Followers

Search Here...

Wednesday, 2 April 2025

ஸ்கந்தம் 10: அத்யாயம் 27 (இந்திரன் ஸ்துதி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

இந்திரன் ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 27


श्री शुक उवाच - गोवर्धने धृते शैले आसारात् रक्षिते व्रजे। गोलोकात् आव्रजत् कृष्णं सुरभिः शक्रः एव च ॥ 1 विविक्तः उपसङ्गम्य व्रीडीतः कृत-हेलनः। पस्पर्श पादयोः एनं किरीटेन अर्क-वर्चसा ॥ 2 दृष्ट-श्रुत-अनुभावः अस्य कृष्णस्य अमित-तेजसः। नष्ट-त्रि-लोक-ईश-मदः इन्द्रः आह कृत-अञ्जलिः ॥ 3 इन्द्र उवाच - विशुद्ध-सत्त्वं तव धाम शान्तं तपः-मयं ध्वस्त-रजस्-तमस्कम्। माया-मयः अयं गुण-सम्प्रवाहः न विद्यते ते अग्रहण-अनुबन्धः ॥ 4 कुतः नु तत्-हेतवः ईश तत्-कृताः लोभ-आदयः ये अभुध-लिङ्ग-भावाः। तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ 5 पिता गुरुः त्वं जगताम् अधीशः दुरत्ययः कालः उपात्त-दण्डः। हिताय स्वेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगत्-ईश-मानिनाम् ॥ 6 ये मत्-विध-आज्ञाः जगत्-ईश-मानिनः त्वां वीक्ष्य काले अभयम् आशु तत्-मदम्। हित्वा आर्य-मार्गं प्रभजन्ति अपस्मयाः ईहा खलानाम् अपि ते अनुशासनम् ॥ 7 सः त्वं मम ऐश्वर्य-मद-अप्लुतस्य कृत-अगसः ते अविदुषः प्रभावम्। क्षन्तुं प्रभो अथ अर्हसि मूढ-चेतसः मैवं पुनः भूः मतिः ईश मे असती ॥ 8 तव अवतारः अयम् अधोक्षज-इह स्वयं-भराणाम् उरु-भार-जन्मनाम्। चमू-पतिनाम् अभवाय देव भवाय युष्मत् चरण-अनुवर्तिनाम् ॥ 9 नमः तुभ्यम् भगवते पुरुषाय महात्मने। वासुदेवाय कृष्णाय सात्वताम् पतये नमः ॥ 10 स्वच्छन्द-उपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये। सर्वस्मै सर्व-बीजाय सर्व-भूत-आत्मने नमः ॥ 11 मया इदम् भगवन् गोष्ठ-नाशाय आसार-वा-युभिः। चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ 12 त्वया ईश अनुगृहीतः अस्मि ध्वस्त-स्तम्भः वृथा-उद्यमः। ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ 13 श्री शुक उवाच - एवम् सङ्कीर्तितः कृष्णः मघोना भगवानम् उम्। मेघ-गम्भीरया वाचा प्रहसन् इदम् अब्रवीत् ॥ 14 श्री भगवान् उवाच - मया ते अकारि मघवन् मख-भङ्गः अनुगृह्णता। मद्-अनुस्मृतये नित्यं मतस्य इन्द्र-श्रिया भृशम् ॥ 15 माम् ऐश्वर्य-श्री-मद-अन्धः दण्ड-पाणिं न पश्यति। तं भ्रंशयामि सम्पद्भ्यः यस्मै च इच्छामि अनुग्रहम् ॥ 16 गम्यतां शक्र भद्रं वः क्रियतां मे अनुशासनम्। स्थीयतां स्व-धिकारेषु युक्तैः वः स्तम्भ-वर्जितैः ॥ 17 अथ आह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी। स्व-सन्तानैः उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ 18 सुरभिः उवाच - कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-सम्भव। भवता लोक-नाथेन सनाथाः वयम् अच्युत ॥ 19 त्वं नः परमकम् दैवम् त्वं न इन्द्रः जगत्-पते। भवाय भव गो-विप्र-देवानाम् ये च साधवः ॥ 20

इन्द्रं नः त्वा अभिषेक्ष्यामः ब्रह्मणा चोदिताः वयम्।
अवतीर्णः असि विश्व-आत्मन् भूमेः भार-अपनुत्तये॥ 21

श्री शुक उवाच -
एवं कृष्णम् उपामन्त्र्य सुरभिः पयसाः आत्मनः।
जलैः आकाश-गङ्गायाः ऐरावत-कर-उद्धृतैः॥ 22

इन्द्रः सुर-ऋषिभिः साकं चोदितः देव-मातृभिः।
अभ्यसिञ्चत दाशार्हम् गोविन्दः इति च अभ्यधात्॥ 23

तत्र आगताः तुम्बुरु-नारद-आदयः
गन्धर्व-विद्याधर-सिद्ध-चारणाः।
जगुः यशः लोक-मल-अपहं हरेः
सुर-अङ्गनाः सन्-ननृतुः मुदा-अन्विताः॥ 24

तं तुष्टुवुः देव-निकाय-केतवः
व्यवाकिरन् च अद्भुत-पुष्प-वृष्टिभिः।
लोकाः परां निर्वृतिम् आप्नुवन् त्रयः
गावः तदा गाम् अनयन् पयः-द्रुताम्॥ 25

नाना-रस-ओघाः सरितः वृक्षाः आसन् मधु-स्रवाः।
अकृष्ट-पच्य-औषधयः गिरयः अभिभ्रत् उन्मणीन्॥ 26

कृष्णे अभिषिक्ते एतानि सत्त्वानि कुरु-नन्दन।
निर्वैराणि अभवन् तात क्रूराणि अपि निसर्गतः॥ 27

इति गो-गोकुल-पतिम् गोविन्दम् अभिषिच्य सः।
अनुज्ञातः ययौ शक्रः वृतः देव-आदिभिः दिवम्॥ 28

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः ॥ 27

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 26 (ஆச்சர்யமான கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஆச்சர்யமான கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 26


श्रीशुक उवाच

एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते
अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥

बालकस्य यत्-एतानि कर्माणि अति-अद्‍भुतानि वै
कथम् अर्हति असौ जन्म ग्राम्येषु आत्म-जुगुप्सितम् ॥ २ ॥

यः सप्त-हायनः बालः करेण एकेन लीलया
कथं बिभ्रत् गिरिवरं पुष्करं गज-राट् इव ॥ ३ ॥

तोकेन अमीलित-अक्षेण पूतनायाः महा-ओजसः
पीतः स्तनः सह प्राणैः कालेन इव वयस्-तनोः ॥ ४ ॥

हिन्वतः अधः-शयानस्य मास्यस्य चरणौ उदक्
अनः अपतत् विपर्यस्तं रुदतः प्रपद-अहतम् ॥ ५ ॥

एक-हायनः आसीनः ह्रियमाणः विहायसा
दैत्येन यः तृणावर्तम् अहन् कण्ठ-ग्रह-अतुरम् ॥ ६ ॥

क्वचित् धैतङ्-गवः स्तैन्ये मात्रा बद्धः उलूखले
गच्छन् अर्जुनयोः मध्ये बाहुभ्यां तौ अपातयत् ॥ ७ ॥

वने सञ्चारयन् वत्सान् सरामः बालकैः वृतः
हन्तु-कामं बकं दोर्भ्यां मुखतः अरिम् अपाटयत् ॥ ८ ॥

वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया
हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ ९ ॥

हत्वा रासभ-दैतेयम् तत्-बन्धून् च बल-अन्वितः
चक्रे ताल-वनं क्षेमं परिपक्व-फल-अन्वितम् ॥ १० ॥

प्रलम्बं घातयित्वा उग्रं बलेन बल-शालिना
अमोचयत् व्रज-पशून् गोपान् च अरण्य-वह्नितः ॥ ११ ॥

आशीविष-तम् आहीन्द्रं दमित्वा विमदं ह्रदात्
प्रसह्य उद्वास्य यमुनां चक्रे असौ निर्विष-उदकाम् ॥ १२ ॥

दुस्त्यजः च अनुरागः अस्मिन् सर्वेषां नः व्रज-औकसाम्
नन्द ते तनये अस्मासु तस्य अपि औत्पत्तिकः कथम् ॥ १३ ॥

क्व सप्त-हायनः बालः क्व महा-अद्रि-विदारणम्
ततः नः जायते शङ्‌का व्रज-नाथ तव आत्मजे ॥ १४ ॥

श्रीनन्द उवाच

श्रूयतां मे वचः गोपाः व्येतु शङ्‌का च वः अर्भके
एनं कुमारम् उद्दिश्य गर्गः मे यद् उवाच ह ॥ १५ ॥

वर्णाः त्रयः किल अस्य आसन् गृह्णतः अनु-युगं तनूः
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः ॥ १६ ॥

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः
वासुदेवः इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः ॥ १८ ॥

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः
अनेन सर्व-दुर्गाणि यूयम् अञ्जस्-तरिष्यथ ॥ १९ ॥

पुराणेन व्रज-पते साधवः दस्यु-पीडिताः
अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः ॥ २० ॥

यः एतस्मिन् महाभागाः प्रीतिम् कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णुपक्षान् इव असुराः॥ 21

तस्मात् नन्दकुमारः अयम् नारायण-समः गुणैः।
श्रिया कीर्त्या अनुभावेन तत् कर्मसु न विस्मयः॥ 22

इति अद्धा माम् समादिश्य गर्गे च स्वगृहम् गते।
मन्ये नारायणस्य अंशम् कृष्णम् अक्लिष्ट-कारिणम्॥ 23

इति नन्द-वचः श्रुत्वा गर्ग-गीतम् व्रज-औकसः।
दृष्ट-श्रुत-अनुभावाः ते कृष्णस्य अमित-तेजसः।
मुदिताः नन्दम् आनर्चुः कृष्णम् च गत-विस्मयाः॥ 24

देवे वर्षति यज्ञ-विप्लव-रुषा वज्र-अश्म-पर्ष-अनिलैः।
सीदत् पाल-पशु-स्त्रि आत्म-शरणम् दृष्ट्वा अनुकम्प्य उत् स्मयन्।
उत्पाट्य एका-करेण शैलम् अबलः लीला-उच्छिलीन्ध्रम् यथा।
बिभ्रत् गोष्ठम् अपात् महेन्द्र-मद-अभित् प्रीयात् न इन्द्रः गवाम्॥ 25

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्‌विंशोऽध्यायः ॥ 26

ஸ்கந்தம் 10: அத்யாயம் 25 (கோவர்தன மலையை கண்ணன் தூக்கினான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கோவர்தன மலையை கண்ணன் தூக்கினான்

ஸ்கந்தம் 10: அத்யாயம் 25


श्री शुक उवाच

इन्द्रः तदा आत्मनः पूजां विज्ञाय विहतां नृप।
गोपेभ्यः कृष्ण-नाथेभ्यः नन्द-आदिभ्यः च उकोप सः ॥ 1

गणं सांवर्तकं नाम मेघानां च अन्त-कारिणाम्।
इन्द्रः प्रचोदयत् क्रुद्धः वाक्यं च आह ईशमान्युत ॥ 2

अहो श्री-मदम्-आहात्म्यं गोपानां कानन-औकसाम्।
कृष्णं मर्त्यम्-उपाश्रित्य ये चक्रुः देव-हेलनम् ॥ 3

यथा अदृढैः कर्ममयैः क्रतुभिः नाम-अनौ-निभैः।
विद्याम्-आन्वीक्षिकीं हित्वा तितीर्षन्ति भव-अर्णवम् ॥ 4

वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम्।
कृष्णं मर्त्यम्-उपाश्रित्य गोपा मे चक्रुः अप्रियम् ॥ 5

एषां श्रिया-वलिप्तानां कृष्णेन आध्मापित-आत्मनाम्।
धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्‌क्षयम् ॥ 6

अहं च ऐरावतं नागम्-आरुह्य अनु-व्रजे व्रजम्।
मरुद्-गणैः महा-वीर्यैः नन्द-गोष्ठ-जिघांसया ॥ 7

श्री शुक उवाच

इत्थं मघवता आज्ञप्ताः मेघाः निर्मुक्त-बन्धनाः।
नन्द-गोकुलम्-आसारैः पीडयामासुः ओजसा ॥ 8

विद्योतमानाः विद्युद्‌भिः स्तनन्तः स्तनयित्नुभिः।
तीव्रैः मरुद्-गणैः नुन्नाः ववृषुः जल-शर्कराः ॥ 9

स्थूण-अस्थूला वर्ष-धारा मुञ्चत् स्व-अभ्रेषु-भीक्ष्णशः।
जल-ओघैः प्लाव्यमाना भूः न अदृश्यत नत-उन्नतम् ॥ 10

अत्यासार-अति-वादेन पशवः जात-वेपनाः।
गोपाः गोप्यः च शीत-आर्ताः गोविन्दं शरणं ययुः ॥ 11

शिरः सुतान् च कायेन प्रच्छाद्य आसार-पीडिताः।
वेपमानाः भगवतः पाद-मूलम्-उपाययुः ॥ 12

कृष्ण कृष्ण महा-भाग त्वत्-नाथं गोकुलं प्रभो।
त्रातुम्-अर्हसि देव-अन्नः कुपितात् भक्त-वत्सल ॥ 13

शिला-वर्ष-निपातेन हन्यमानम्-अचेतनम्।
निरीक्ष्य भगवान् मेने कुपित-इन्द्र-कृतं हरिः ॥ 14

अपर्त्त्व अति-उल्बणं वर्षम् अति-वादं शिला-मयम्।
स्व-यागे विहते अस्माभिः इन्द्रः नाशाय वर्षति ॥ 15

तत्र प्रतिविधिं सम्यक् आत्म-योगेन साधये।
लोक-ईश-मानिनां मौढ्यात् हरिष्ये श्री-मदं तमः ॥ 16

न हि सद्‌भाव-युक्तानां सुराणाम्-ईश-विस्मयः।
मत्तः असतां मान-भङ्गः प्रशमाय उपकल्पते ॥ 17

तस्मात् मत्-शरणं गोष्ठं मत्-नाथं मत्-परिग्रहम्।
गोपये स्व-आत्म-योगेन सः अयं मे व्रतः आहितः ॥ 18

इति उक्त्वा एकेन हस्तेन कृत्वा गोवर्धन-अचलम्।
दधार लीलया कृष्णः छत्र-अकम्-इव बालकः ॥ 19

अथ आह भगवान् गोपान् हे अम्ब तात व्रज-औकसः।
यथोपजोषं विशत गिरि-गर्तं स-गोधनाः ॥ 20

न त्रास इह वः कार्यः मद्-हस्तात् अद्रि-निपातने।
वात-वर्ष-भयेन आलम् तत्-त्राणं विहितं हि वः॥ 21

तथा निर्विविशुः गर्तं कृष्ण-आश्वसित-मानसः।
यथा-अवकाशं स-धनाः स-व्रजाः स-उपजीविनः॥ 22

क्षुत्-तृट्-व्यथां सुख-अपेक्षां हित्वा तैः व्रज-वासिभिः।
वीक्ष्यमाणः दधाव् अद्रिं सप्ताहं न अचलत् पदात्॥ 23

कृष्ण-योग-अनुभावं तं निशम्य इन्द्रः अति-विस्मितः।
निः-स्तम्भः भ्रष्ट-सङ्‌कल्पः स्वान् मेघान् संन्यवारयत्॥ 24

खं व्यभ्रं उदित-आदित्यं वात-वर्षं च दारुणम्।
निशम्य उपरतं गोपान् गोवर्धन-धरः अब्रवीत्॥ 25

निर्यात त्यजत त्रासं गोपाः स-स्त्री-धन-अर्भकाः।
उपारतं वात-वर्षं व्युद-प्रायाः च निम्नगाः॥ 26

ततः ते निर्ययुः गोपाः स्वं स्वम् आदाय गो-धनम्।
शकट-उढ-उपकरणं स्त्री-बाल-स्थविराः शनैः॥ 27

भगवान् अपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः।
पश्यतां सर्व-भूतानां स्थापयामास लीलया॥ 28

तं प्रेम-वेगात् निभृताः व्रज-औकसः
यथा समीयुः परिरम्भण-आदिभिः।
गोप्यः च स-स्नेहम् अपूजयन् मुदा
दधि-अक्षत-आद्भिः युयुजुः सदा-आशिषः॥ 29

यशोदा रोहिणी नन्दः रामः च बलिनां वरः।
कृष्णम् आलिङ्‌ग्य युयुजुः आशिषः स्नेह-कातराः॥ 30

दिवि देव-गणाः साध्याः सिद्ध-गन्धर्व-चारणाः।
तुष्टुवुः मुमुचुः तुष्टाः पुष्प-वर्षाणि पार्थिव॥ 31

शङ्‌ख-दुन्दुभयः नेदुः दिवि देव-प्रणोदिताः।
जगुः गन्धर्व-पतयः तुंबुरु-प्रमुखाः नृप॥ 32

ततः अनुरक्तैः पशुपैः परिश्रितः
राजन् स गोष्ठं स-बलः अव्रजत् हरिः।
तथा-विदानि अस्य कृतानि गोपिकाः
गायन्त्यः ईयुः मुदिताः हृदि-स्पृशः॥ 33

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः॥25

ஸ்கந்தம் 10: அத்யாயம் 24 (கோவர்தன பூஜை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கோவர்தன பூஜை

ஸ்கந்தம் 10: அத்யாயம் 24

श्री शुकः उवाच -

भगवान् अपि तत्र एव बलदेवेन संयुतः ।
अपश्यन् निवसन् गोपान् इन्द्र-याग-कृत-उद्यमान् ॥ 1

तत् अभिज्ञः अपि भगवान् सर्व-आत्मा सर्व-दर्शनः ।
प्रश्रय-आवनतः अपृच्छत् वृद्धान् नन्द-पुरोगमान् ॥ 2

कथ्यतां मे पितः कः अयम् सम्भ्रमः वा उपागतः ।
किं फलं कस्य च उद्देशः केन वा साध्यते मखः ॥ 3

एतत् ब्रूहि महान् कामः मह्यम् शुश्रूषवे पितः ।
न हि गोप्यं हि साधूनां कृत्यं सर्व-आत्मनाम् इह ॥ 4

अस्ति अस्व-पर-दृष्टीनाम् अमित्र-उदासित-विद्विषाम् ।
उदासीनः अरिवत् वर्ज्य आत्मवत् सुहृद् उच्यते ॥ 5

ज्ञात्वा अज्ञात्वा च कर्माणि जनः अयम् अनुतिष्ठति ।
विदुषः कर्म-सिद्धिः स्यात् तथा न अविदुषः भवेत् ॥ 6

तत्र तावत् क्रिया-योगः भवतां किं विचारितः ।
अथवा लौकिकः तत् मे पृच्छतः साधु भण्यताम् ॥ 7

श्री नन्दः उवाच -

पर्जन्यः भगवान् इन्द्रः मेघाः तस्य आत्म-मूर्तयः ।
ते अभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ 8

तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् ।
द्रव्यैः तत् रेतसा सिद्धैः यजन्ते क्रतुभिः नराः ॥ 9

तत् शेषेण उपजीवन्ति त्रि-वर्ग-फल-हेतवे ।
पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः ॥ 10

यः एवं विसृजेत् धर्मं परम्पर्यागतं नरः ।
कामात् लोभात् भयात् द्वेषात् सः वै न आप्नोति शोभनम् ॥ 11

श्री शुकः उवाच -

वचः निशम्य नन्दस्य तथा अन्येषां व्रज-ओकसाम् ।
इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ 12

श्री भगवान् उवाच -

कर्मणा जायते जन्तुः कर्मणा एव विलीयते ।
सुखं दुःखं भयम् क्षेमं कर्मणा एव अभिपद्यते ॥ 13

अस्ति चेत् ईश्वरः कश्चित् फल-रूपी अन्य-कर्मणाम् ।
कर्तारं भजते सः अपि न हि अकर्तुः प्रभुः हि सः ॥ 14

किं इन्द्रेण इह भूतानां स्व-स्व-कर्म-अनुवर्तिनाम् ।
अनीशेन अन्यथा कर्तुं स्वभाव-विहितं नृणाम् ॥ 15

स्वभाव-तन्त्रः हि जनः स्वभावम् अनुवर्तते ।
स्वभाव-स्थम् इदं सर्वं सद्-देव-असुर-मानुषम् ॥ 16

देह-अनुच्चावचान् जन्तुः प्राप्य उत्सृजति कर्मणा ।
शत्रुः मित्रम् उदासीनः कर्म एव गुरु-ईश्वरः ॥ 17

तस्मात् संपूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् ।
अञ्जसा येन वर्तेत तत् एव अस्य हि दैवतम् ॥ 18

आजीव्य एकतरं भावं यः तु अन्यम् उपजीवति ।
न तस्मात् विन्दते क्षेमं जारं नारी असती यथा ॥ 19

वर्तेत ब्रह्मणा विप्रः राजन्यः रक्षया भुवः ।
वैश्यः तु वार्तया जीवेत् शूद्रः तु द्विज-सेवया ॥ 20

कृषिवाणिज्य-गोरक्षा कुसीदं तूर्यम् उच्यते।

वार्ता चतुर्विधा तत्र वयं गोवृत्तयः अनिशम्॥ 21


सत्त्वं रजः तमः इति स्थित्य्-उत्पत्ति-अन्त-हेतवः।

रजसा उत्पद्यते विश्वम् अन्योन्यं विविधं जगत्॥ 22


रजसा चोदिताः मेघाः वर्षन्ति अम्बूनि सर्वतः।

प्रजाः तैः एव सिध्यन्ति महा-इन्द्रः किम् करिष्यति॥ 23


न नः पुरः जनपदाः न ग्रामाः न गृहाः वयम्।

नित्यं वन-औकसः तात वन-शैल-निवासिनः॥ 24


तस्मात् गवां ब्राह्मणानाम् अद्रेः च आरभ्यतां मखः।

यः इन्द्र-याग-संभाराः तैः अयम् साध्यतां मखः॥ 25


पच्यन्तां विविधाः पाकाः सूप-अन्ताः पायस-आदयः।

संयाव-अपूप-शष्कुल्यः सर्व-दोहः च गृह्यताम्॥ 26


हूयन्तां अग्नयः सम्यक् ब्राह्मणैः ब्रह्म-वादिभिः।

अन्नं बहु-विधं तेभ्यः देयं वः धेनु-दक्षिणाः॥ 27


अन्येभ्यः च अश्व-चाण्डाल पतितेभ्यः यथा अर्हतः।

यवसं च गवां दत्त्वा गिरये दीयतां बलिः॥ 28


स्वलङ्कृताः भुक्तवन्तः स्व-अनुलिप्ताः सु-वाससः।

प्रदक्षिणां च कुरुत गो-विप्र-अग्नि-पर्वतान्॥ 29


एतत् मम मतं तात क्रियतां यदि रोचते।

अयं गो-ब्राह्मण-अद्रीणां मह्यं च दयितः मखः॥ 30



---


श्री-शुकः उवाच -


काल-आत्मना भगवता शक्र-दर्पं जिघांसता।

प्रोक्तं निशम्य नन्द-आद्याः साधु-अगृह्णन्त तत् वचः॥ 31


तथा च व्यदधुः सर्वं यथा आह मधु-सूदनः।

वाचयित्वा स्वस्ति-अयनं तत् द्रव्येण गिरि-द्विजान्॥ 32


उपहृत्य बलीन् सर्वान् आदृताः यवसं गवाम्।

गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्॥ 33


अनांसि अनडुद्-युक्तानि ते चारुह्य स्वलङ्कृताः।

गोप्यः च कृष्ण-वीर्याणि गायन्त्यः सत् द्विज-आशिषः॥ 34


कृष्णः तु अन्यतमं रूपं गोप-विश्रम्भणं गतः।

शैलः अस्मि इति ब्रुवन् भूरि बलिम् आददत् बृहद्-वपुः॥ 35


तस्मै नमः व्रज-जनैः सह चक्रे आत्मना आत्मने।

अहो पश्यत शैलः असौ रूपी नः अनुग्रहम् व्यधात्॥ 36


एषः अवजानतः मर्त्यान् काम-रूपी वन-औकसः।

हन्ति हि अस्मै नमस्यामः शर्मणे आत्मनः गवाम्॥ 37


इति अद्रि-गो-द्विज-मखं वासुदेव-प्रणोदिताः।

यथा विधाय ते गोपाः सह-कृष्णाः व्रजं ययुः॥ 38

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ 24 ॥

ஸ்கந்தம் 10: அத்யாயம் 23 (யக்ஞ பத்னிகள் கண்ணன் தரிசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 யக்ஞ பத்னிகள்

கண்ணன் தரிசனம்

ஸ்கந்தம் 10: அத்யாயம் 23

श्रीगोपा ऊचुः -

राम राम महावीर्य कृष्ण दुष्टनिबर्हण।
एषा वै बाधते क्षुन् नः तच्छान्तिं कर्तुमर्हथः ॥१॥

श्रीशुक उवाच -

इति विज्ञापितः गोपैः भगवान् देवकीसुतः।
भक्तायाः विप्रभार्यायाः प्रसीदन् इदम् अब्रवीत् ॥२॥

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः।
सत्रम् आङ्गिरसं नाम हि आसते स्वर्गकाम्यया ॥३॥

तत्र गत्वा ओदनं गोपा याचत अस्मद् विसर्जिताः।
कीर्तयन्तः भगवत आर्यस्य मम च अभिधाम् ॥४॥

इत्यादिष्टाः भगवता गत्वा याचन्त ते तथा।
कृताञ्जलिपुटाः विप्रान् दण्डवत् पतिताः भुवि ॥५॥

हे भूमिदेवाः श्रृणुत कृष्णस्य आदेशकारिणः।
प्राप्ताञ्जानीत भद्रं वः गोपान् नो रामचोदितान् ॥६॥

गाः चारयन्तौ अविदूर ओदनं
राम आच्युतौ वः लषतः बुभुक्षितौ।
तयोः द्विजाः ओदनम् अर्थिनोः यदि
श्रद्धा च वः यच्छत धर्मवित्तमाः ॥७॥

दीक्षायाः पशुसंस्थायाः सौत्रामण्याः च सत्तमाः।
अन्यत्र दीक्षितस्य अपि न अन्नम् अश्नन् हि दुष्यति ॥८॥

इति ते भगवत् याच्ञां शृण्वन्तः अपि न शुश्रुवुः।
क्षुद्राशाः भूरिकर्माणः बालिशाः वृद्धमानिनः ॥९॥

देशः कालः पृथक् द्रव्यम् मन्त्रतन्त्र ऋत्विजः अग्नयः।
देवता यजमानः च क्रतुः धर्मः च यन्मयः ॥१०॥

तं ब्रह्म परमं साक्षात् भगवन्तम् अधोक्षजम्।
मनुष्यदृष्ट्या दुष्प्रज्ञाः मर्त्यात्मानः न मेनिरे ॥११॥

न ते यदोमिति प्रोचुः न न इति च परन्तप।
गोपाः निराशाः प्रत्येत्य तथा ऊचुः कृष्णरामयोः ॥१२॥

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः।
व्याजहार पुनः गोपान् दर्शयन् लौकिकीं गतिम् ॥१३॥

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणम् आगतम्।
दास्यन्ति कामम् अन्नं वः स्निग्धाः मयि उषिताः धिया ॥१४॥

गत्वा अथ पत्नीशालायां दृष्ट्वा आसीनाः स्वलङ्कृताः।
नत्वा द्विजसतीः गोपाः प्रश्रिताः इदम् अब्रुवन् ॥१५॥

नमो वः विप्रपत्नीभ्यः निबोधत वचांसि नः।
इतः अविदूरे चरता कृष्णेन इहेषिता वयम् ॥१६॥

गाः चारयन् स गोपालैः सरामः दूरम् आगतः।
बुभुक्षितस्य तस्य अन्नं सानुगस्य प्रदीयताम् ॥१७॥

श्रुत्वा अच्युतम् उपायातम् नित्यं तत् दर्शन उत्सुकाः।
तत् कथाक्षिप्तमनसः बभूवुः जातसम्भ्रमाः ॥१८॥

चतुर्विधं बहुगुणम् अन्नम् आदाय भाजनैः।
अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥१९॥

निषिध्यमानाः पतिभिः भ्रातृभिः बन्धुभिः सुतैः।
भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥२०॥

यमुन उपवने अशोक नव पल्लव मण्डिते
विचरन्तं वृतं गोपैः स आग्रजं ददृशुः स्त्रियः ॥ 21

श्यामं हिरण्य परिधिं वन माल्य बर्ह
धातु प्रवाल नट वेषम् अनुव्रत अंसे ।
विन्यस्त हस्तम् इतरेण धुनानम् अब्जं
कर्ण उत्पल आलक कपोल मुख अब्ज हासम् ॥ 22

प्रायः श्रुत प्रिय तम उदय कर्ण पूरैः
यस्मिन् निमग्न मनसः तम अथ अक्षि रंध्रैः ।
अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
प्राज्ञं यथा अभिमतयः विजहुः नरेन्द्र ॥ 23

ताः तथा त्यक्त सर्व आशाः प्राप्ताः आत्म दिदृक्षया ।
विज्ञाय अखिल दृक्-द्रष्टा प्राह प्रहसित आननः ॥ 24

स्वागतं वः महा भागाः आस्यतां करवाम किम् ।
यत् नः दिदृक्षया प्राप्ताः उपपन्नम् इदं हि वः ॥ 25

ननु अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ दर्शिनः ।
अहैतुक्या अव्यवहितां भक्तिम् आत्म प्रिय यथा ॥ 26

प्राण बुद्धि मनः स्व आत्म दार अपत्य धन आदयः ।
यत् सम्पर्कात् प्रियाः आसन् ततः कः नु अपरः प्रियः ॥ 27

तत् यात देव यजनं पतयः वः द्विजातयः ।
स्व सत्रं पारयिष्यन्ति युष्माभिः गृह मेधिनः ॥ 28

श्री-पत्न्यः ऊचुः

माऽइवम् विभो अर्हति भवान् गदितुं नृशंसम्
सत्यं कुरुष्व निगमं तव पाद मूलम् ।
प्राप्ताः वयं तुलसी दाम पद अवसृष्टं
केशैः निवोढुम् अतिलङ्‌घ्य समस्त बन्धून् ॥ 29

गृह्णन्ति नः न पतयः पितरौ सुता वा
न भ्रातृ बन्धु सुहृदः कुतः एव च अन्ये ।
तस्मात् भवत् प्रपदयोः पतित आत्मनाम् नः
न अन्या भवेत् गतिः अरिन्दम तत् विधेहि ॥ 30

श्री भगवान् उवाच

पतयः न अभ्यसूयेरन् पितृ भ्रातृ सुत आदयः ।
लोकाः च वः मया उपेताः देवाः अपि अनुमन्वते ॥ 31

न प्रीतये अनुरागाय हि अङ्ग सङ्गः नृणाम् इह ।
तत् मनः मयि युञ्जानाः अचिरात् माम् अवाप्स्यथ ॥ 32

श्री-शुकः उवाच

इति उक्ताः द्विज पत्न्यः ताः यज्ञ वाटं पुनः गताः ।
ते च अनसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् ॥ 33

तत्र एका विधृता भर्त्रा भगवन्तं यथा श्रुतम् ।
हृदा उपगुह्य विजहौ देहं कर्म अनुबन्धनम् ॥ 34

भगवान् अपि गोविन्दः तेन एव अन्नेन गोपकान् ।
चतुर्विधेन आशयित्वा स्वयं च बुभुजे प्रभुः ॥ 35

एवं लीला नर वपुः नृ लोकम् अनुशीलयन् ।
रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ 36

अथ अनुस्मृत्य विप्राः ते अन्वतप्यन् कृत आगसः ।
यत् विश्व ईश्वरयोः याच्ञाम् अहन् नृविडम्बयोः ॥ 37

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् ।
आत्मानं च तया हीनम् अनुतप्ताः व्यगर्हयन् ॥ 38

धिक् जन्म नः त्रिवृत् विद्यां धिक् व्रतं धिक् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखाः ये तु अधोक्षजे ॥ 39

नूनं भगवतः माया योगिनाम् अपि मोहिनी ।
यत् वयं गुरवः नृणां स्वार्थे मुह्यामहे द्विजाः ॥ 40

अहो पश्यत नारीणाम् अपि कृष्णे जगत्-गुरौ ।
दुरन्त-भावं यः अविध्यन् मृत्युपाशान् गृह-अभिधान् ॥ 41

न असाम् द्विजाति संस्कारः न निवासः गुरौ अपि ।
न तपः न आत्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ 42

अथ अपि हि उत्तमः-श्लोके कृष्णे योग-ईश्वर-ईश्वरे ।
भक्तिः दृढा न च अस्माकं संस्कार आदि मताम् अपि ॥ 43

ननु स्वार्थ विमूढानां प्रमत्तानां गृहे इहया ।
अहो नः स्मारयामास गोप-वाक्यैः सतां गतिः ॥ 44

अन्यथा पूर्ण-कामस्य कैवल्य आदि अशिषां पतेः ।
ईशितव्यैः किम् अस्माभिः ईशस्य एतत् विडम्बनम् ॥ 45

हित्वा अन्यान् भजते यं श्रीः पाद-स्पर्श आशया सकृत् ।
आत्म-दोष अपवर्गेण तत् याच्ञा जन मोहिनी ॥ 46

देशः कालः पृथक् द्रव्यं मन्त्र तन्त्र ऋत्विजः अग्नयः ।
देवता यजमानः च क्रतुः धर्मः च यत्-मयः ॥ 47

सः एषः भगवान् साक्षात् विष्णुः योग-ईश्वर-ईश्वरः ।
जातः यदुषु इति आशृण्म हि अपि मूढाः न विद्महे ॥ 48

अहो वयं धन्य तमाः येषां नः तादृशीः स्त्रियः ।
भक्त्या यासां मतिः जाता अस्माकं निश्चला हरौ ॥ 49

नमः तुभ्यं भगवते कृष्णाय अकुण्ठ-मेधसे ।
यत् माया मोहित-धियः भ्रमामः कर्म-वर्त्मसु ॥ 50

सः वै न आद्यः पुरुषः स्व-माया मोहित आत्मनाम् ।
अविज्ञात अनुभावानां क्षन्तुम् अर्हति अतिक्रमम् ॥ 51

इति स्व-अघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः ।
दिदृक्षवः अपि अच्युतयोः कंसात् भीताः न च अचलन् ॥ 52

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धरणं नाम त्रयोविंशोऽध्यायः ॥ 23