद्रुतः आविशत् वाः
  श्रान्तः गजीभिः इभ-राट् इव भिन्न-सेतुः॥२३॥

सः अम्भसि अलम् युवतिभिः परिषिच्यमानः
  प्रेम्णा ईक्षितः प्रहसतीभिः इतः ततः अङ्ग।
वैमानिकैः कुसुम-वर्षिभिः ईड्यमानः
  रेमे स्वयं स्व-रतिः अत्र गज-इन्द्र-लीलः॥२४॥

ततः च कृष्णः उपवने जल-स्थल-
  प्रसून-गन्ध-अनिल-जुष्ट-दिक्-तटे।
चचार भृङ्ग-प्रमदा-गण-आवृतः
  यथा मद-उद्युत् द्विरदः करेणुभिः॥२५॥

एवम् शशाङ्क-अंशु-विराजिता निशाः
  सः सत्य-कामः अनुरत-अबला-गणः।
सिषेवे आत्मनि अवरुद्ध-सौरतः
  सर्वाः शरद्-काव्य-कथा-रस-आश्रयाः॥२६॥

श्री-परिक्षित् उवाच –
संस्थापनाय धर्मस्य प्रशमाय इतरस्यम्।
अवतीर्णः हि भगवान् अंशेन जगत्-ईश्वरः॥२७॥

सः कथं धर्म-सेतूनाम् वक्ता कर्ता अभिरक्षिता।
प्रतीपम् आचरत् ब्रह्मन् पर-दार-अभिमर्शनम्॥२८॥

आप्त-कामः यदु-पतिः कृतवान् वै जुगुप्सितम्।
किम् अभिप्रायः एतत् नः संशयं छिन्धि सुव्रत॥२९॥

श्री-शुक उवाच –
धर्म-व्यतिक्रमः दृष्टः ईश्वराणाम् च साहसम्।
तेजियसाम् न दोषाय वह्नेः सर्व-भुजः यथा॥३०॥

न एतत् समाचरेत् जातु मनसा अपि हि अनीश्वरः।
विनश्यति आचरन् मौढ्यात् यथा रुद्रः अब्धिजं विषम्॥३१॥

ईश्वराणाम् वचः सत्यम् तथा एव आचरितं क्वचित्।
तेषाम् यत् स्व-वचः-युक्तं बुद्धिमान् तत् समाचरेत्॥३२॥

कुशल-आचरितेन एषाम् इह स्व-अर्थः न विद्यते।
विपर्ययेन वा अनर्थः निरहङ्कारिणां प्रभो॥३३॥

किम् उत अखिल-सत्त्वानाम् तिर्यङ्-मर्त्य-दिवौकसाम्।
ईशितुः च ईशितव्याणां कुशल-अकुशल-अन्वयः॥३४॥

यत्-पाद-पङ्कज-पराग-निषेव-तृप्ताः
  योग-प्रभाव-विधुत-अखिल-कर्म-बन्धाः।
स्वैरम् चरन्ति मुनयः अपि न नह्यमानाः
  तस्य इच्छया आत्त-वपुषः कुतः एव बन्धः॥३५॥

गोपीनां तत्-पतीनाम् च सर्वेषाम् एव देहिनाम्।
यः अन्तः चरति सः अध्यक्षः क्रीडनेन इह देह-भाक्॥३६॥

अनुग्रहाय भूतानाम् मानुषं देहम् आस्थितः।
भजते तादृशीः क्रीडाः याः श्रुत्वा तत्-परः भवेत्॥३७॥

न असूयन् खलु कृष्णाय मोहिताः तस्य मायया।
मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रज-औकसः॥३८॥

ब्रह्म-रात्रि उपावृत्ते वासुदेव-अनुमोदिताः।
अनिच्छन्त्यः ययुः गोप्यः स्व-गृहान् भगवत्-प्रियाः॥३९॥

विक्रीडितं व्रज-वधूभिः इदं च विष्णोः
  श्रद्धा-अन्वितः अनु-शृणुयात् अथ वर्णयेत् यः।
भक्तिं परां भगवति प्रतिलभ्य कामम्
  हृत्-रोगम् आशु अपहिनोति अचिरेण धीरः॥४०॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम 
त्रयोत्रिंशोऽध्यायः ॥ 33 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 32 (கண்ணை கோபியர்கள் தரிசிக்கிறார்கள். - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணை கோபியர்கள் தரிசிக்கிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 32


श्रीशुक उवाच –
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यः च चित्रधा।
रुरुदुः सुस्वरम् राजन् कृष्ण-दर्शन-लालसाः ॥१॥

तासाम् आविरभूत् शौरिः स्मयमान-मुख-अम्बुजः।
पीत-अम्बर-धरः स्रग्वी साक्षात् मन्मथ-मन्मथः ॥२॥

तम् विलोक्य आगतम् प्रेष्ठम् प्रीति-उत्फुल्ल-दृशः अबलाः।
उत्तस्थुः युगपत् सर्वाः तन्वः प्राणम् इव आगतम् ॥३॥

काचित् कर-अम्बुजम् शौरेः जगृहे अञ्जलिना मुदा।
काचित् दधार तत् बाहुम् अंसे चन्दन-रूषितम् ॥४॥

काचित् अञ्जलिना अगृह्णात् तन्वी ताम्बूल-चर्वितम्।
एका तत् अङ्‌घ्रि-कमलम् सन्तप्ताः स्तनयोः अधात् ॥५॥

एका भ्रुकुटिम् आबध्य प्रेमा-सम्रम्भ-विह्वला।
घ्नन्ती इव ईक्षत् कटाक्षैः सन्दष्ट-दशन-च्छदा ॥६॥

अपरा निमिषत् दृग्भ्याम् जुषाणा तत् मुख-अम्बुजम्।
आपीतम् अपि न अत्रिप्यत् सन्तः तत् चरणम् यथा ॥७॥

तम् काचित् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च।
पुलकाङ्गी उपगुह्य आस्ते योगीवत् आनन्द-सम्प्लुता ॥८॥

सर्वाः ताः केशव-आलोक-परम्-उत्सव-निर्वृताः।
जहुः विरह-जम् तापम् प्राज्ञम् प्राप्य यथा जनाः ॥९॥

ताभिः विधूत-शोकाभिः भगवान् अच्युतः वृतः।
व्यरोचत अधिकम् तात पुरुषः शक्तिभिः यथा ॥१०॥

ताः समादाय कालिन्द्याः निर्विश्य पुलिनम् विभुः।
विकसत्-कुन्द-मन्दार-सुरभि-अनिल-षट्-पदम् ॥११॥

शरद्-चन्द्र-अंशु-सन्दोह-ध्वस्त-दोष-तमः-शिवम्।
कृष्णायाः हस्त-तरला-चित-कौमल-वालुकम् ॥१२॥

तत्-दर्शन-आह्लाद-विधूत-हृद्-रुजः
 मनोरथ-अन्तम् श्रुतयः यथा ययुः।
स्वैर-उत्तरीयैः कुच-कुङ्कुम-अङ्कितैः
 अचीक्लृपन् आसनम् आत्म-बन्धवे ॥१३॥

तत्र उपविष्टः भगवान् सः ईश्वरः
 योग-ईश्वर-अन्तर्हृदि कल्पित-आसनः।
चकास गोपी-परिषद्-गतः अर्चितः
 त्रै-लोक्य-लक्ष्मी-एक-पदम् वपुः दधत् ॥१४॥

सभाजयित्वा तम् अनङ्ग-दीपनम्
 सहास-लील-ईक्षण-विभ्रम-भ्रुवा।
संस्पर्शनेन अङ्क-कृत-अङ्घ्रि-हस्तयोः
 संस्तुत्य ईषत् कुपिता बभाषिरे ॥१५॥

श्री-गोप्यः ऊचुः –
भजतः अनु-भजन्ति एकः, एकः एतत् विपर्ययम्।
न उभयान् च भजन्ति एकः – एतत् नः ब्रूहि साधु भोः ॥१६॥

श्री-भगवान् उवाच –
मिथः भजन्ति ये सख्यः स्वार्थ-एकान्त-उद्यमाः हि ते।
न तत्र सौहृदम् धर्मः – स्वार्थ-अर्थम् तत् हि न अन्यथा ॥१७॥

भजन्ति अभजतः ये वै करुणाः पितरः यथा।
धर्मः निरपवादः अत्र, सौहृदम् च सुमध्यमाः ॥१८॥

भजतः अपि न वै केचित्, भजन्ति अभजतः कुतः।
आत्म-आरामाः हि आप्त-कामाः अकृतज्ञाः गुरु-द्रुहः ॥१९॥

न अहम् तु सख्यः भजतः अपि जन्तून्
 भजामि अमीषाम् अनु-वृत्ति-वृत्तये।
यथा अधनः लब्ध-धने विनष्टे
 तत् चिन्तयन् अन्यन् निभृतः न वेद ॥२०॥

एवम् मदर्थ-उज्झित-लोक-वेद
 स्वानाम् हि वः मयि अनुवृत्तये अबलाः।
मया परोक्षम् भजता तिरोहितम्
 मा असूयितुम् अर्हथ तत् प्रियं प्रियाः ॥२१॥

न पारये अहम् निरवद्य-संयुजाम्
 स्व-साधु-कृत्यम् विबुध-आयुषा अपि वः।
या माम् अभजन् दुर्जर-गृह-शृङ्खलाः
 संवृश्च्य तत् वः प्रतियातु साधुना ॥२२॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां 
गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ 32 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 31 (கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 31


गोप्यः ऊचुः —
जयति ते अधिकम् जन्मना व्रजः
श्रयते इन्दिरा शश्वत् अत्र हि ।
दयित दृश्यताम् दिक्षु तावकाः
त्वयि धृत-आसवाः त्वाम् विचिन्वते ॥१॥

शरत्-उदाशये साधु-जात-सत्
सरसिज-उदर-श्रीम् उषा दृशा ।
सुरत-नाथ ते अशुल्क-दासिका
वरद निघ्नतः न इह किम् वधः ॥२॥

विष-जल-आप्ययात् व्याल-राक्षसात्
वर्ष-मारुतात् वैद्युत-अनलात् ।
वृष-मय-आत्मजात् विश्वतः भयात्
ऋषभ ते वयम् रक्षिता मुहुः ॥३॥

न खलु गोपीका-आनन्दनः भवाः
न अखिल-देहिनाम् अन्तर-आत्म-दृक् ।
विखनस-आर्थितः विश्व-गुप्तये
सखः उदेयिवान् सात्वताम् कुले ॥४॥

विरचित-अभयम् वृष्णि-धूर्य ते
चरणम् ईयुषाम् संसृतेः भयात् ।
कर-सरोरुहम् कान्त कामदम्
शिरसि धेहि नः श्री-कृत-ग्रहम् ॥५॥

व्रज-जन-आर्ति-हन् वीर योषिताम्
निज-जन-स्मय-ध्वंसन-स्मित ।
भज सखे भवत् किंकरीः स्म नः
जल-रुह-आननम् चारु दर्शय ॥६॥

प्रणत-देहिनाम् पाप-कर्त्सनम्
तृण-चर-अनुगम् श्री-निकेतनम् ।
फणि-फणा-अर्पितम् ते पद-अम्बुजम्
कृणु कुचेषु नः कृन्धि हृत्-शयम् ॥७॥

मधुरया गिरा वल्गु-वाक्यया
बुध-मनोज्ञया पुष्कर-ईक्षण ।
विधि-कर-ईरिमा वीर मुह्यतीः
रध-रस-ईधुना आप्याययस्व नः ॥८॥

तव कथा-अमृतम् तप्त-जीवनम्
कविभिः ईडितम् कल्मष-अपहम् ।
श्रवण-मङ्गलम् श्रीमत् आततम्
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥

प्रहसितम् प्रिय प्रेम-वीक्षणम्
विहरणम् च ते ध्यान-मङ्गलम् ।
रहसि संविदः याः हृत्-इस्पृशः
कुहक नः मनः क्षोभयन्ति हि ॥१०॥

चलसि यत् व्रजात् चारयन् पशून्
नलिन-सुन्दरम् नाथ ते पदम् ।
शिल-तृण-अङ्कुरैः सीदति इति नः
कलिलताम् मनः कान्त गच्छति ॥११॥

दिन-परिक्षये नील-कुन्तलैः
वन-रुह-आननम् बिभ्रत्-आवृतम् ।
घन-रजः-स्वलम् दर्शयन् मुहुः
मनसि नः स्मरम् वीर यच्छसि ॥१२॥

प्रणत-कामदम् पद्मजा-अर्चितम्
धरणि-मण्डनम् ध्येयम् आपदि ।
चरण-पङ्कजम् शान्तम् अम् च ते
रमण नः स्तनेषु अर्पय अधिहन् ॥१३॥

सुरत-वर्धनम् शोक-नाशनम्
स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग-विस्मारणम् नृणाम्
वितर वीर नः ते अधर-अमृतम् ॥१४॥

अटति यत् भवान् अह्नि काननम्
त्रुटिः युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलम् श्री-मुखम् च ते
जडः उदीक्षताम् पक्ष्म-कृत् दृशाम् ॥१५॥

पति-सुत-अन्वय-भ्रातृ-बान्धवान्
अति-विलङ्घ्य ते अन्त्य-अच्युत-आगताः ।
गति-विदः तव उद्गीत-मोहिताः
कितव योषितः कः त्यजेत् निशि ॥१६॥

रहसि संविदम् हृत्-शय-उदयं
प्रहसित-आननम् प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियः वीक्ष्य धाम ते
मुहु: अति-स्पृहा मुह्यते मनः ॥१७॥

व्रज-वन-औकसाम् व्यक्तिः अङ्ग ते
वृजिन-हन्त्री अलम् विश्व-मङ्गलम् ।
त्यज मनाक् च नः त्वत्-स्पृहा-आत्मनाम्
स्वजन-हृत्-रुजाम् यत् निषूदनम् ॥१८॥

यत् ते सुजात-चरण-अम्बुरुहम् स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेन अटवीम् अटसि तत् व्यथते न किम् स्वित्
कूर्पादिभिः भ्रमति धीः भवत्-आयुषाम् नः ॥१९॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं 
नामैकत्रिंशोऽध्यायः ॥ ३१ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 30 (கண்ணனை கோபியர்கள் தேடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனை கோபியர்கள் தேடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 30


श्री-शुकः उवाच –
अन्तर्हिते भगवति सहसा एव व्रज-अङ्गनाः।
अतप्यन् तम् अचक्षाणाः करिण्यः इव यूथपम्॥ 1

गति-अनुराग-स्मित-विभ्रम-ईक्षितैः
मनोरम-आलाप-विहार-विभ्रमैः।
आक्षिप्त-चित्ताः प्रमदाः रमा-पतेः
ताः ताः विचेष्टाः जगृहुः तत्-आत्मिकाः॥ 2

गति-स्मित-प्रेक्षण-भाषण-आदिषु
प्रियाः प्रियस्य प्रति-रूढ-मूर्तयः।
असौ अहम् इति अबलाः तत्-आत्मिकाः
न्यवेदिषुः कृष्ण-विहार-विभ्रमाः॥ 3

गायन्त्यः उच्चैः अमुम् एव संहताः
विचिक्युः उन्मत्तक-वद् वनात् वनम्।
पप्रच्छुः आकाशवत् अन्तरम् बहिः
भूतेषु सन्तम् पुरुषम् वनस्पतीन्॥ 4

दृष्टः वः कचित् अश्वत्थ-प्लक्ष-न्यग्रोधाः
नः मनः-नन्द-सूनुः गतः हृत्वा
प्रेम-हास-आवलोकनैः॥ 5

कचित् कुरबक-अशोक-नाग-पुन्नाग-चम्पकाः।
राम-अनुजः मानिनीनाम् इतः
दर्प-हर-स्मितः दृष्टः॥ 6

कचित् तुलसि कल्याणि गोविन्द-चरण-प्रिये।
सह त्वा आलि-कुलैः बिभ्रत् दृष्टः ते
अति-प्रियः अच्युतः॥ 7

मालति अदर्शि वः कचित् मल्लिके जाति-यूथिके।
प्रीतिम् वः जनयन् यातः कर-स्पर्शेन माधवः॥ 8

चूत-प्रियाल-पनस-आसनक-ओविदार-
जम्बु-अर्क-बिल्व-बकुल-आम्र-कदम्ब-नीपाः।
ये अन्ये पर-अर्थ-भवकाः यमुना-उपकूलाः
शंसन्तु कृष्ण-पदवीं रहित-आत्मनाम् नः॥ 9

किं ते कृतम् क्षिति-तपः बत केशव-अङ्घ्रि-
स्पर्श-उत्सव-उत्पुलकित-अङ्गरुहैः विभासि।
अपि अङ्घ्रि-सम्भवः उरुक्रम-विक्रमात् वा
आहो वराह-वपुषः परिरम्भणेन॥ 10

अपि एण-पत्न्याः उपगतः प्रियया इह गात्रैः
तन्वन् दृशाम् सखि सु-निर्वृतिम् अच्युतः वः।
कान्त-अङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्द-स्रजः कुल-पतेः इह वाति गन्धः॥ 11॥

बाहुं प्रियांसः उपधाय गृहीत-पद्मः
राम-अनुजः तुलसि-कालि-कुलैः मद-अन्धैः।
अन्वीयमानः इह वः तरवः प्रणामम्
किम् वा अभिनन्दति चरन् प्रणय-आवलोकैः॥ 12॥

पृच्छते इमाः लताः बाहून् अपि आश्लिष्टाः वनस्पतेः।
नूनम् तत्-करज-स्पृष्टाः बिभ्रति उत्पुलकान् अहो॥ 13॥

इति उन्मत्त-वचः गोप्यः कृष्ण-अन्वेषण-कातराः।
लीलाम् भगवतः ताः ताः हि अनुचक्रुः तत्-आत्मिकाः॥ 14॥

कस्याःचित् पूतनायन्त्याः कृष्ण-आयन्त्या अपिबत् स्तनम्।
तोकायित्वा रुदति अन्या पद-आहन् शकट-आयतीम्॥ 15॥

दैत्यायित्वा जहार अन्याम् एकः कृष्ण-अर्भ-भावनाम्।
रिङ्गयामास का अपि अङ्घ्री कर्षन्ती घोष-निःस्वनैः॥ 16॥

कृष्ण-राम-आयिते द्वे तु गोप-आयन्त्यः च काश्चन।
वत्स-आयतीम् हन्ति च अन्या तत्र एका तु बक-आयतीम्॥ 17॥

आहूय दूर-गाम् यद्वत् कृष्णः तम् अनु कुर्वतीम्।
वेणुम् क्वणन्तीम् क्रीडन्तीम् अन्याः शंसन्ति साधु इति॥ 18॥

कस्याञ्चित् स्व-भुजम् न्यस्य चलन्त्या आह अपरा ननु।
कृष्णः अहम् पश्यत गतिम् ललिताम् इति तत्-मनाः॥ 19॥

मा भैष्ट वात-वर्षाभ्याम् तत्-त्राणम् विहितम् मया।
इति उक्त्वा एकेन हस्तेन यतन्त्युः निनिदहे अम्बरम्॥ 20॥

आरुह्य एका पदा आक्रम्य शिरसि आह अपराम् नृप ।
दुष्टा अहे गच्छ जातः अहम् खलानाम् ननु दण्डकृत् ॥२१॥

तत्र एकः उवाच हे गोपाः दावाग्निम् पश्यत उलबणम् ।
चक्षूंषि आशु अपिदध्वम् वः विधास्ये क्षेमम् अञ्जसा ॥२२॥

बद्धानि अया स्रजा काचित् तन्वी तत्र उलूखले ।
भीता सुदृक् पिधाय आस्यम् भेजे भीति विडम्बनम् ॥२३॥

एवम् कृष्णम् पृच्छमानाः वृन्दावन लताः तरून् ।
व्यचक्षत वन-उद्देशे पदानि परमात्मनः ॥२४॥

पदानि व्यक्तम् एतानि नन्दसूनोः महात्मनः ।
लक्ष्यन्ते हि ध्वज-अम्भोज-वज्र-अङ्कुश-यव-आदिभिः ॥२५॥

तैः तैः पदैः तत् पदवीम् अन्विच्छन्त्यः अग्रतः अबलाः ।
वध्वः पदैः सुपृक्तानि विलोक्य आर्ताः समब्रुवन् ॥२६॥

कस्याः पदानि च एतानि यातायाः नन्दसूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणुः करिणा यथा ॥२७॥

अनया आराधितः नूनम् भगवान् हरिः ईश्वरः ।
यत् नः विहाय गोविन्दः प्रीतः याम् अनयत् रहः ॥२८॥

धन्याः अहो अमी आल्यः गोविन्द-अङ्घ्र्य-अब्ज-रेणवः ।
यान् ब्रह्म-ईशौ रमा देवी दधुः मूर्ध्नि अघनुत्तये ॥२९॥

तस्याः अमूनि नः क्षोभम् कुर्वन्ति उच्चैः पदानि यत् ।
या एका अपहृत्य गोपीनाम् रहः भुङ्क्ते अच्युत-अधरम् ॥३०॥

न लक्ष्यन्ते पदानि अत्र तस्याः नूनम् तृण-अङ्कुरैः ।
खिद्यत् सुजात-अङ्घ्रि-तलाम् उन्निन्ये प्रेयसीम् प्रियः ॥३१॥

इमानि अधिकम् अग्नानि पदानि वहतः वधूम् ।
गोप्यः पश्यत कृष्णस्य भार-आक्रान्तस्य कामिनः ॥३२॥

अत्र अवरोपिता कान्ता पुष्प-हेतोः महात्मना ।
अत्र प्रसून-अवचयः प्रिय-अर्थे प्रेयसा कृतः ।
प्रपद-आक्रमणः एते पश्यत असकले पदे ॥३३॥

केश-प्रसाधनम् तु अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥३४॥

रेमे तया च आत्म-रतः आत्मा-रामः अपि अखण्डितः ।
कामिनाम् दर्शयन् दैन्यम् स्त्रीणाम् चैव दुरात्मताम् ॥३५॥

इति एवम् दर्शयन्त्यः ताः चेरुः गोप्यः विचेतसः ।
याम् गोपीम् अनयत् कृष्णः विहाय अन्याः स्त्रियः वने ॥३६॥

सा च मेने तदा आत्मानम् वरिष्ठम् सर्व-योषिताम् ।
हित्वा गोपीः कामयानाः माम् असौ भजते प्रियः ॥३७॥

ततः गत्वा वन-उद्देशम् दृप्ता केशवम् अब्रवीत् ।
न पारये अहम् चलितुम् नय माम् यत्र ते मनः ॥३८॥

एवम् उक्तः प्रियाम् आह स्कन्धम् आरुह्यताम् इति ।
ततः च अन्तर्दधे कृष्णः सा वधूः अन्वतप्यत ॥३९॥

हा नाथ रमण प्रेष्ठ क्व असि क्व असि महा-भुज ।
दास्याः ते कृपणायाः मे सखे दर्शय सन्निधिम् ॥४०॥

अन्विच्छन्त्यः भगवतः मार्गम् गोप्यः अविदूरितः ।
ददृशुः प्रिय-विश्लेष-मोहिताम् दुःखिताम् सखीम् ॥४१॥

तया कथितम् आकर्ण्य मान-प्राप्तिम् च माधवात् ।
अवमानम् च दौःआत्म्यात् विस्मयम् परमम् ययुः ॥४२॥

ततः अविशन् वनम् चन्द्र-ज्योत्स्ना यावत् विभाव्यते ।
तमः प्रविष्टम् आलक्ष्य ततः निववृतुः स्त्रियः ॥४३॥

तत्-मनस्काः तत्-अलापाः तत्-विचेष्टाः तत्-आत्मिकाः ।
तत्-गुणान् एव गायन्त्यः न आत्म-गारा-अणि सस्मरुः ॥४४॥

पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः ।
समवेताः जगुः कृष्णम् तत्-आगमन-काङ्क्षिताः ॥४५॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां 
कृष्णान्वेषणं नाम त्रिंशोऽध्यायः ॥ 30 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 29 (கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 29


श्री शुक उवाच –
भगवान् अपि ताः रात्रीः शरत्-उत्फुल्ल-मल्लिकाः।
वीक्ष्य रन्तुम् मनः चक्रे योगमायाम् उपाश्रितः॥ 1

तत् ऊडु-राजः ककुभः करैः मुखम्
प्राच्या विलिम्पन् अरुणेन शान्तमैः।
सः अर्षणीनाम् उदगात् शुचः मृजन्
प्रियः प्रियायाः इव दीर्घ-दर्शनः॥ 2

दृष्ट्वा कुमुद-व्रतम् अखण्ड-मण्डलम्
रमा-ननाभम् नव-कुङ्कुम-अरुणम्।
वनम् च तत् कोमल-गोभी रञ्जितम्
जगौ कलम् वाम-दृशाम् मनोहरम्॥ 3

निशम्य गीतम् तत् अनङ्ग-वर्धनम्
व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः।
आजग्मुः अन्योन्यम् अलक्षित-उद्यमाः
सः यत्र कान्तः जवलोल-कुण्डलः॥ 4

दुहन्त्यः अभिययुः काश्चित् दोहम् हित्वा समुत्सुकाः।
पयः अधिश्रित्य संयावम् अनुद्वास्य अपराः ययुः॥ 5

परिवेषयन्त्यः तत् हित्वा पाययन्त्यः शिशून् पयः।
शुश्रूषन्त्यः पतीन् काश्चित् अश्नन्त्यः अपास्य भोजनम्॥ 6

लिम्पन्त्यः प्रमृजन्त्यः अन्याः अञ्जन्त्यः काश्चित् लोचने।
व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्ण-अन्तिकम् ययुः॥ 7

ताः वार्यमाणाः पतिभिः पितृभिः भ्रातृ-बन्धुभिः।
गोविन्द-अपहृत-आत्मानः न न्यवर्तन्त मोहिताः॥ 8

अन्तर्गृह-गताः काश्चित् गोप्यः अलब्ध-विनिर्गमाः।
कृष्णम् तत्-भावना-युक्ताः दध्युः मीलित-लोचनाः॥ 9

दुःसह-प्रेष्ठ-विरह-तीव्र-ताप-धुत-अशुभाः।
ध्यान-प्राप्त-अच्युत-आश्लेष-निर्वृत्या क्षीण-मङ्गलाः॥ 10

तम् एव परम-आत्मानम् जार-बुद्ध्या अपि सङ्गताः।
जहुः गुण-मयम् देहम् सद्यः प्रक्षीण-बन्धनाः॥ 11

राजा उवाच -
कृष्णम् विदुः परम् कान्तम् न तु ब्रह्म-तया मुने।
गुण-प्रवाह-उपरमः तासाम् गुण-धियाम् कथम्॥ 12

श्री-शुकः उवाच -
उक्तम् पुरस्तात् एतत् ते चैद्यः सिद्धिम् यथा गतः।
द्विषन् अपि हृषीकेशम् किम् उत आधोक्षज-प्रियाः॥ 13

नृणाम् निःश्रेयस-अर्थाय व्यक्तिः भगवतः नृप।
अव्ययस्य अप्रमेयस्य निर्गुणस्य गुण-आत्मनः॥ 14

कामम् क्रोधम् भयम् स्नेहम् ऐक्यम् सौहृदम् एव च।
नित्यम् हरौ विदधतः यान्ति तत्-मयताम् हि ते॥ 15

न च एवम् विस्मयः कार्यः भवता भगवति अज।
योग-ईश्वर-ईश्वरे कृष्णे यत् एतत् विमुच्यते॥ 16

ताः दृष्ट्वा अन्तिकम् आयाताः भगवान् व्रज-योषितः।
अवदत् वदताम् श्रेष्ठः वाचः पेशैः विमोहयन्॥ 17

श्री-भगवान् उवाच -
स्वागतम् वः महा-भागाः प्रियम् किम् करवाणि वः।
व्रजस्य अनामयम् कच्चित् ब्रूत आगमन-कारणम्॥ 18

रजनिः एषा घोर-रूपा घोर-सत्त्व-निषेविता।
प्रतियात व्रजम् न इह स्थेयम् स्त्रीभिः सु-मध्यमाः॥ 19

मातरः पितरः पुत्राः भ्रातरः पतयः च वः।
विचिन्वन्ति हि अपश्यन्तः मा कृध्वम् बन्धु-साध्वसम्॥ 20

दृष्टम् वनम् कुसुमितम् राके-इश-करे-रञ्जितम्।
यमुना-अनिल-लील-इजत् तरु-पल्लव-शोभितम्॥ 21

तत् यात माचिरम् गोष्ठम् शुश्रूषध्वम् पतीन् सतीः।
क्रन्दन्ति वत्साः बालाः च तान् पाययत दुह्यत॥ 22

अथवा मत्त्-अभिस्नेहात् भवत्यः यन्त्रित-आशयाः।
आगताः हि उपपन्नम् वः प्रीयन्ते मयि जन्तवः॥ 23

भर्तुः शुश्रूषणम् स्त्रीणाम् परः धर्मः हि अमायया।
तत्-बन्धूनाम् च कल्याण्यः प्रजानाम् च अनु-पोषणम्॥ 24

दुःशीलः दुर्भगः वृद्धः जडः रोगी-अधनः अपि वा।
पतिः स्त्रीभिः न हातव्यः लोक-इप्सुभिः अपातकी॥ 25

अस्वर्ग्यम् अयशस्यम् च फल्गु कृच्छ्रम् भयावहम्।
जुगुप्सितम् च सर्वत्र औपपत्यं कुल-स्त्रियः॥ 26

श्रवणात् दर्शनात् ध्यानात् मयि भावः अनु-कीर्तनात्।
न तथा सन्निकर्षेण प्रतियात ततः गृहान्॥ 27

श्री-शुकः उवाच -
इति विप्रियम् आकर्त्य गोप्यः गोविन्द-भाषितम्।
विषण्णाः भग्न-सङ्कल्पाः चिन्ताम् आपुः दुरत्ययाम्॥ 28

कृत्वा मुखानि अवशुचः श्वसनेन शुष्यत्
बिम्ब-अधराणि चरणेन भुवम् लिखन्त्यः।
अस्रैः उपात्त-मषिभिः कुच-कुङ्कुमानि
तस्थुः मृजन्त्यः उरु-दुःख-भराः स्म तूष्णीम्॥ 29

प्रेष्ठम् प्रिय-इतरम् इव प्रतिभाषमाणम्
कृष्णम् तत्-अर्थ-विनिवर्तित-सर्व-कामाः।
नेत्रे विमृज्य रुदित-उपहते स्म किञ्चित्
संरम्भ-गद्गद-गिरः अब्रुवत अनुरक्ताः॥ 30

श्री-गोप्यः ऊचुः –
मा एवम् विभो अर्हति भवान् गदितुम् नृशंसम्
सन्त्यज्य सर्व-विषयान् तव पाद-मूलम्।
भक्ताः भजस्व दुरवग्रह मा त्यज अस्मान्
देवः यथा आदि-पुरुषः भजते मुमुक्षून्॥ 31

यत्-पति-अपत्सुहृदाम् अनुवृत्तिः अङ्ग
स्त्रीणाम् स्व-धर्मः इति धर्म-विदा त्वया उक्तम्।
अस्तु एवम् एतत् उपदेश-पदे त्वयि ईशे
प्रेष्ठः भवाम् तनु-भृताम् किल बन्धुः आत्मा॥ 32

कुर्वन्ति हि त्वयि रतिम् कुशलाः स्व-आत्मन्
नित्य-प्रिये पति-सुत-आदिभिः आर्तिदैः किम्।
तत् नः प्रसीद परम-ईश्वर मा स्म छिन्ध्याः
आशाम् भृताम् त्वयि चिरात् अरविन्द-नेत्र॥ 33

चित्तम् सुखेन भवत-आपहृतम् गृहेषु
यत् निर्विशति उत करौ अपि गृह्य-कृत्ये।
पादौ पदम् न चलतः तव पाद-मूलात्
यामः कथम् व्रजम् अथो करवाम किम् वा॥ 34

सिञ्च अङ्ग नः त्वत्-अधर-अमृत-पूर-केण
हास-अवलोक-कल-गीत-ज-हृच्-छया-अग्निम्।
नः चेत् वयम् विरह-ज-अग्नि-उपयुक्त-देहाः
ध्यानेन याम पदयोः पदवीम् सखे ते॥ 35

यः हि अंबुज-आक्ष तव पाद-तलम् रमायाः
दत्त-क्षणम् क्वचित् अरण्य-जन-प्रियस्य।
अस्प्राक्ष्म तत्-प्रभृति न अन्य-समक्षम् अङ्ग
स्थातुम् त्वया अभिरमिता बत पारयामः॥ 36

श्रीः यत्-पद-अम्बुज-रजः चकमे तुलस्याः
लब्ध्वा अपि वक्षसि पदम् किल भृत्य-जुष्टम्।
यस्याः स्व-वीक्षण-कृते अन्य-असुर-प्रयासः
तत्-वत् वयम् च तव पाद-रजः प्रपन्नाः॥ 37

तत् नः प्रसीद वृजिन-अर्दन ते अङ्घ्रि-मूलम्
प्राप्ताः विसृज्य वसतीः त्वत्-उपासना-आशाः।
त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम
तप्त-आत्मनाम् पुरुष-भूषण देहि दास्यम्॥ 38

वीक्ष्य आलक-आवृत-मुखम् तव कुण्डल-श्री
गण्ड-स्थल-अधर-सुधाम् हसित-अवलोकम्।
दत्त-अभयम् च भुज-दण्ड-युगम् विलोक्य
वक्षः श्रियः एक-रमणम् च भवाम दास्यः॥ 39

का स्त्री अङ्ग ते कल-पद-आयत-मूर्छितेन
सम्मोहिता आर्य-चरितात् न चलेत् त्रि-लोक्याम्।
त्रैलोक्य-सौभगम् इदम् च निरीक्ष्य रूपम्
यत् गो-द्विज-द्रुम-मृगाः पुलकानि अबिभ्रन्॥ 40

व्यक्तं भवान् व्रज-भय-आर्ति-हरः अभिजातः
देवः यथा आदि-पुरुषः सुर-लोक-गोप्ता।
तत् नः निधेहि कर-पङ्कजम् आर्त-बन्धो
तप्त-स्तनेषु च शिरःसु च किङ्करीणाम्॥ 41

श्री-शुकः उवाच –
इति विक्लवितम् तासाम् श्रुत्वा योग-ईश्वर-ईश्वरः।
प्रहस्य स-अदयं गोपीः आत्मा-रामः अपि अरीरमत्॥ 42

ताभिः समेताभिः उदार-चेष्टितः
प्रिये-क्षण-उत्फुल्ल-मुखीभिः अच्युतः।
उदार-हास-द्विज-कुन्द-दीधतिः
व्यरोचत ऐण-अङ्कः इव उडुभिः वृतः॥ 43

उपगीयमानः उद्गायन् वनिता-शत-यूथपः।
मालाम् बिभ्रत् वैजयन्तीम् व्यचरत् मण्डयन् वनम्॥ 44

नद्याः पुलिनम् आविश्य गोपीभिः हिम-वालुकम्।
रेमे तत्-तरल-आनन्द-कुमुद-आमोद-वायुना॥ 45

बाहु-प्रसार-परिरम्भ-कर-आलका-उरु
नीवी-स्तन-आलभन-नर्म-नख-अग्र-पातैः।
क्ष्वेलि-आवलोक-हसितैः व्रज-सुन्दरीणाम्
उत्तम्भयन् रति-पतिम् रमयाञ्चकार॥ 46

एवम् भगवतः कृष्णात् लब्ध-मानाः महा-आत्मनः।
आत्मानम् मेनिरे स्त्रीणाम् मानिन्यः अभ्यधिकम् भुवि॥ 47

तासाम् तत् सौभग-मदम् वीक्ष्य मानम् च केशवः।
प्रशमाय प्रसादाय तत्र एव अन्तरधीयत॥ 48॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम एकोन्त्रिंशोऽध्यायः ॥ 29 ॥