Followers

Search Here...

Monday, 19 May 2025

ஸ்கந்தம் 10: அத்யாயம் 73 (20800 அரசர்கள் விடுவிப்பு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 20800 அரசர்கள் விடுவிப்பு

ஸ்கந்தம் 10: அத்யாயம் 73

श्री शुक उवाच
अयुते द्वे शतानि अष्टौ लीलया युधि निर्जिताः।
ते निर्गताः गिरि-द्रोण्याम् मलिनाः मल-वससः॥ 1

क्षुत् क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः।
ददृशुः ते घन-श्यामं पीत-कौशेय-वाससम्॥ 2

श्रीवत्स अङ्कं चतुर्बाहुं पद्म-गर्भ-अरुण-ईक्षणम्।
चारु-प्रसन्न-वदनं स्फुरत्-मकर-कुण्डलम्॥ 3

पद्म-हस्तं गदा-शङ्ख-रथ-अङ्गैः उपलक्षितम्।
किरीट-हार-कटक-कटि-सूत्र-अङ्गद-आचितम्॥ 4

भ्राजत्-वर-मणि-ग्रीवं निवीतं वन-मालया।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया॥ 5

जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः।
प्रणेमुः हत-पाप्मानः मूर्धभिः पादयोः हरेः॥ 6

कृष्ण-सन्दर्शन-आह्लाद-ध्वस्त-संरोधन-क्लमाः।
प्रशशंसुः हृषीकेशं गीर्भिः प्राञ्जलयः नृपाः॥ 7

राजानः ऊचुः
नमः ते देव-देव-ईश प्रपन्न-आर्ति-हर-अव्यय।
प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः॥ 8

न एषं नाथान् वसूयामः मागधं मधुसूदन।
अनुग्रहः यत् भवतः राज्ञां राज्य-च्युतिः विभो॥ 9

राज्य-ऐश्वर्य-मद-उन्नद्धः न श्रेयः विन्दते नृपः।
त्वत्-माया-मोहितः अनित्याः मन्यते सम्पदः अचलाः॥ 10

मृगतृष्णां यथा बालाः मन्यन्ते उदक-आशयम्।
एवम् वैकारिकीं मायां अयुक्ताः वस्तु चक्षते॥ 11

वयम् पुरा श्रीमत्-अनष्ट-दृष्टयः
जिगीषया अस्य इतर-इतर-स्पृधः।
घ्नन्तः प्रजाः स्वाः अतिनिर्घृणाः प्रभो
मृत्युम् पुरः त्वा अविगणय्य दुर्मदाः॥ 12

ते एव कृष्ण आद्य गभीर-रंहसा
दुरन्त-वीर्येण विचालिताः श्रियः।
कालेन तन्वा भवतः अनुकम्पया
विनष्ट-दर्पाः चरणौ स्मरामः ते॥ 13

अथ नः राज्यं मृगतृष्णि-रूपितम्
देहेन शश्वत् पतता रुजाम् भुवा।
उपासितव्यम् स्पृहयामहे विभो
क्रिया-फलम् प्रेत्य च कर्ण-रोचनम्॥ 14

तम् नः समादिश उपायं येन ते चरण-अब्जयोः।
स्मृतिः यथा न विरमेत् अपि संसरताम् इह॥ 15

कृष्णाय वासुदेवाय हरये परमात्मने।
प्रणत-क्लेश-नाशाय गोविन्दाय नमः नमः॥ 16

श्री शुक उवाच
संस्तूयमानः भगवान् राजभिः मुक्त-बन्धनैः।
तान् आह करुणः तात शरण्यः श्लक्ष्णया गिरा॥ 17

श्री भगवान् उवाच
अद्य-प्रभृति वः भूपाः मयि आत्मनि अखिल-ईश्वरे।
सुदृढा जायते भक्तिः बाढम् आशंसितं तथा॥ 18

दिष्ट्या व्यवसितं भूपाः भवन्तः ऋत-भाषिणः।
श्रि-अैश्वर्य-मद-उन्नाहं पश्य उन्मादकं नृणाम्॥ 19

हैहयः नहुषः वेनः रावणः नरकः अपरे।
श्रीमत्-आद् भ्रंशिताः स्थानात् देव-दैत्य-नर-ईश्वराः॥ 20

भवन्तः एतत् विज्ञाय देहात् उत्पाद्यं अन्तवत्।
माम् यजन्तः अध्वरैः युक्ताः प्रजाः धर्मेण रक्षथ॥ 21

सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भव-अभवौ।
प्राप्तं प्राप्तं च सेवन्तः मत्त्-चित्ताः विचरिष्यथ॥ 22

उदासीनाः च देह-आदौ आत्म-आरामाः धृत-व्रताः।
मयि आवेश्य मनः सम्यक् माम् अन्ते ब्रह्म यास्यथ॥ 23

श्री शुक उवाच
इति आदिश्य नृपान् कृष्णः भगवान् भुवन-ईश्वरः।
तेषाम् न्ययुङ्क्त पुरुषान् स्त्रियः मज्जन-कर्मणि॥ 24

सपर्यां कारयामास सहदेवेन भारत।
नर-देव-उचितैः वस्त्रैः भूषणैः स्रक्-विलेपनैः॥ 25

भोजयित्वा वर-अन्नेन सु-स्नातान् समलङ्कृतान्।
भोगैः च विविधैः युक्तान् ताम्बूल-आद्यैः नृप-उचितैः॥ 26

ते पूजिताः मुकुन्देन राजानः मृष्ट-कुण्डलाः।
विरेजुः मोचिताः क्लेशात् प्रावृण्‌ अन्ते यथा ग्रहाः॥ 27

रथान् स-त्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान्।
प्रीणय्य सूनृतैः वाक्यैः स्व-देशान् प्रत्ययापयत्॥ 28

ते एवम् मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना।
ययुः तम् एव ध्यायन्तः कृतानि च जगत्-पतेः॥ 29

जगुः प्रकृतिभ्यः ते महा-पुरुष-चेष्टितम्।
यथा अन्वशासत् भगवान् तथा चक्रुः अतन्द्रिताः॥ 30

जरासन्धं घातयित्वा भीमसेनन केशवः।
पार्थाभ्याम् संयुतः प्रायात् सहदेवेन पूजितः॥ 31

गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुः जित-आरयः।
हर्षयन्तः स्व-सुहृदः दुर्हृदाम् च असुख-आवहाः॥ 32

तत् श्रुत्वा प्रीत-मनसः इन्द्र-प्रस्थ-निवासिनः।
मेनिरे मागधं शान्तं राजा च आप्त-मनोरथः॥ 33

अभिवन्द्य अथ राजानं भीम-अर्जुन-जनार्दनाः।
सर्वम् आश्रावयन् चक्रुः आत्मना यत् अनुष्ठितम्॥ 34

निशम्य धर्म-राजः तत् केशवेन अनुकम्पितम्।
आनन्द-अश्रु-कलाम् मुञ्चन् प्रेम्णा न ऊवाच किञ्चन॥ 35

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णाद्यागमने नाम त्रिसप्ततितमोऽध्यायः॥ 73

Sunday, 18 May 2025

ஸ்கந்தம் 10: அத்யாயம் 55 (ப்ரத்யும்னன் பிறப்பு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ப்ரத்யும்னன் பிறப்பு

ஸ்கந்தம் 10: அத்யாயம் 55

श्री-शुकः उवाच –

कामः तु वासुदेव-अंशः दग्धः प्राक् रुद्र-मन्युना।
देह-उपपत्तये भूयः तम् एव प्रत्यपद्यत॥ १ ॥

सः एव जातः वैदर्भ्याम् कृष्ण-वीर्य-समुद्भवः।
प्रद्युम्नः इति विख्यातः सर्वतः अनवमः पितुः॥ २ ॥

तम् शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम्।
सः विदित्वा आत्मनः शत्रुम् प्रास्य उदन्वति अगात् गृहम्॥ ३ ॥

तम् निर्जगार बलवान् मीनः सः अपि अपरैः सह।
वृतः जालेन महता गृहीतः मत्स्य-जीविभिः॥ ४ ॥

तम् शम्बराय कैवर्ताः उपाजह्रुः उपायनम्।
सूदा महानसम् नीत्वा अवद्यान् स्व-धिति-नाद्भुतम्॥ ५ ॥

दृष्ट्वा तत् उदरे बालम् मायावत्यै न्यवेदयन्।
नारदः अकथयत् सर्वम् तस्याः शङ्कित-चेतसः।
बालस्य तत्त्वम् उत्पत्तिम् मत्स्य-उदर-निवेशनम्॥ ६ ॥

सा च कामस्य वै पत्नी रतिः नाम यशस्विनी।
पत्युः निर्दग्ध-देहस्य देह-उत्पत्तिम् प्रतीक्षती॥ ७ ॥

निरूपिता शम्बरेण सा सूप-ओदन-साधने।
काम-देवम् शिशुम् बुद्ध्वा चक्रे स्नेहम् तत् अर्भके॥ ८ ॥

न अति-दीर्घेण कालेन सः कार्ष्णिः रूढ-यौवनः।
जनयामास नारीणाम् वीक्षन्तीनाम् च विभ्रमम्॥ ९ ॥

सा तम् पतिम् पद्म-दल-आयत-ईक्षणम्
प्रलम्ब-बाहुम् नर-लोक-सुन्दरम्।
स-व्रीड-हास-उत्तभित-भ्रुव्-ईक्षणी
प्रीत्या उपतस्थे रतिः अङ्ग सौरतैः॥ १० ॥

ताम् अह भगवान् कार्ष्णिः मातः ते मतिः अन्यथा।
मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा॥ ११ ॥

रतिः उवाच –
भवान् नारायण-सुतः शम्बरेण आहृतः गृहात्।
अहम् ते अधिकृता पत्नी रतिः कामः भवान् प्रभो॥ १२ ॥

एषः त्वा अनिर्दशम् सिन्धौ अक्षिपत् शम्बरः असुरः।
मत्स्यः अग्रसीत् तत् उदरात् इह प्राप्तः भवान् प्रभो॥ १३ ॥

तम् इमम् जहि दुर्धर्षम् दुर्जयम् शत्रुम् आत्मनः।
माया-शत-विदम् त्वम् च माया-भिः मोहन-आदिभिः॥ १४ ॥

परीशोचति ते माता कुररी-इव गत-प्रजा।
पुत्र-स्नेह-आकुला दीना विवत्सा गौः इव आतुरा॥ १५ ॥

प्रभाष्य एवं ददौ विद्याम् प्रद्युम्नाय महा-आत्मने।
मायावती महा-मायाम् सर्व-माया-विनाशिनीम्॥ १६ ॥

सः च शम्बरम् अभ्येत्य संयुगाय समाह्वयत्।
अविषह्यैः तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम्॥ १७ ॥

सः अधिक्षिप्तः दुर्वाचोभिः पद-आहतः इव उरगः।
निश्चक्राम गदा-पाणिः अमर्षात् ताम्र-लोचनः॥ १८ ॥

गदाम् आविध्य तरसा प्रद्युम्नाय महा-आत्मने।
प्रक्षिप्य व्यनदत् नादम् वज्र-निष्पेष-निष्ठुरम्॥ १९ ॥

ताम् आपतन्तीम् भगवान् प्रद्युम्नः गदया गदाम्।
अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदाम् नृप॥ २० ॥

सः च मायाम् समाश्रित्य दैतेयीम् मय-दर्शिताम्।
मुमुचे अस्त्र-मयम् वर्षम् कार्ष्णौ वैहायसः असुरः॥ २१ ॥

बाध्यमानः अस्त्र-वर्षेण रौक्मिणेयः महा-रथः।
सत्त्व-आत्मिकाम् महा-विद्याम् सर्व-माया-उपमर्दिनीम्॥ २२ ॥

ततः गौह्यक-गान्धर्व-पैशाच-उरग-राक्षसीः।
प्रायुङ्क्त शतशः दैत्यः कार्ष्णिः व्यधमयत् सः ताः॥ २३ ॥

निशात-मसिम् उद्यम्य स-किरीटम् स-कुण्डलम्।
शम्बरस्य शिरः कायात् ताम्र-अश्मश्रु-ओजसा अहरत्॥ २४ ॥

आकीर्यमाणः दिविजैः स्तुवद्भिः कुसुम-उत्करैः।
भार्यया अम्बर-चारिण्या पुरम् नीतः विहायसा॥ २५ ॥

अन्तःपुर-वरम् राजन् ललना-शत-सङ्कुलम्।
विवेश पत्नीया गगनात् विद्युता इव बलाहकः॥ २६ ॥

तम् दृष्ट्वा जलद-श्यामम् पीत-कौशेय-वाससम्।
प्रलम्ब-बाहुम् ताम्र-अक्षम् सुस्मितम् रुचिर-आननम्॥ २७ ॥

स्वलङ्कृत-मुख-अम्भोजम् नील-वक्र-आल-कालिभिः।
कृष्णम् मत्वा स्त्रियः ह्रीताः निलिल्युः तत्र तत्र ह॥ २८ ॥

अवधार्य शनैः ईषत्-वैलक्षण्येन योषितः।
उपजग्मुः प्रमुदिताः स-स्त्री-रत्नम् सुविस्मिताः॥ २९ ॥

अथ तत्र आसित-अपाङ्गी वैदर्भी वल्गु-भाषिणी।
अस्मरत् स्व-सुतम् नष्टम् स्नेह-स्नुत-पयोधरा॥ ३० ॥

कः नु अयम् नर-वैदूर्यः कस्य वा कमल-ईक्षणः।
धृतः कया वा जठरे का इयम् लब्धा तु अनेन वा॥ ३१ ॥

मम च अपि आत्मजः नष्टः नीतः यः सूतिका-गृहात्।
एतत्-तुल्य-वयः-रूपः यदि जीवति कुत्रचित्॥ ३२ ॥

कथम् तु अनेन सम्प्राप्तम् सारूप्यम् शार्ङ्ग-धन्वनः।
आकृत्या अवयवैः गत्या स्वर-हास-आवलोकनैः॥ ३३ ॥

सः एव वा भवेत् नूनम् यः मे गर्भे धृतः अर्भकः।
अमुष्मिन् प्रीतिः अधिका वामः स्फुरति मे भुजः॥ ३४ ॥

एवम् मीमांसमानायाम् वैदर्भ्याम् देवकी-सुतः।
देवक्या अनक-दुन्दुभ्याम् उत्तम-श्लोकः आगमत्॥ ३५ ॥

विज्ञात-अर्थः अपि भगवान् तूष्णीम् आस जनार्दनः।
नारदः अकथयत् सर्वम् शम्बर-हरण-आदिकम्॥ ३६ ॥

तत् श्रुत्वा महत् आश्चर्यम् कृष्ण-अन्तःपुर-योषितः।
अभ्यनन्दन् बहून् अब्दान् नष्टम् मृतम् इव आगतम्॥ ३७ ॥

देवकी वसुदेवः च कृष्ण-रामौ तथा स्त्रियः।
दम्पती तौ परिष्वज्य रुक्मिणी च ययुः मुदम्॥ ३८ ॥

नष्टम् प्रद्युम्नम् आयातम् आकर्ण्य द्वारका-उकसः।
अहो मृतः इव आयातः बालः दिष्ट्या इति ह अब्रुवन्॥ ३९ ॥

यम् वै मुहुः पितृ-सरूप-निज-ईश-भावाः
तत्-मातरः यद् अभजन् रहः-रूढ-भावाः।
चित्रम् न तत् खलु रमा-आस्पद-बिम्ब-बिम्बे
कामे स्मरे अक्ष-विषये किम् उत अन्य-नार्यः॥ ४० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥

ஸ்கந்தம் 10: அத்யாயம் 72 (ஜராஸந்தன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஜராஸந்தன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 72

श्री-शुकः उवाच –
एकदा तु सभा-मध्ये आस्थितः मुनिभिः वृतः।
ब्राह्मणैः क्षत्रियैः वैश्यैः भ्रातृभिः च युधिष्ठिरः॥ 1

आचार्यैः कुल-वृद्धैः च ज्ञाति-संबन्धि-बान्धवैः।
श्रृण्वताम् एव च एतेषाम् आभाष्य इदम् उवाच ह॥ 2

युधिष्ठिरः उवाच –
क्रतुराजेन गोविन्द राजसूयेन पावनीः।
यक्ष्ये विभूतिः भवतः तत् सम्पादय नः प्रभो॥ 3

त्वत्-पादुके अविरतम् परि ये चरन्ति।
ध्यायन्ति अभद्र-नशने शुचयः गृणन्ति।
विन्दन्ति ते कमल-नाभ भव-अपवर्गम्।
आशासते यदि ते आशिषः ईश न अन्ये॥ 4

तत् देवदेव भवतः चरण-अरविन्द-
सेवा-अनुभावम् इह पश्यतु लोकः एषः।
ये त्वाम् भजन्ति न भजन्ति उत वा उभयेषाम्
निष्ठाम् प्रदर्शय विभो कुरु-सृञ्जय-आनाम्॥ 5

न ब्रह्मणः स्व-पर-भेद-मतिः तव स्यात्
सर्वात्मनः सम-दृशः स्व-सुख-अनुभूतेः।
संसेवताम् सुर-तरोः इव ते प्रसादः
सेवा-अनुरूपम् उदयः न विपर्ययः अत्र॥ 6

श्री-भगवान् उवाच –
सम्यक् व्यवसितम् राजन् भवता शत्रु-कर्शन।
कल्याणी येन ते कीर्तिः लोकान् अनु भविष्यति॥ 7

ऋषीणाम् पितृ-देवानाम् सुहृदाम् अपि नः प्रभो।
सर्वेषाम् अपि भूतानाम् इप्सितः क्रतुराट् अयम्॥ 8

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीम् वशे।
संभृत्य सर्व-संभारान् आहरस्व महा-क्रतुम्॥ 9

एते ते भ्रातरः राजन् लोकपाल-अंश-सम्भवाः।
जितः अस्मि आत्मवता ते अहम् दुर्जयः यः अकृत-आत्मभिः॥ 10

न कश्चित् मत्-परम् लोके तेजसा यशसा श्रिया।
विभूतिभिः वा अभिभवेत् देवः अपि किम् उ पार्थिवः॥ 11

श्री-शुकः उवाच –
निशम्य भगवत्-गीतम् प्रीतः फुल्ल-मुख-अम्बुजः।
भ्रातृन् दिग्-विजये अयुङ्क्त विष्णु-तेजः-उपबृंहितान्॥ 12

सहदेवम् दक्षिणस्याम् आदिशत् सह सृञ्जयैः।
दिशि प्रतीच्याम् नकुलम् उदीच्याम् सव्यसाचिनम्।
प्राच्याम् वृकोदरम् मत्स्यैः केकयैः सह मद्रकैः॥ 13

ते विजित्य नृपान् वीराः आजह्रुः दिग्भ्यः ओजसा।
अजात-शत्रवे भूरि द्रविणम् नृप यक्ष्यते॥ 14

श्रुत्वा अजितम् जरासन्धम् नृपतेः ध्यायतः हरिः।
आह उपायम् तम् एव अद्य उद्धवः यम् उवाच ह॥ 15

भीमसेनः अर्जुनः कृष्णः ब्रह्म-लिङ्ग-धराः त्रयः।
जग्मुः गिरिव्रजम् तात बृहद्रथ-सुतः यतः॥ 16

ते गत्वा आतिथ्य-वेलायाम् गृहेषु गृह-मेधिनम्।
ब्रह्मण्यं समयाचेरन् राजन्याः ब्रह्म-लिङ्गिनः॥ 17

राजन् विद्धि अतिथीन् प्राप्तान् अर्थिनः दूरम् आगतान्।
तत् नः प्रयच्छ भद्रं ते यत् वयम् कामयामहे॥ 18

किम् दुर्मर्षम् तितिक्षूणाम् किम् अकार्यं असाधुभिः।
किम् न देयम् वदान्यानाम् कः परः सम-दर्शिनाम्॥ 19

यः अनित्येन शरीरेण सताम् गेयं यशः ध्रुवम्।
न आचिनोति स्वयम् कल्पः सः वाच्यः शोच्यः एव सः॥ 20

हरिश्चन्द्रः रन्तिदेवः उञ्छ-वृत्तिः शिबिः बलिः।
व्याधः कपोतः बहवः हि अध्रुवेण ध्रुवम् गताः॥ 21

श्री-शुकः उवाच –
स्वरैः आकृतिभिः तान् तु प्रकोष्ठैः ज्या-हतैः अपि।
राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत्॥ 22

राजन्य-बन्धवः हि एते ब्रह्म-लिङ्गानि बिभ्रति।
ददामि भिक्षितम् तेभ्यः आत्मानम् अपि दुष्ट्यजम्॥ 23

बलेः नु श्रूयते कीर्तिः वितता दिक्षु अकल्मषा।
ऐश्वर्यात् भ्रंशितस्य अपि विप्र-व्याजेन विष्णुना॥ 24

श्रियम् जिहीर्षता इन्द्रस्य विष्णवे द्विज-रूपिणे।
जानन् अपि महीम् प्रादात् वार्यमाणः अपि दैत्य-राट्॥ 25

जीवता ब्राह्मण-अर्थाय कः नु अर्थः क्षत्र-बन्धुना।
देहेन पतमानेन न इहता विपुलम् यशः॥ 26

इति उदार-मतिः प्राह कृष्ण-अर्जुन-वृकोदरान्।
हे विप्राः व्रियताम् कामः ददामि आत्म-शिरः अपि वः॥ 27

श्री-भगवान् उवाच –
युद्धम् नः देहि राजेन्द्र द्वन्द्वशः यदि मन्यसे।
युद्ध-अर्थिनः वयम् प्राप्ताः राजन्याः न अन्न-काङ्क्षिणः॥ 28

असौ वृकोदरः पार्थः तस्य भ्राता अर्जुनः हि अयम्।
अनयोः मातुलेयम् माम् कृष्णम् जानीहि ते रिपुम्॥ 29

एवम् आवेदितः राजा जहास उच्चैः स्म मागधः।
आह च आमर्षितः मन्दः युद्धम् तर्हि ददामि वः॥ 30

न त्वया भीरुणा योत्स्ये युधि विक्लव-चेतसा।
मथुराम् स्व-पुरीम् त्यक्त्वा समुद्रम् शरणम् गतः॥ 31

अयम् तु वयसा तुल्यः न अति-सत्त्वः न मे समः।
अर्जुनः न भवेत् योद्धा भीमः तुल्य-बलः मम॥ 32

इति उक्त्वा भीमसेनाय प्रादाय महतीम् गदाम्।
द्वितीयाम् स्वयम् आदाय निर्जगाम पुरात् बहिः॥ 33

ततः समे खले वीरौ संयुक्तौ इतरेतरौ।
जघ्नतुः वज्र-कल्पाभ्याम् गदाभ्याम् रण-दुर्मदौ॥ 34

मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च।
चरतोः शुशुभे युद्धम् नटयोः इव रङ्गिणोः॥ 35

ततः चटचट-शब्दः वज्र-निष्पेष-सन्निभः।
गदयोः क्षिप्तयोः राजन् दन्तयोः इव दन्तिनोः॥ 36

ते वै गदे भुज-जवेन निपात्यमाने।
अन्योन्यतः अंस-कटि-पाद-करोरु-जत्रून्।
चूर्णीबभूवतुः उपेत्य यथा अर्क-शाखे।
संयुध्यतोः द्विरदयोः इव दीप्त-मन्व्योः॥ 37

इथं तयोः प्रहतयोः गदयोः नृ-वीरौ।
क्रुद्धौ स्व-मुष्टिभिः अयः-स्पर्शैः अपिष्टाम्।
शब्दः तयोः प्रहरतोः इभयोः इव आसीत्।
निर्घात-वज्र-परुषः तल-ताडन-उत्थः॥ 38

तयोः एवम् प्रहरतोः सम-शिक्षा-बल-ओजसोः।
निर्विशेषम् अभूत् युद्धम् अक्षीण-जवयोः नृप॥ 39

एवम् तयोः महा-राज युध्यतोः सप्त-विंशतिः।
दिनानि निरगम् तत्र सुहृत्-वत् निशि तिष्ठतोः॥ 40

एकदा मातुलेयम् वै प्राह राजन् वृकोदरः।
न शक्तः अहम् जरासन्धम् निर्जेतुम् युधि माधव॥ 41

शत्रोः जन्म-मृती विद्वान् जीवितम् च जरा-आकृतम्।
पार्थम् आप्याययन् स्वेन तेजसा अचिन्तयत् हरिः॥ 42

सञ्चिन्त्य अरि-वध-उपायम् भीमस्य अमोघ-दर्शनः।
दर्शयामास विटपम् पाटयन् इव संज्ञया॥ 43

तत् विज्ञाय महा-सत्त्वः भीमः प्रहरताम् वरः।
गृहीत्वा पादयोः शत्रुम् पातयामास भूतले॥ 44

एकम् पादम् पद-अाक्रम्य दोर्भ्याम् अन्यम् प्रगृह्य सः।
गुदतः पाटयामास शाखाम् इव महा-गजः॥ 45

एक-पाद-उरु-वृषण-कटि-पृष्ठ-स्तन-अंसके।
एक-बाहु-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः॥ 46

हाहाकारः महाअासीत् निहते मगध-ईश्वरे।
पूजयामासतुः भीमम् परिरभ्य जय-अाच्यतौ॥ 47

सहदेवम् तत् तनयम् भगवान् भूत-भावनः।
अभ्यषिञ्चत् अमेय-आत्मा मगधानाम् पतिम् प्रभुः।
मोचयामास राजन्यान् संरुद्धान् मागधेन ये॥ 48

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्धवधो नाम द्विसप्ततितमोऽध्यायः॥72

ஸ்கந்தம் 10: அத்யாயம் 71 (கண்ணன் இந்த்ரப்ரஸ்தம் வருகை- ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணன்

இந்த்ரப்ரஸ்தம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 71

श्री-शुकः उवाच -
इति उदीरितम् आकर्ण्य देव-ऋषेः उद्धवः अब्रवीत्।
सभ्यानाम् मतम् आज्ञाय कृष्णस्य च महा-मतिः॥ 1

श्री-उद्धवः उवाच -
यत् उक्तम् ऋषिणा देव साचिव्यम् यक्ष्यतः त्वया।
कार्यं पैतृष्वसेयस्य रक्षा च शरण-ईषिणाम्॥ 2

यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो।
अतः जरासुत-जये उभय-अर्थः मतः मम॥ 3

अस्माकम् च महान्-अर्थः हि एतेन एव भविष्यति।
यशः च तव गोविन्द राज्ञः बद्धान् विमुञ्चतः॥ 4

सः वै दुर्विषहः राजा नाग-अयुत-समः बले।
बलिनाम् अपि च अन्येषाम् भीमम् समबलम् विना॥ 5

द्वै-रथे सः तु जेतव्यः मा शत-अक्षौहिणी-युतः।
ब्रह्मण्यः अभ्यर्थितः विप्रैः न प्रत्याख्याति कर्हिचित्॥ 6

ब्रह्म-वेष-धरः गत्वा तम् भिक्षेत वृकोदरः।
हनिष्यति न सन्देहः द्वै-रथे तव सन्निधौ॥ 7

निमित्तम् परम्-ईशस्य विश्व-सर्ग-निरोधयोः।
हिरण्यगर्भः शर्वः च कालस्य अ-रूपिणः तव॥ 8

गायन्ति ते विशद-कर्म गृहेषु देव्यः
राज्ञाम् स्व-शत्रु-वधम् आत्म-विमोक्षणम् च।
गोप्यः च कुञ्जर-पतेः जनक-आत्मजायाः
पित्रोः च लब्ध-शरणाः मुनयः वयम् च॥ 9

जरासन्ध-वधः कृष्ण भूरि-अर्थाय उपकल्पते।
प्रायः पाक-विपाकेन तव च अभिमतः क्रतुः॥ 10

श्री-शुकः उवाच -
इति उद्धव-वचः राजन् सर्वतः-भद्रम् अच्युतम्।
देव-ऋषिः यदु-वृद्धाः च कृष्णः च प्रत्यपूजयन्॥ 11

अथ आदेशत् प्रयाणाय भगवान् देवकी-सुतः।
भृत्यान् दारुक-जैत्र-आदीन् अनुज्ञाप्य गुरून् विभुः॥ 12

निर्गम्य अवरोधान् स्वान् स-सुतान् स-परिच्छदान्।
सङ्कर्षणम् अनुज्ञाप्य यदु-राजम् च शत्रु-हन्।
सूतः उपनीतम् स्व-रथम् आरुहत् गरुड-ध्वजम्॥ 13

ततः रथ-द्विप-भट-सादि-नायकैः
करालया परिवृतः आत्म-सेनया।
मृदङ्ग-भेरि-आनक-शङ्ख-गोमुखैः
प्रघोष-घोषित-ककुभः निराक्रमत्॥ 14

नृ-अश्व-इक-काञ्चन-शिबिकाभिः अच्युतम्
सः आत्मजाः पतिम् अनु सुव्रताः ययुः।
वर-अम्बर-आभरण-विलेपन-स्रजः
सुसंवृता नृभिः असी-चर्म-पाणिभिः॥ 15

नर-उष्ट्र-गौ-महिष-खर-अश्व-तर्जनः
करेणुभिः परिजन-वार-योषितः।
स्व-अलङ्कृताः कट-कुटि-कम्बल-अम्बरात्
उपस्कराः ययुः अधि-युज्य सर्वतः॥ 16

बलम् बृहत्-ध्वज-पट-छत्र-चामरैः
वर-आयुध-आभरण-किरीट-वर्मभिः।
दिवा-अंशुभिः तुमुल-रवम् बभौ रवेः
यथा अर्णवः क्षुभित-तिमिङ्गिल-उर्मिभिः॥ 17

अथ मुनिः यदु-पतिना सभाजितः
प्रणम्य तम् हृदि विदधत् विहायसा।
निशम्य तत्-व्यवसितम् आहृत-अर्हणः
मुकुन्द-दर्शन-निर्वृत-इन्द्रियः॥ 18

राज-दूतम् उवाच इदम् भगवान् प्रीणयन् गिरा।
मा भैष्ठ दूत भद्रम् वः घातयिष्यामि मागधम्॥ 19

इति उक्तः प्रस्थितः दूतः यथावत् अवदत् नृपान्।
ते अपि सन्दर्शनम् शौरेः प्रत्यैक्षन् यत् मुमुक्षवः॥ 20

आनर्त-सौवीर-मरून् तीर्त्वा विनशनम् हरिः।
गिरीन् नदीः अतीत् याय पुर-ग्राम-व्रज-आकरान्॥ 21

ततः दृषद्वतीम् तीर्त्वा मुकुन्दः अथ सरस्वतीम्।
पञ्चालान् अथ मत्स्यान् च शक्र-प्रस्थम् अथ अगमत्॥ 22

तम् उपागतम् आकर्ण्य प्रीतः दुर्दर्शनम् नृणाम्।
अजात-शत्रुः निरगात् सः उपाध्यायः सुहृत्-वृतः॥ 23

गीतः वादित्र-घोषेण ब्रह्म-घोषेण भूयसा।
अभ्ययात् सः हृषीकेशम् प्राणाः प्राणम् इव आदृतः॥ 24

दृष्ट्वा विक्लिन्न-हृदयः कृष्णम् स्नेहेन पाण्डवः।
चिरात् दृष्टम् प्रिय-तमम् सः सस्वजे अथ पुनः पुनः॥ 25

दोर्भ्याम् परिष्वज्य रमा-अमल-आलयम्
मुकुन्द-गात्रम् नृपतिः हत-अशुभः।
लेभे पराम् निर्वृतिम् अश्रु-लोचनः
हृष्यत्-तनुः विस्मृत-लोक-विभ्रमः॥ 26

तम् मातुलेयम् परिरभ्य निर्वृतः
भीमः स्मयन् प्रेम-जल-आकुल-इन्द्रियः।
यमौ किरीटी च सुहृत्-तमम् मुदा
प्रवृद्ध-बाष्पाः परिरेभिरे अच्युतम्॥ 27

अर्जुनेन परिष्वक्तः यमाभ्याम् अभिवादितः।
ब्राह्मणेभ्यः नमस्कृत्य वृद्धेभ्यः च यथार्हतः॥ 28

मानिनः मानयामास कुरु-सृञ्जय-कैकेयान्।
सूत-मागध-गन्धर्वा वन्दिनः च उपमन्त्रिणः॥ 29

मृदङ्ग-शङ्ख-पटह-वीणा-पणव-गोमुखैः।
ब्राह्मणाः च अरविन्द-आक्षम् तुष्टुवुः ननृतुः जगुः॥ 30

एवम् सुहृद्‌भिः पर्यस्तः पुण्य-श्लोक-शिखा-मणिः।
संस्तूयमानः भगवान् विवेश अलङ्कृतम् पुरम्॥ 31

संसिक्त-वर्त्म करिणाम् मद-गन्ध-तोयैः
चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः।
मृष्ट-आत्मभिः नव-दुकूल-विभूषण-स्रक्-
गन्धैः नृभिः युवतिभिः च विराज-मानम्॥ 32

उद्दीप्त-दीप-बलिभिः प्रति-सद्म-जाल-
निर्यात-धूप-रुचिरम् विलसत्-पताकम्।
मूर्धनि-अहेम-कलशैः रजत-उरु-शृङ्गैः
जुष्टम् ददर्श भवनैः कुरु-राज-धाम॥ 33

प्राप्तम् निशम्य नर-लोचन-पान-पात्र-
मौत्सुक्य-विश्लथित-केश दुकूल-बन्धाः।
सद्यः विसृज्य गृह-कर्म पतीन् च तल्पे
द्रष्टुम् ययुः युवतयः स्म नरेन्द्र-मार्गे॥ 34

तस्मिन् सु-सङ्कुलम् इभ-अश्व-रथ-द्विपद्भिः
कृष्णम् स-भार्यम् उपलभ्य गृह-आधिरूढाः।
नार्यः विकीर्य कुसुमैः मनसा उपगुह्य
सु-स्वागतम् विदधुः उत्स्मय-वीक्षितेन॥ 35

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीः
ताराः यथा उडुप-सहाः किम् अकार्यम् ऊभिः।
यत् चक्षुषाम् पुरुष-मौलिः उदार-हास-
लीला-अवलोक-कलया उत्सवम् आतनोति॥ 36

तत्र तत्र उपसङ्गम्य पौराः मङ्गल-पाणयः।
चक्रुः सपर्याम् कृष्णाय श्रेणी-मुख्याः हत-एिनसः॥ 37

अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः।
स-सम्भ्रमैः अभ्युपेतः प्राविशत् राज-मन्दिरम्॥ 38

पृथा विलोक्य भ्रात्रेयम् कृष्णम् त्रिभुवन-ईश्वरम्।
प्रीत-आत्मा उत्थाय पर्यङ्कात् स-स्त्रुषा परिषस्वजे॥ 39

गोविन्दम् गृहम् आनीय देव-देव-ईशम् आदृतः।
पूजायाम् न अविदत् कृत्यम् प्रमोद-उपहतः नृपः॥ 40

पितृस्वसुः-गुरु-स्त्रीणाम् कृष्णः च अक्रेत् अभिवादनम्।
स्वयम् च कृष्णया राजन् भगिन्या च अभिवन्दितः॥ 41

श्वश्र्वा सञ्चोदिता कृष्णा कृष्ण-पत्नीः च सर्वशः।
आनर्च रुक्मिणीम् सत्याम् भद्राम् जाम्बवतीम् तथा॥ 42

कालिन्दीम् मित्रविन्दाम् च शैब्याम् नाग्नजितीम् सतीम्।
अन्याः च अभ्यागताः याः तु वासः-स्रक्-मण्डन-आदिभिः॥ 43

सुखम् निवासयामास धर्म-राजः जनार्दनम्।
स-सैन्यम् स-अनुगाम् अत्यम् स-भार्यम् च नवम् नवम्॥ 44

तर्पयित्वा खाण्डवेन वह्निम् फाल्गुन-संयुतः।
मोचयित्वा मयम् येन राज्ञे दिव्या सभा कृता॥ 45

उवास कतिचित् मासान् राज्ञः प्रिय-चिकीर्षया।
विहरन् रथम् आरुह्य फाल्गुनेन भटैः वृतः॥ 46

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः॥ 71

ஸ்கந்தம் 10: அத்யாயம் 70 (ராஜஸூயம் செல்வதா? ஜராஸந்தனை கொல்வதா? - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ராஜஸூயம் செல்வதா? ஜராஸந்தனை கொல்வதா?

ஸ்கந்தம் 10: அத்யாயம் 70

श्री शुक उवाच
अथ उषस्य उपवृत्तायां कुक्कुटान् कूजतः अशपन् ।
गृहीत-कण्ठ्यः पतिभिः माधव्यः विरह-आतराः ॥ 1

वयांसि अरूरुवन् कृष्णम् बोधयन्ती इव वन्दिनः ।
गायत्सु अलीषु अनिद्राणि मन्दार-वन-वायुभिः ॥ 2

मुहूर्तम् तम् तु वैदर्भी न अमृष्यत अतिशोभनम् ।
परिरम्भण-विश्लेषात् प्रिय-बाहु-अन्तरं गता ॥ 3

ब्राह्मे मुहूर्ते उत्थाय वारि उपस्पृश्य माधवः ।
दध्यौ प्रसन्न-करण आत्मानं तमसः परम् ॥ 4

एकं स्वयम्-ज्योतिः अनन्यम् अव्ययम्
स्वसंस्थया नित्य-निरस्त-कल्मषम् ।
ब्रह्म-आख्यम् अस्य उद्‌भव-नाश-हेतुभिः
स्वशक्तिभिः लक्षित-भाव-निर्वृतिम् ॥ 5

अथ आप्लुतः अम्भसि अमले यथाविधि
क्रिया-कलापं परिधाय वाससी ।
चकार सन्ध्या-उपगम-आदि सत्तमः
हुत-अनलः ब्रह्म जजाप वाक्-यतः ॥ 6

उपस्थाय अर्कम् उद्यन्तं तर्पयित्वा आत्मनः कलाः ।
देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य च आत्मवान् ॥ 7

धेनूनां रुक्म-श्रृङ्गीणां साध्वीनां मौक्तिक-स्रजाम् ।
पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ 8

ददौ रूप्य-खुर-अग्राणां क्षौम-अजिन-तिलैः सह ।
अलङ्कृतेभ्यः विप्रेभ्यः बद्वं बद्वं दिने दिने ॥ 9

गो-विप्र-देवता-वृद्ध-गुरून् भूतानि सर्वशः ।
नमस्कृत्य आत्म-सम्भूतिः मङ्गलानि समस्पृशत् ॥ 10

आत्मानं भूषयामास नर-लोक-विभूषणम् ।
वासोभिः भूषणैः स्वीयैः दिव्य-स्रक्-अनुलेपनैः ॥ 11

अवेक्ष्य आज्यम् तथा आदर्शं गो-वृष-द्विज-देवताः ।
कामान् च सर्व-वर्णानां पौर-अन्तःपुर-चारिणाम्
प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ 12

संविभज्य अग्रतः विप्रान् स्रक्-ताम्बूल-अनुलेपनैः ।
सुहृदः प्रकृतीः दारान् उपायुङ्क्त ततः स्वयम् ॥ 13

तावत् सूतः उपानीय स्यन्दनं परम-अद्भुतम् ।
सुग्रीव-आद्यैः हयैः युक्तं प्रणम्य अवस्थितः अग्रतः ॥ 14

गृहीत्वा पाणिना पाणी सारथेः तम् अथ आरुहत् ।
सात्यकि-उद्धव-संयुक्तः पूर्व-अद्रिम् इव भास्करः ॥ 15

ईक्षितः अन्तःपुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।
कृच्छ्रात् विसृष्टः निरगात् जात-हासः हरन् मनः ॥ 16

सुधर्मा-आख्यां सभां सर्वैः वृष्णिभिः परिवारितः ।
प्राविशत् यत् निविष्टानां न सन्ति अङ्ग षड् ऊर्मयः ॥ 17

तत्र उपविष्टः परम-आसने विभुः
बभौ स्व-भासा ककुभः अवभासयन् ।
वृतः नृसिंहैः यदुभिः यदूत्तमः
यथा उडु-राजः दिवि तारका-गणैः ॥ 18

तत्र उपमंत्रिणः राजन् नाना-हास्य-रसैः विभुम् ।
उपतस्थुः नट-आचार्याः नर्तक्यः ताण्डवैः पृथक् ॥ 19

मृदङ्ग-वीणा-मुरज-वेणु-ताल-दर-स्वनैः ।
ननृतुः जगुः तुष्टुवुश् च सूत-मागध-वन्दिनः ॥ 20

तत्र आहुः ब्राह्मणाः केचित् आसीनाः ब्रह्मवादिनः।
पूर्वेषाम् पुण्य-यशसाम् राज्ञाम् च आकथयन् कथाः॥ 21

तत्र एकः पुरुषः राजन् आगतः अपूर्व-दर्शनः।
विज्ञापितः भगवते प्रतीहारैः प्रवेशितः॥ 22

सः नमस्कृत्य कृष्णाय परेशाय कृत-अञ्जलिः।
राज्ञाम् आवेदयत् दुःखम् जरासन्ध-निरोध-जम्॥ 23

ये च दिक्-विजये तस्य सन्नतिम् न ययुः नृपाः।
प्रसह्य रुद्धाः तेन आसन् अयुते द्वे गिरिव्रजे॥ 24

कृष्ण कृष्ण अ-प्रमेय-आत्मन् प्रपन्न-भय-भञ्जन।
वयम् त्वाम् शरणम् यामः भव-भीताः पृथक्-धियः॥ 25

लोकः विकर्म-निरतः कुशले प्रमत्तः
कर्मणि अयम् त्वत्-उदिते भवत्-अर्चने स्वे।
यः तावत् अस्य बलवान् इह जीवित-आशाम्
सद्यः छिनत्ति अ-निमिषाय नमः अस्तु तस्मै॥ 26

लोके भवान् जगत्-इनः कलया अवतीर्णः
सत्-रक्षणाय खल-निग्रहणाय च अन्यः।
कश्चित् त्वदीयम् अ-तियाति निर्देशम् ईश
किं वा जनः स्व-कृतम् ऋच्छति तत् न विद्मः॥ 27

स्वप्न-आयितम् नृप-सुखम् पर-तंत्रम् ईश
शश्वत्-भयेन मृतकेन धुरम् वहामः।
हित्वा तत् आत्मनि सुखम् त्वत्-अनिह-लभ्यम्
क्लिश्यामहे अति-कृपणाः तव मायया इह॥ 28

तत् नः भवान् प्रणत-शोक-हर-अङ्घ्रि-युग्मः
बद्धान् वियुङ्क्ष्व मगध-अह्वय-कर्म-पाशात्।
यः भूभुजः अयुतम् अतङ्गज-वीर्यम् एकः
बिभ्रत् रुरोध भवने मृग-राट् इव आवीः॥ 29

यः वै त्वया द्वि-नव-कृत्वः उदात्त-चक्रः
भग्नः मृधे खलु भवन्तम् अनन्त-वीर्यम्।
जित्वा नृ-लोक-निरतम् सकृत्-ऊढ-दर्पः
युष्मत्-प्रजाः रुजति नः अ-जित तत् विधेहि॥ 30

दूतः उवाच -
इति मागध-संरुद्धाः भवत्-दर्शन-काङ्क्षिणः।
प्रपन्नाः पाद-मूलम् ते दीनानाम् शम् विधीयताम्॥ 31

श्री-शुकः उवाच -
राज-दूते ब्रुवति एवम् देवर्षिः परम-द्युतिः।
बिभ्रत् पिङ्ग-जटा-भारम् प्रादुरासीद् यथा रविः॥ 32

तम् दृष्ट्वा भगवान् कृष्णः सर्व-लोक-ईश्वर-ईश्वरः।
ववन्द उप्त्थितः शीर्ष्णा स-सभ्यः स-अनुगः मुदा॥ 33

स-भाजयित्वा विधिवत् कृत-आसन-परिग्रहम्।
बभाषे सु-नृतैः वाक्यैः श्रद्धया तर्पयन् मुनिम्॥ 34

अपि स्वित् अद्य लोकानाम् त्रयाणाम् अ-कुतः-भयम्।
ननु भूयान् भगवतः लोकान् पर्यटतः गुणः॥ 35

न हि ते अ-विदितम् किञ्चित् लोकेषु ईश्वर-कर्तृषु।
अथ पृच्छामहे युष्मान् पाण्डवानाम् चिकीर्षितम्॥ 36

श्री-नारदः उवाच -
दृष्टा माया ते बहुशः दुरत्यया
माया विभो विश्व-सृजः च मायिनः।
भूतेषु भूमन् चरतः स्व-शक्तिभिः
वह्नेः इव अच्छन्न-रुचः न मे अद्भुतम्॥ 37

तव ईहितम् कः अर्हति साधु वेदितुम्
स्व-मायया इदम् सृजतः नियच्छतः।
यत् विद्यमान-आत्मतया अवभासते
तस्मै नमः ते स्व-विलक्षण-आत्मने॥ 38

जीवस्य यः संसरतः विमोक्षणम्
न जानतः अनर्थ-वहात् शरीरतः।
लीला-अवतारैः स्व-यशः प्रदीपकम्
प्राज्वालयत् त्वा तम् अहम् प्रपद्ये॥ 39

अथ अपि आश्रावये ब्रह्म नर-लोक-विडम्बनम्।
राज्ञः पैतृ-ष्वसियस्य भक्तस्य च चिकीर्षितम्॥ 40


यक्ष्यति त्वाम् मख-इन्द्रेण राजसूयेन पाण्डवः।
पारमेष्ठ्य-कामः नृपतिः तत् भवान् अनुमोदताम्॥ 41

तस्मिन् देव क्रतुः-वरे भवन्तम् वै सुर-आदयः।
दिदृक्षवः समेष्यन्ति राजानः च यशस्विनः॥ 42

श्रवणात् कीर्तनात् ध्यानात् पूयन्ते अन्तेवसायिनः।
तव ब्रह्ममयस्य ईश किम् उत् ईक्षा-अभिमर्शिनः॥ 43

यस्य अमलम् दिवि यशः प्रथितम् रसायाम्
भूमौ च ते भुवन-मङ्गल दिक्-वितानम्।
मन्दाकिनी इति दिवि भोगवती इति च अधः
गङ्गा इति च इह चरण-अम्बु पुनाति विश्वम्॥ 44

श्री-शुकः उवाच -
तत्र तेषु आत्म-पक्षेषु गृह्णत्सु विजिगीषया।
वाचः पेशैः स्मयन् भृत्यम् उद्धवम् प्राह केशवः॥ 45

श्री-भगवान् उवाच -
त्वम् हि नः परमम् चक्षुः सुहृत्-मन्त्र-अर्थ-तत्त्व-वित्।
तथा अत्र ब्रूहि अनुस्थेयं श्रद्दध्मः करवाम तत्॥ 46

इति उपामंत्रितः भर्त्रा सर्वज्ञेन अपि मुग्धवत्।
निदेशम् शिरसा आधाय उद्धवः प्रत्यभाषत॥ 47

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे भगवद्यानविचारे नाम सप्ततितमोऽध्यायः॥ 70