Followers

Search Here...

Wednesday, 23 April 2025

ஸ்கந்தம் 10: அத்யாயம் 59 (நரகாசுரன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

நரகாசுரன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 59

श्री-राजः उवाच –
यथा हतो भगवता भौमो येन च ताः स्त्रियः।
निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्ग-धन्वनः॥ १॥

श्री-शुक उवाच –
इन्द्रेण हृत-च्छत्रेण हृत-कुण्डल-बन्धुना।
हृत-अमराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम्।
सभार्यो गरुड-आरोढः प्राग्-ज्योतिष-पुरं ययौ॥ २॥

गिरि-दुर्गैः शस्त्र-दुर्गैः जल-अग्नि-अनिल-दुर्गमम्।
मुर-पाश-आयुतैः घोरैः दृढैः सर्वतः आवृतम्॥ ३॥

गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः।
चक्रेणाग्निं जलं वायुं मुर-पाशांस्तथा-असिना॥ ४॥

शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम्।
प्राकारं गदया गुर्व्या निर्बिभेद गदा-धरः॥ ५॥

पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्त-शनि-भीषणम्।
मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात्॥ ६॥

त्रिशूलमुद्यम्य सुदुर्निरीक्षणो
युगान्त-सूर्य-अनल-रोचि-रुल्बणः।
ग्रसंस्त्रि-लोकींव पञ्चभिर्मुखै-
रभ्यद्रवत्तार्क्ष्य-सुतं यथोर्गः॥ ७॥

आविध्य शूलं तरसा गरुत्मते
निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः।
स रोदसी सर्व-दिशोऽन्तरं महा-
नापूरयन्नण्डकटाहमावृणोत्॥ ८॥

तदापतद् वै त्रिशिखं गरुत्मते
हरिः शराभ्यामभिनत्त्रिधौजसा।
मुखेषु तं चापि शरैरताडयत्
तस्मै गदां सोऽपि रुषा व्यमुञ्चत्॥ ९॥

तामापतन्तीं गदया गदां मृधे
गदाग्रजो निर्बिभिदे सहस्रधा।
उद्यम्य बाहूनभिधावतोऽजितः
शिरांसि चक्रेण जहार लीलया॥ १०॥

व्यसुः पपाताम्भसि कृत्तशीर्षो
निकृत्त-शृङ्गोऽद्रिरिवेन्द्रतेजसा।
तस्यात्मजाः सप्त पितुर्वधातुराः
प्रतिक्रियामर्षजुषः समुद्यताः॥ ११॥

ताम्र-ोऽन्तरिक्षः श्रवणो विभावसुः
वसुर्नभस्वानरुणश्च सप्तमः।
पीठं पुरस्कृत्य चमूपतिं मृधे
भौमप्रयुक्ता निरगन् धृतायुधाः॥ १२॥

प्रायुञ्जतासाद्य शरानसीन् गदाः
शक्त्यृष्टि-शूलान्यजिते रुषोल्बणाः।
तच्छस्त्रकूटं भगवान् स्वमार्गणै-
रमोघवीर्यस्तिलशश्चकर्त ह॥ १३॥

तान् पीठमुख्याननयद् यमक्षयं
निकृत्त-शीर्षो-रुभुजाङ्घ्रिवर्मणः।
स्वानीकपानच्युतचक्र-सायकै-
स्तथा निरस्तान् नरको धरासुतः॥ १४॥

निरीक्ष्य दुर्मर्षण आस्रवन्मदै-
र्गजैः पयोधि-प्रभवैर्निराक्रमात्।
दृष्ट्वा सभार्यं गरुडोपरि स्थितं
सूर्योपरिष्टात् सतडिद्-घनं यथा।
कृष्णं स तस्मै व्यसृजच्छतघ्नीं
योधाश्च सर्वे युगपत् स्म विव्यधुः॥ १५॥

तद् भौमसैन्यं भगवान् गदा-ग्रजो
विचित्र-वाजैर्निशितैः शिलीमुखैः।
निकृत्त-बाहू-रुशिरो-ध्रविग्रहं
चकार तर्ह्येव हताश्वकुञ्जरम्॥ १६॥

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह।
हरि-स्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रीभिः॥ १७॥

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान्।
गुरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः॥ १८॥

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकम्॥ १९॥

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः।
नाकम्पत तया विद्धो मालाहत इव द्विपः॥ २०॥

शूलं भौमः अच्युतम् हन्तुम् आददे वितथ-उद्यमः ।

तत्-विसर्गात् पूर्वम् एव नरकस्य शिरः हरिः ।

अपाहरत् गज-स्थस्य चक्रेण क्षुर-नेमिना ॥ २१ ॥


स-कुण्डलम् चारु-किरीट-भूषणम्

बभौ पृथिव्याम् पतितम् समुज्ज्वलम् ।

हा-हेति साधु-इति ऋषयः सुर-ईश्वराः

माल्यैः मुकुन्दम् विकिरन्तः ईडिरे ॥ २२ ॥


ततः-च भूमिः कृष्णम् उपेत्य कुण्डले ।

प्रतप्त-जाम्बूनद-रत्न-भास्वरे ।

सा वैजयन्त्या वन-माला-या अर्पयत्

प्राचेतसम् छत्रम् अथ महामणिम् ॥ २३ ॥


अस्तौषीत् अथ विश्व-ईशम् देवी देव-वर-अर्चितम् ।

प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया ॥ २४ ॥


भूमिः उवाच

नमः ते देव-देव-ईश शङ्ख-चक्र-गदा-धर ।

भक्त-इच्छा-उपात्त-रूपाय परम-आत्मन् नमः अस्तु ते ॥ २५ ॥


नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।

नमः पङ्कज-नेत्राय नमः ते पङ्कज-अङ्घ्रये ॥ २६ ॥


नमः भगवते तुभ्यम् वासुदेवाय विष्णवे ।

पुरुषाय आदि-बीजाय पूर्ण-बोधाय ते नमः ॥ २७ ॥


अजाय जनयित्रे अस्य ब्रह्मणे अनन्त-शक्तये ।

पर-अवर-आत्मन् भूत-आत्मन् परम-आत्मन् नमः अस्तु ते ॥ २८ ॥


त्वम् वै सिसृक्षुः रजः उत्कटम् प्रभो

तमः निरोधाय बिभर्षि असंवृतः ।

स्थानाय सत्त्वम् जगतः जगत्-पते

कालः प्रधानम् पुरुषः भवान् परः ॥ २९ ॥


अहम् पयः ज्योतिः रथः अनिलः नभः

मात्राणि देवाः मनः इन्द्रियाणि ।

कर्ता महान् इति अखिलम् चर-अचरम्

त्वयि अद्वितीये भगवन् अयम् भ्रमः ॥ ३० ॥


तस्य आत्मजः अयम् तव पाद-पङ्कजम्

भीतः प्रपन्न-आर्ति-हर-उपसादितः ।

तत् पालय एनम् कुरु हस्त-पङ्कजम्

शिरसि अमुष्य अखिल-कल्मष-अपहम् ॥ ३१ ॥


श्री-शुकः उवाच –

इति भूम्या अर्थितः वाग्भिः भगवान् भक्ति-नम्रया ।

दत्वा आभयम् भौम-गृहम् प्राविशत् सकल-ऋद्धिमत् ॥ ३२ ॥


तत्र राजन्य-कन्यानाम् षट्-सहस्र-अधिक-आयुतम् ।

भौम-आहृतानाम् विक्रम्य राजभ्यः ददृशे हरिः ॥ ३३ ॥


तम् प्रविष्टम् स्त्रियः वीक्ष्य नर-वीरम् विमोहिताः ।

मनसा वव्रिरे अभीष्टम् पतिम् दैव-उपसादितम् ॥ ३४ ॥


भूयात् पतिः अयम् महि्यम् धाता तत् अनुमोदताम् ।

इति सर्वाः पृथक् कृष्णे भावेन हृदयम् दधुः ॥ ३५ ॥


ताः प्राहिणोत् द्वारवतीम् सुमृष्ट-विरजः-अम्बराः ।

नर-यानैः महा-कोशान् रथ-अश्वान् द्रविणम् महत् ॥ ३६ ॥


ऐरावत-कुल-इभान् च चतुर्-दन्तान् तरस्विनः ।

पाण्डुरान् च चतुः-षष्टिम् प्रेरयामास केशवः ॥ ३७ ॥


गत्वा सुर-इन्द्र-भवनम् दत्त्वा आदित्येभ्यः च कुण्डले ।

पूजितः त्रिदश-इन्द्रेण स-इन्द्र्यया च स-प्रियः ॥ ३८ ॥


चोदितः भार्यया उत्पाट्य पारीजातम् गरुत्मति ।

आरोप्य स-इन्द्रान् विबुधान् निर्जित्य उपानयत् पुरम् ॥ ३९ ॥


स्थापितः सत्यभामया गृह-उद्यान-उपशोभनः ।

अन्वगुः भ्रमराः स्वर्गात् तत्-गन्ध-आसव-लम्पटाः ॥ ४० ॥


ययाच आनम्य किरीट-कोटिभिः

पादौ स्पृशन् अच्युतम् अर्थ-साधनम् ।

सिद्ध-अर्थः एतेन विगृह्यते महा-

नः सुराणाम् च तमः धिक् आढ्यताम् ॥ ४१ ॥


अथ मुहूर्ते एकस्मिन् नाना-आगारेषु ताः स्त्रियः ।

यथा उपयेमे भगवन् तावत्-रूप-धरः अव्ययः ॥ ४२ ॥


गृहेषु तासाम् अनपाय्य अतर्क-कृत्

निरस्त-साम्य-अतिशयेषु अवस्थितः ।

रेमे रमाभिः निज-काम-सम्प्लुतः

यथा इतरः गार्हकम् एधिकान् चरन् ॥ ४३ ॥


इत्थम् रमा-पतिम् अवाप्य पतिम् स्त्रियः ताः

ब्रह्म-आदयः अपि न विदुः पदवीं यदीयाम् ।

भेजुः मुदा अविरत-मेधित-यानु-राग-

हास-आवलोकन-वसङ्गम-जल्प-लज्जाः ॥ ४४ ॥


प्रत्युद्गम-आसन-वर-अर्हण-पाद-शौच-

ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।

केश-प्रसार-शयन-स्नपन-उपहार्यैः

दासी-शताः अपि विभोः विदधुः स्म दास्यम् ॥ ४५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥

Tuesday, 22 April 2025

ஸ்கந்தம் 10: அத்யாயம் 58 (ஐந்து இளவரசிகளை கண்ணன் மணந்தான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ஐந்து இளவரசிகளை கண்ணன் மணந்தான்

(காளிந்தீ, மித்ரவிந்தா. ஸத்யா, லக்ஷ்மணா, பத்ரா)

ஸ்கந்தம் 10: அத்யாயம் 58

श्री-शुकः उवाच –
एकदा पाण्डवān् द्रष्टुं प्रतीतान् पुरुषोत्तमः।
इन्द्र-प्रस्थं गतः श्रीमान् युयुधान-आदिभिः वृत्तः॥ १॥

दृष्ट्वा तमागतं पार्था मुकुन्द-मखिल-ईश्वरम्।
उत्तस्थुः युगपद् वीराः प्राणा मुख्यम् इव आगतम्॥ २॥

परिष्वज्य-आच्युतं वीरा अङ्ग-सङ्ग-हति-ऐनसः।
सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः॥ ३॥

युधिष्ठिरस्य भीमस्य कृत्वा पाद-आभिवन्दनम्।
फाल्गुनं परिरभ्याथ यमाभ्यां च आभिवन्दितः॥ ४॥

परम-आसनं आसीनं कृष्णा कृष्णा-मनिर्दिता।
नवोढा व्रीडिता किञ्चित् शनैः एत्य आभ्यवन्दत॥ ५॥

तथा-एव सात्यकिः पार्थैः पूजितश्च आभिवन्दितः।
निषसाद आसनेऽन्ये च पूजिताः पर्युपासत॥ ६॥

पृथां समागत्य कृत-आभिवादनं
स्तयाः तिहार्दार्द्र-दृशाः अभ्र-आम्बितः।
आपृष्टवांस्तां कुशलं सहस्नुषां
पितृ-स्वसारं परिपृष्ट-बान्धवः॥ ७॥

तमाह प्रेम-वैक्लव्य-रुद्ध-कण्ठ-आश्रुलोचना।
स्मरन्ती तान् बहून् क्लेशान् क्लेश-आपाय-आत्मदर्शनम्॥ ८॥

तदैव कुशलं नोऽभूत् सनाथाः ते कृता वयम्।
ज्ञातीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस्त्वया॥ ९॥

न तेऽस्ति स्वपरभ्रान्तिर्विश्वस्य सुहृदात्मनः।
तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः॥ १०॥

युधिष्ठिरः उवाच –
किं न आचरितं श्रेयो न वेदाहमधीश्वर।
योगेश्वराणां दुर्दर्शो यन्नो दृष्टः कुमेधसाम्॥ ११॥

इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितः सुखम्।
जनयन् नयनानन्दमिन्द्र-प्रस्थ-औकसां विभुः॥ १२॥

एकदा रथमारुह्य विजयो वानर-ध्वजम्।
गाण्डीवं धनुरादाय तूणौ चाक्षय-सायकौ॥ १३॥

साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं वनम्।
बहु-व्या-ल-मृग-आकीर्णं प्राविशत् परवीरहा॥ १४॥

तत्राविध्यच्छरैः व्याघ्रान् सूकरान् महिषान् रुरून्।
शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान्॥ १५॥

तान् निन्युः किङ्कराः राज्ञे मेध्यान् पर्वण्युपागते।
तृट्-परितः परिश्रान्तो बिभत्सुर्य-मुनामगात्॥ १६॥

तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ।
कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम्॥ १७॥

तामासाद्य वरारोहां सुद्विजां रुचिराननाम्।
पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम्॥ १८॥

का त्वं कस्यासी सुश्रोणि कुतोऽसि किं चिकीर्षसि।
मन्ये त्वां पतिमिच्छन्तीं सर्वं कथय शोभने॥ १९॥

श्री-कालिन्युः उवाच –
अहं देवस्य सवितुर्दुहिता पतिमिच्छती।
विष्णुं वरेण्यं वरदं तपः परममास्थितः॥ २०॥

श्री-शुकः उवाच –
नान्यं पतिं वृणे वीर तमृते श्री-निकेतनम्।
तुष्यतां मे स भगवान् मुकुन्दोऽनाथ-संश्रयः॥ २१॥

कालिन्दी-इति समाख्याता वसामि यमुनाजले।
निर्मिते भवने पित्रा यावद्-अच्युत-दर्शनम्॥ २२॥

तथा-एव अदत् गुडाकेशो वासुदेवाय सोऽपि ताम्।
रथमारोः यतद् विद्वान् धर्मराजमुपागमत्॥ २३॥

यदैव कृष्णः सन्दिष्टः पार्थानां परम-आद्भुतम्।
कारयामास नगरं विचित्रं विश्वकर्मणा॥ २४॥

भगवान्-स्तत्र निवसन् स्वनां प्रिय-चिकीर्षया।
अग्नये खाण्डवं दातुम् अर्जुनस्याथ सारथिः॥ २५॥

सोऽग्निः तुष्टो धनुरदाद्धयाञ्छ्वेतान् रथं नृप।
अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यमस्त्रिभिः॥ २६॥

मयश्च मोचितो वह्नेः सभां सख्य उपाहरत्।
यस्मिन् दुर्योधनस्यासीज्जलस्थलदृशिभ्रमः॥ २७॥

स तेन समनुज्ञातः सुहृद्भिश्चानुमोदितः।
आययौ द्वारकां भूयः सात्यकिप्रमुखैर्वृतः॥ २८॥

अथोपयेमे कालिन्दीं सुपुण्य-अर्त्वृक्ष ऊर्जिते।
वितन्वन् परमानन्दं स्वानां परम-मङ्गलम्॥ २९॥

विन्द्य-आनुविन्दा-वावन्त्यौ दुर्योधनवशानुगौ।
स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम्॥ ३०॥

राजाधिदेव्यास्तनयां मित्रविन्दां पितृ-स्वसुः।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम्॥ ३१॥

नग्नजिन्नाम कौशल्य आसीद् राजातिधार्मिकः।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप॥ ३२॥

न तां शेकुर्नृपा वोढुमजित्वा सप्त गोवृषान्।
तीक्ष्ण-शृङ्गान् सुदुर्धर्षान् वीर्य-गन्धासहान् खलान्॥ ३३॥

तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः।
जगाम कौशल्यपुरं सैन्येन महता वृतः॥ ३४॥

स कोसलपतिः प्रीतः प्रत्युत्थानासनादिभिः।
अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः॥ ३५॥

वरं विलोक्याभिमतं समागतं
नरेन्द्रकन्या चकमे रमापतिम्।
भूयादयं मे पतिराशिषोऽनलः
करोतु सत्या यदि मे धृतो व्रतैः॥ ३६॥

यत्पादपङ्कजरजः शिरसा बिभर्ति
श्रीरब्जजः सगिरिशः सहलोकपालैः।
लीलातनू स्वकृतसेतुपरीप्सयेशः
काले दधत् स भगवान् मम केन तुष्येत्॥ ३७॥

अर्चितं पुनरित्याह नारायण जगत्पते।
आत्मानन्देन पूर्णस्य करवाणि किमल्पकः॥ ३८॥

श्री-शुकः उवाच –
तमाह भगवान् हृष्टः कृत-आसन-परिग्रहः।
मेघ-गम्भीर-या वाचा सस्मितं कुरु-नन्दन॥ ३९॥

श्री-भगवान् उवाच –
नरेन्द्र याच्ञा कविभिर्विगर्हिता
राजन्य-बन्धोर्निज-धर्म-वर्तिनः।
तथापि याचे तव सौहृद-इच्छया
कन्यां त्वदीयां न हि शुल्कदा वयम्॥ ४०॥

श्री-राजः उवाच –
कोऽन्यस्तेऽभ्यधिको नाथ कन्याः वर इहेप्सितः।
गुण-एक-धाम्नो यस्याङ्गे श्री-र्वसत्य-नपायिनी॥ ४१॥

किं त्वस्माभिः कृतः पूर्वं समयः सात्वत-र्षभ।
पुंसां वीर्य-परीक्षार्थं कन्यां वर-परिप्सया॥ ४२॥

सप्त-एते गोवृषा वीर दुर्दान्ता दुरवग्रहाः।
एतैः भग्नाः शुभेभो भिन्न-गात्रा नृपात्मजाः॥ ४३॥

यदिमे निगृहीताः स्युस्त्वयैव यदुनन्दन।
वरो भवान् अभिमतो दुहितुर्मे श्री-यः-पते॥ ४४॥

एवं समयमाकर्ण्य बद्ध्वा परिकरं प्रभुः।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल्लीलया एव तान्॥ ४५॥

बद्ध्वा तान् दामभिः शौरिः भग्न-दर्पान् हतौजसः।
व्यकर्षल् लीलया बद्धान् बालो दारु-मयान् यथा॥ ४६॥

ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः।
तां प्रत्यगृह्णाद् भगवान् विधिवत् सदृशीं प्रभुः॥ ४७॥

राजपत्न्यः च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम्।
लेभिरे परमानन्दं जातश्च परम-उत्सवः॥ ४८॥

शङ्ख-भेर्य-अनकाः नेदुः गीत-वाध्य-द्विजा-आशीः।
नरा नार्यः प्रमुदिताः सुवासः-स्रगलङ्कृताः॥ ४९॥

दश-धेनु-सहस्राणि पारि-बर्हमदाद् विभुः।
युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवास-सम्॥ ५०॥

नव-नाग-सहस्राणि नाग-आच्छ-शत-गुणान् रथान्।
रथ-आच्छ-शत-गुणान् अश्वान् अश्व-आच्छ-शत-गुणान् नरान्॥ ५१॥

दम्पती रथमारोः व्य महत्या सेनया वृतौ।
स्नेह-प्रक्लिन्न-हृदयो यापयामास कोसलः॥ ५२॥

श्रुत्वैतद् रुरुधुर्भूपा नयन्तं पथि कन्यकाम्।
भग्न-वीर्याः सुदुर्मर्षा यदुभिर्गोवृषैः पुरा॥ ५३॥

तानस्यतः शरव्रातान् बन्धु-प्रियकृदर्जुनः।
गाण्डीवी कालयामास सिंहः क्षुद्रमृगानिव॥ ५४॥

पारि-बर्हमुपागृह्य द्वारकामेत्य सत्यया।
रेमे यदूनामृषभो भगवान् देवकी-सुतः॥ ५५॥

श्रुतकीर्तेः सुतां भद्रामुपयेमे पितृ-स्वसुः।
कैकेयीं भ्रातृभिर्दत्तां कृष्णः सन्तर्दनादिभिः॥ ५६॥

सुतां च मद्राधिपतेः लक्ष्मणा-लक्षणैर्युताम्।
स्वयंवरे जहारैकः स सुपर्णः सुधामिव॥ ५७॥

अन्याश्चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः॥ ५८॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अष्टमहिष्युद्वाहो नामाष्टपञ्चाशत्तमोऽध्यायः ॥ 58

ஸ்கந்தம் 10: அத்யாயம் 57 (சத்ரார்ஜித் மரணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

சத்ரார்ஜித் மரணம்

ஸ்கந்தம் 10: அத்யாயம் 57

श्रीशुक उवाच
विज्ञात-अर्थः अपि गोविन्दः दग्धान् आकर्ण्य पाण्डवान्।
कुन्तीम् च कुल्य-करणे स-रामः ययौ कुरून्॥ १ ॥

भीष्मम् कृपम् स-विदुरम् गान्धारीम् द्रोणम् एव च।
तुल्य-दुःखौ च संगम्य हा कष्टम् इति होचतुः॥ २ ॥

लब्ध्वा एतत् अन्तरम् राजन् शतधन्वानम् ऊचतुः।
अक्रूर-कृतवर्माणौ मणिः कस्मात् न गृह्यते॥ ३ ॥

यः अस्मभ्यम् सम्प्रतिश्रुत्य कन्या-रत्नम् विगर्ह्य नः।
कृष्णाय आदात् न सत्राजित् कस्मात् भ्रातरम् अन्वियात्॥ ४ ॥

एवम् भिन्न-मतिः ताभ्याम् सत्राजितम् असत्तमः।
शयानम् अवधीत् लोभात् स पापः क्षीण-जीवितः॥ ५ ॥

स्त्रीणाम् विक्रोशमानानाम् क्रन्दन्तीनाम् अनाथवत्।
हत्वा पशून् सौनिकवत् मणिम् आदाय जग्मिवान्॥ ६ ॥

सत्यभामा च पितरम् हतम् वीक्ष्य शुच-अर्पिता।
व्यलपत् तात तात इति हा हता अस्मि इति मुह्यती॥ ७ ॥

तैल-द्रोण्याम् मृतम् प्रास्य जगाम गजसाह्वयम्।
कृष्णाय विदित-अर्थाय तप्ता आचख्यौ पितुः वधम्॥ ८ ॥

तत् आकर्ण्य ईश्वरौ राजन् अनुसृत्य नृ-लोकताम्।
अहो नः परमम् कष्टम् इति अस्र-अक्षौ विलेपतुः॥ ९ ॥

आगत्य भगवाः तत् स्मात् स-भार्यः स-अग्रजः पुरम्।
शतधन्वानम् आरेभे हन्तुम् हर्तुम् मणिम् ततः॥ १० ॥

सः अपि कृत-उद्यमम् ज्ञात्वा भीतः प्राण-परिप्सया।
साहाय्ये कृतवर्माणम् अयाचत सः च अब्रवीत्॥ ११ ॥

न अहम् ईश्वरयोः कुर्याम् हेलनम् राम-कृष्णयोः।
कः नु क्षेमाय कल्पेत तयोः वृजिनम् आचरन्॥ १२ ॥

कंसः सह-अनुगः अपि इतः यत् द्वेषात् त्याजितः श्रिया।
जरासन्धः सप्तदश संयुगान् विरथः गतः॥ १३ ॥

प्रत्याख्यातः सः च अक्रूरम् पार्ष्णि-ग्राहम् अयाचत।
सः अपि आह कः विरुध्येत विद्वान् ईश्वरयोः बलम्॥ १४ ॥

यः इदम् लीलया विश्वम् सृजति अवति हन्ति च।
चेष्टाम् विश्व-सृजः यस्य न विदुः मोहिता अजया॥ १५ ॥

यः सप्त-हायनः शैलम् उत्पाट्य एकेन पाणिना।
दधार लीलया बालः उच्छिलीन्ध्रम् इव अर्भकः॥ १६ ॥

नमः तस्मै भगवते कृष्णाय अद्भुत-कर्मणे।
अनन्ताय आदि-भूताय कूटस्थाय आत्मने नमः॥ १७ ॥

प्रत्याख्यातः सः तेन अपि शतधन्वा महा-मणिम्।
तस्मिन् न्यस्य अश्वम् आरुह्य शत-योजन-गम् ययौ॥ १८ ॥

गरुड-ध्वजम् आरुह्य रथम् राम-जनार्दनौ।
अन्वयाताम् महा-वेगैः अश्वैः राजन् गुरु-द्रुहम्॥ १९ ॥

मिथिलायाम् उपवने विसृज्य पतितम् हयम्।
पद्भ्याम् अधावत् सन्त्रस्तः कृष्णः अपि अन्वद्रवत् रुषा॥ २० ॥

पदातेः भगवाः तस्य पदातिः तिग्म-नेमिना।
चक्रेण शिरः उत्कृत्य वाससः व्यचिनोत् मणिम्॥ २१ ॥

अलब्ध-मणिः आगत्य कृष्णः आह अग्रज-अन्तिकम्।
वृथा हतः शतधनुः मणिः तत्र न विद्यते॥ २२ ॥

ततः आह बलः नूनम् सः मणिः शतधन्वना।
कस्मिंश्चित् पुरुषे न्यस्तः तम् अन्वेष पुरम् व्रज॥ २३ ॥

अहं वैदेहम् इच्छामि द्रष्टुम् प्रियतमम् मम।
इति उक्त्वा मिथिलाम् राजन् विवेश यदु-नन्दनः॥ २४ ॥

तम् दृष्ट्वा सहसा उत्थाय मैथिलः प्रीत-मानसः।
अर्हयामास विधिवत् अर्हणीयं समर्हणैः॥ २५ ॥

उवास तस्याम् कतिचित् मिथिलायाम् समाः विभुः।
मानितः प्रीति-युक्तेन जनकेन महात्मना॥ २६ ॥

ततः अशिक्षत् गदाम् काले धार्तराष्ट्रः सुयोधनः॥ २६ ॥

केशवः द्वारकाम् एत्य निधनम् शतधन्वनः।
अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृत् विभुः॥ २७ ॥

ततः सः कारयामास क्रियाः बन्धोः हतस्य वै।
साकम् सुहृद्भिः भगवान् या याः स्युः साम्परायिकाः॥ २८ ॥

अक्रूरः कृतवर्मा च श्रुत्वा शतधनुः-वधम्।
व्यूषतुः भय-वित्रस्तौ द्वारकायाः प्रयोजकौ॥ २९ ॥

अक्रूरे प्रोषिते अरिष्टान् आसन् वै द्वारका-उकसाम्।
शारीराः मानसाः तापाः मुहुः दैविक-भौतिकाः॥ ३० ॥

इति अङ्ग उपदिशन्ति एके विस्मृत्य प्राक्-उदाहृतम्।
मुनि-वास निवासे किं घटेत अरिष्ट-दर्शनम्॥ ३१ ॥

देवे अवर्षति काशी-ईशः श्वफल्काय आगताय वै।
स्वसुताम् गान्दिनीम् प्रादात् ततः अवर्षत् स्म काशिषु॥ ३२ ॥

तत्सुतः तत्-प्रभावः असौ अक्रूरः यत्र यत्र ह।
देवः अभिवर्षते तत्र न उपतापाः न मारिकाः॥ ३३ ॥

इति वृद्ध-वचः श्रुत्वा न एतावत् इह कारणम्।
इति मत्वा समानाय्य प्राह अक्रूरम् जनार्दनः॥ ३४ ॥

पूज्यित्वा अभिभाष्य एनम् कथयित्वा प्रियाः कथाः।
विज्ञत-अखिल-चित्त-ज्ञः स्मयमानः उवाच ह॥ ३५ ॥

ननु दान-पते न्यस्तः त्वयि आस्ते शतधन्वना।
स्यमन्तकः मणिः श्रीमान् विदितः पूर्वम् एव नः॥ ३६ ॥

सत्राजितः अनपत्यत्वात् गृह्णीयुः दुहितुः सुताः।
दायम् निनीय आपः पिण्डान् विमुच्य अर्णम् च शेषितम्॥ ३७ ॥

तथापि दुर्धरः त्वन्यैः त्वयि आस्ताम् सुव्रते मणिः।
किन्तु माम् अग्रजः सम्यक् न प्रत्येति मणिम् प्रति॥ ३८ ॥

दर्शयस्व महा-भाग बन्धूनाम् शान्तिम् आवह।
अव्युच्छिन्नाः मखाः ते अद्य वर्तन्ते रुक्म-वेदयः॥ ३९ ॥

एवम् सामभिः आलब्धः श्वफल्क-तनयः मणिम्।
आदाय वाससा आच्छन्नम् ददौ सूर्य-सम-प्रभम्॥ ४० ॥

स्यमन्तकम् दर्शयित्वा ज्ञातिभ्यः रज आत्मनः।
विमृज्य मणिना भूयः तस्मै प्रत्यर्पयत् प्रभुः॥ ४१ ॥

यस्त्वेतद् भगवत् ईश्वरस्य विष्णोः
वीर्याढ्यं वृजिन-हरं सुमङ्गलम् च।
आख्यानं पठति शृणोत्य अनुस्मरेद् वा
दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम्॥ ४२ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने सप्तपञ्चाशत्तमोऽध्यायः ॥ 57


ஸ்கந்தம் 10: அத்யாயம் 56 (ச்யமந்தக மணி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ச்யமந்தக மணி

ஸ்கந்தம் 10: அத்யாயம் 56

श्री-शुकः उवाच –

सत्राजितः स्व-तनयाम् कृष्णाय कृत-किल्बिषः।
स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान्॥ १ ॥

श्री-राजा उवाच –
सत्राजितः किम् अकरोत् ब्रह्मन् कृष्णस्य किल्बिषम्।
स्यमन्तकः कुतः तस्य कस्मात् दत्ता सुता हरेः॥ २ ॥

श्री-शुकः उवाच –
आसीत् सत्राजितः सूर्यः भक्तस्य परमः सखा।
प्रीतः तस्मै मणिम् प्रादात् सूर्यः तुष्टः स्यमन्तकम्॥ ३ ॥

सः तम् बिभ्रत् मणिम् कण्ठे भ्राजमानः यथा रविः।
प्रविष्टः द्वारकाम् राजन् तेजसा न उपलक्षितः॥ ४ ॥

तम् विलोक्य जनाः दूरात् तेजसा मुष्ट-दृष्टयः।
दीव्यते अक्षैः भगवते शशंसुः सूर्य-शङ्किताः॥ ५ ॥

नारायण नमस्ते अस्तु शङ्ख-चक्र-गदा-धर।
दामोदर अरविन्दाक्ष गोविन्द यदु-नन्दन॥ ६ ॥

एषः आयाति सविता त्वाम् दिदृक्षुः जगत्-पते।
मुष्णन् गभस्ति-चक्रेण नृणाम् चक्षूंषि तिग्म-गुः॥ ७ ॥

नु अनु विच्छन्ति ते मार्गम् त्रिलोक्याम् विबुध-ऋषभाः।
ज्ञात्वा अद्य गूढम् यदुषु द्रष्टुम् त्वाम् याति अजः प्रभो॥ ८ ॥

श्री-शुकः उवाच –
निशम्य बाल-वचनम् प्रहस्य अम्बुज-लोचनः।
प्राह न असौ रविः देवः सत्राजिन् मणिना ज्वलन्॥ ९ ॥

सत्राजित् स्व-गृहम् श्रीमत् कृत-कौतुक-मङ्गलम्।
प्रविश्य देव-सदने मणिम् विप्रैः न्यवेशयत्॥ १० ॥

दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो।
दुर्भिक्षम् आर्य-अरिष्टानि सर्प-आधि-व्याधयः अशुभाः।
न सन्ति मायिनः तत्र यत्र आस्ते अभ्यर्चितः मणिः॥ ११ ॥

स याचितः मणिम् क्वापि यदु-राजाय शौरिणा।
न एव अर्थ-कामुकः प्रादात् याचन-भङ्गम् अ-तर्कयन्॥ १२ ॥

तम् एका-दा मणिम् कण्ठे प्रतिमुच्य महा-प्रभम्।
प्रसेनः हयम् आरुह्य मृगायाम् व्यचरत् वने॥ १३ ॥

प्रसेनम् सहयम् हत्वा मणिम् आच्छिद्य केशरी।
गिरिम् विशन् जाम्बवता निहतः मणिम् इच्छता॥ १४ ॥

सः अपि चक्रे कुमारस्य मणिम् क्रीडनकम् बिले।
अपश्यन् भ्रातरम् भ्राता सत्राजित् पर्यतप्यत॥ १५ ॥

प्रायः कृष्णेन निहतः मणि-ग्रीवः वनम् गतः।
भ्राता मम इति तत् श्रुत्वा कर्णे कर्णे अ-जपन् जनाः॥ १६ ॥

भगवान् तत् उपश्रुत्य दुर्यशः लिप्तम् आत्मनि।
मार्ष्टुम् प्रसेन-पदविम् अन्वपद्यत नागरैः॥ १७ ॥

हतम् प्रसेनम् अश्वम् च वीक्ष्य केसरिणा वने।
तम् च अद्रि-प्रिष्ठे निहतम् ऋक्षेण ददृशुः जनाः॥ १८ ॥

ऋक्ष-राज-बिलम् भीमम् अन्धेन तमसा आवृतम्।
एकः विवेश भगवान् अवस्थाप्य बहिः प्रजाः॥ १९ ॥

तत्र दृष्ट्वा मणि-प्रेष्ठम् बाल-क्रीडनकम् कृतम्।
हर्तुम् कृत-मतिः तस्मिन् अवतस्थे अर्भक-अन्तिके॥ २० ॥

तम् अपूर्वम् नरम् दृष्ट्वा धात्री चुक्रोश भीतवत्।
तत् श्रुत्वा अभ्यद्रवत् क्रुद्धः जाम्बवान् बलिनाम् वरः॥ २१ ॥

सः वै भगवता तेन युयुधे स्वामिना आत्मनः।
पुरुषम् प्राकृतम् मत्वा कुपितः न अनु-भाव-वित्॥ २२ ॥

द्वन्द्व-युद्धम् सुतुमुलम् उभयोः विजिगीषतोः।
आयुध-आश्म-द्रुमैः दोर्भिः क्रव्य-अर्थे श्येनयोः इव॥ २३ ॥

आसीत् तत् अष्टा-विंश-अहम् इतरेतरम् उष्टिभिः।
वज्र-निष्पेष-परुषैः अविश्रमम् अहः-निशम्॥ २४ ॥

कृष्ण-मुष्टि-विनिष्पात-निष्पिष्ट-अङ्ग-उरु-बन्धनः।
क्षीण-सत्त्वः स्विन्न-गात्रः तम् आह अतीव विस्मितः॥ २५ ॥

जाने त्वाम् सर्व-भूतानाम् प्राण-ओजः सहः बलम्।
विष्णुम् पुराण-पुरुषम् प्रभविष्णुम् अधीश्वरम्॥ २६ ॥

त्वम् हि विश्व-सृजाम् स्रष्टा सृज्यानाम् अपि यत् च सत्।
कालः कलयताम् ईशः पर-आत्मा तथा आत्मनाम्॥ २७ ॥

यस्य ईषत्-उत्कलित-रोष-कटाक्ष-मोक्षैः
वर्त्मा आदिशत् क्षुभित-नक्र-तिमिङ्गलः अब्धिः।
सेतुः कृतः स्व-यशः उज्ज्वलिता च लङ्का
रक्षः-शिरांसि भुवि पेतुः इषु-क्षतानि॥ २८ ॥

इति विज्ञात-विज्ञानम् ऋक्ष-राजानम् अच्युतः।
व्याजहार महाराज भगवान् देवकी-सुतः॥ २९ ॥

अभिमृश्य अरविन्द-आक्षः पाणिना शङ्करेण तम्।
कृपया परया भक्तम् प्रेम-गम्भीरया गिरा॥ ३० ॥

मणि-हेतोः इह प्राप्ताः वयम् ऋक्ष-पते बिलम्।
मिथ्या-अभिशापम् प्रमृजन् आत्मनः मणिना अमुना॥ ३१ ॥

इति उक्तः स्वाम् दुहितरम् कन्याम् जाम्बवतीम् मुदा।
अर्हण-अर्थम् स मणिना कृष्णाय उपजहार ह॥ ३२ ॥

अदृष्ट्वा निर्गमम् शौरेः प्रविष्टस्य बिलम् जनाः।
प्रतीक्ष्य द्वादश-अहानि दुःखिताः स्व-पुरम् ययुः॥ ३३ ॥

निशम्य देवकी देवी रुक्मिण्या अनक-दुन्दुभिः।
सुहृदः ज्ञातयः अशोचन् बिलात् कृष्णम् अनिर्गतम्॥ ३४ ॥

सत्राजितम् शपन्तः ते दुःखिताः द्वारका-उकसः।
उपतस्थुः महा-मायाम् दुर्गाम् कृष्ण-उपलब्धये॥ ३५ ॥

तेषाम् तु देवी-उपस्थानात् प्रत्यादिष्ट-आशिषा स च।
प्रादुर्बभूव सिद्ध-अर्थः स-दारः हर्षयन् हरिः॥ ३६ ॥

उपलभ्य हृषीकेशम् मृतम् पुनर्-इव आगतम्।
सह पत्न्या मणि-ग्रीवम् सर्वे जात-महोत्सवाः॥ ३७ ॥

सत्राजितम् समाहूय सभायाम् राजा-सन्निधौ।
प्राप्तिम् च आख्याय भगवान् मणिम् तस्मै न्यवेदयत्॥ ३८ ॥

सः च अति-व्रीडितः रत्नम् गृहीत्वा अवाङ्मुखः ततः।
अनुतप्यमानः भवनम् अगमत् स्वेन पाप्मना॥ ३९ ॥

सः अनु-ध्यायन् तत् एव अघम् बलवत्-विग्रह-आकुलः।
कथम् मृजामि आत्म-रजः प्रसीदेत् वा अच्युतः कथम्॥ ४० ॥

किं कृत्वा साधु मह्यम् स्यात् न शपेत् वा जनः यथा।
अदीर्घ-दर्शनम् क्षुद्रम् मूढम् द्रविण-लोलुपम्॥ ४१ ॥

दास्ये दुहितरम् तस्मै स्त्री-रत्नम् रत्नम् एव च।
उपायः अयम् समीचीनः तस्य शान्तिः न च अन्यथा॥ ४२ ॥

एवम् व्यवसितः बुद्ध्या सत्राजित् स्व-सुताम् शुभाम्।
मणिम् च स्वयम् उद्यम्य कृष्णाय उपजहार ह॥ ४३ ॥

ताम् सत्यभामाम् भगवान् उपयेमे यथा-विधि।
बहुभिः याचिताम् शील-रूप-औदार्य-गुण-अन्विताम्॥ ४४ ॥

भगवान् आह न मणिम् प्रतीच्छामः वयम् नृप।
तव अस्ताम् देव-भक्तस्य वयम् च फल-भागिनः॥ ४५ ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे स्यमन्तकोपाख्याने षट्पञ्चाशत्तमोऽध्यायः॥ 56


Tuesday, 15 April 2025

ஸ்கந்தம் 10: அத்யாயம் 54 (ருக்மிணி கல்யாணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கல்யாணம்

ஸ்கந்தம் 10: அத்யாயம் 54

श्री-शुकः उवाच –
इति सर्वे सुसंरब्धाः वाहान् आरुह्य दंशिताः
स्वैः स्वैः बलैः परिक्रान्ताः अन्वीयुः धृत-कार्मुकाः॥ १ ॥

तान् आपततः आलोक्य यादव-आनीक-यूथपाः
तस्थुः तत्-सम्मुखाः राजन् विस्फूर्ज्य स्व-धनूंषि ते॥ २ ॥

अश्व-पृष्ठे गज-स्कन्धे रथ-उपस्थे कोविदाः
मुमुचुः शर-वर्षाणि मेघाः अद्रिषु अपः यथा॥ ३ ॥

पत्युः बलम् शर-आसारैः छन्नम् वीक्ष्य सुमध्यमा।
स-व्रीडा अमैक्षत् तत्-वक्त्रं भय-विह्वल-लोचना॥ ४ ॥

प्रहस्य भगवान् आह मा स्म भैः वाम-लोचने।
विनङ्क्ष्यति अधुना एव एतत् तावकैः शात्रवम् बलम्॥ ५ ॥

तेषाम् तत्-विक्रमम् वीराः गद-सङ्कर्षण-आदयः
अमृष्यमाणाः नाराचैः जघ्नुः हय-गजान् रथान्॥ ६ ॥

पेतुः शिरांसि रथिनाम् अश्विनाम् गजिनाम् भुवि।
स-कुण्डल-किरीटानि स-उष्णीषाणि कोटिशः॥ ७ ॥

हस्ताः स-असि-गद-इषु-आसाः करभाः ऊरवः अङ्घ्रयः।
अश्व-अश्वतर-नाग-उष्ट्र-खर-मर्त्य-शिरांसि च॥ ८ ॥

हन्यमान-बल-आनीकाः वृष्णिभिः जय-काङ्क्षिभिः।
राजानः विमुखाः जग्मुः जरासन्ध-पुरःसराः॥ ९ ॥

शिशुपालम् समभ्येत्य हृत-दारम् इव आतुरम्।
नष्ट-त्विषम् गत-उत्साहम् शुष्यत्-वदनम् अब्रुवन्॥ १० ॥

भोः भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज।
प्रिय-अप्रिययोः राजन् निष्ठा देहिषु दृश्यते॥ ११ ॥

यथा दारुमयी योषित् नृत्यते कुहक-इच्छया।
एवम् ईश्वर-तन्त्रः अयम् ईहते सुख-दुःखयोः॥ १२ ॥

शौरेः सप्तदश अहम् वै संयुगानि पराजितः।
त्रयोविंशतिभिः सैन्यैः जिग्ये एकम् अहम् परम्॥ १३ ॥

तथापि अहम् शोचामि प्रहृष्यामि कर्हिचित्।
कालेन दैव-युक्तेन जानन् विद्रावितम् जगत्॥ १४ ॥

अधुना अपि वयम् सर्वे वीर-यूथप-यूथपाः।
पराजिताः फल्गु-तन्त्रैः यदुभिः कृष्ण-पालितैः॥ १५ ॥

रिपवः जिग्युः अधुना काले आत्म-अनुसारिणि।
तदा वयम् विजेष्यामः यदा कालः प्रदक्षिणः॥ १६ ॥

एवम् प्रबोधितः मित्रैः चैद्यः अगात् स-अनुगः पुरम्।
हत-शेषाः पुनः ते अपि ययुः स्वं स्वं पुरम् नृपाः॥ १७ ॥

रुक्मी तु राक्षस-उद्वाहम् कृष्ण-द्विषा असहन् स्वसुः।
पृष्ठतः अन्वगमत् कृष्णम् अक्षौहिण्या वृतः बली॥ १८ ॥

रुक्मिः अमर्षी सुसंरब्धः शृण्वताम् सर्व-भूभुजाम्।
प्रतिजज्ञे महाबाहुः दंशितः स-शर-आसनः॥ १९ ॥

अहत्वा समरे कृष्णम् अप्रत्यूह्य रुक्मिणीम्।
कुण्डिनम् प्रवेक्ष्यामि सत्यम् एतत् ब्रवीमि वः॥ २० ॥

इत्युक्त्वा रथम् आरुह्य सारथिम् प्राह सत्वरः।

चोदय अश्वान् यतः कृष्णः तस्य मे संयुगम् भवेत्॥ २१ ॥


अद्य अहम् निशितैः बाणैः गोपालस्य सुदुर्मतेः।

नेष्ये वीर्य-आदम् येन स्वसा मे प्रसभम् हृता॥ २२ ॥


विकत्थमानः कुमतिः ईश्वरस्य अप्रमाण-वित्।

रथेन एकेन गोविन्दम् तिष्ठ तिष्ठ इति अथ आह्वयत्॥ २३ ॥


धनुः विकृष्य सुदृढम् जघ्ने कृष्णम् त्रिभिः शरैः।

आह च अत्र क्षणम् तिष्ठ यदूनाम् कुल-पांसन॥ २४ ॥


कुत्र यासि स्वसारम् मे मुषित्वा ध्वाङ्क्षवत् धविः।

हरिष्ये अद्य मदम् मन्द मायिनः कूट-योधिनः॥ २५ ॥


यावत् न मे हतः बाणैः शयीथा मुञ्च दारिकाम्।

स्मयन् कृष्णः धनुः छित्त्वा षड्भिः विव्याध रुक्मिणम्॥ २६ ॥


अष्टभिः चतुरः वाहान् द्वाभ्याम् सूतम् ध्वजम् त्रिभिः।

सः च अन्यत् धनुः आधाय कृष्णम् विव्याध पञ्चभिः॥ २७ ॥


तैः तातितः शर-ओघैः तु चिच्छेद धनुः अच्युतः।

पुनः अन्यत् उपादत्त तत् अपि अच्छिनद् अव्ययः॥ २८ ॥


परिघम् पट्टिशम् शूलम् चर्म-आसिः शक्ति-तोमरौ।

यत् यत् आयुधम् आदत्त तत् सर्वम् सः अच्छिनद् हरिः॥ २९ ॥


ततः रथात् अवप्लुत्य खड्ग-पाणिः जिघांसया।

कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्गः इव पावकम्॥ ३० ॥


तस्य च आपततः खड्गम् तिलशः चर्म च इषुभिः।

छित्त्वा असिम् आददे तिग्मम् रुक्मिणम् हन्तुम् उद्यतः॥ ३१ ॥


दृष्ट्वा भ्रातृ-वध-उद्योगम् रुक्मिणी भय-विह्वला।

पतित्वा पादयोः भर्तुः उवाच करुणम् सती॥ ३२ ॥


योगेश्वर अप्रमेय-आत्मन् देव-देव जगत्-पते।

हन्तुम् न अर्हसि कल्याण भ्रातरम् मे महाभुज॥ ३३ ॥


श्री-शुकः उवाच –

तया परित्रास-विकम्पित-अङ्गया

 शुचा-उशुष्यन्-मुख-रुद्ध-कण्ठया।

कातर्य-विस्रंसित-हेम-मालया

 गृहीत-पादः करुणः न्यवर्तत॥ ३४ ॥


चैलेन बद्ध्वा तम् असाधु-कारिणम्

 स-श्मश्रु-केशम् प्रवपन् व्यरूपयत्।

तावत् ममर्दुः पर-सैन्यम् अद्भुतम्

 यदु-प्रवीराः नलिनीम् यथा गजाः॥ ३५ ॥


कृष्ण-अन्तिकम् उपव्रज्य ददृशुः तत्र रुक्मिणम्।

तथा-भूतम् हत-प्रायम् दृष्ट्वा सङ्कर्षणः विभुः।

विमुच्य बद्धम् करुणः भगवान् कृष्णम् अब्रवीत्॥ ३६ ॥


असाधु इदम् त्वया कृष्ण कृतम् अस्मत्-जुगुप्सितम्।

वपनम् श्मश्रु-केशानाम् वैरूप्यम् सुहृदः वधः॥ ३७ ॥


मा एव अस्मान् साध्वि असूयथा भ्रातुः वैरूप्य-चिन्तया।

सुख-दुःख-दः न च अन्यः अस्ति यतः स्व-कृत-भुक् पुमान्॥ ३८ ॥


बन्धुः वध-अर्ह-दोषः अपि न बन्धोः वधम् अर्हति।

त्याज्यः स्वेन एव दोषेण हतः किं हन्यते पुनः॥ ३९ ॥


क्षत्रियाणाम् अयम् धर्मः प्रजापति-विनिर्मितः।

भ्राता अपि भ्रातरम् हन्यात् येन घोरतमः ततः॥ ४० ॥


राज्यस्य भूमेः वित्तस्य स्त्रियो मानस्य तेजसः।

मानिनः अन्यस्य वा हेतोः श्रीमद-आन्धाः क्षिपन्ति हि॥ ४१ ॥


तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम्।

यत्-मन्यसे सदा-आभद्रं सुहृदां भद्रम्-अज्ञवत्॥ ४२ ॥


आत्म-मोहो नृणाम्-एष कल्पते देव-मायया।

सुहृद् दुर्हृद-उदासीन इति देह-आत्म-मानिनाम्॥ ४३ ॥


एकः एव परः ह्यात्मा सर्वेषाम्-अपि देहिनाम्।

नानेव गृह्यते मूढैः यथा ज्योति-र्यथा नभः॥ ४४ ॥


देह आद्यन्त-वानेष द्रव्य-प्राण-गुणात्मकः।

आत्म-न्य-विद्यया कॢप्तः संसारयति देहिनम्॥ ४५ ॥


नात्मनोऽन्येन संयोगो वियोगः चासतः सति।

तद्धेतुत्वात् तत्प्रसिद्धेः दृग्-रूपाभ्यां यथा रवेः॥ ४६ ॥


जन्म-आदयः तु देहस्य विक्रिया नात्मनः क्वचित्।

कलानामिव नैव एन्दोर्मृतिः ह्यस्य कुहूरिव॥ ४७ ॥


यथा शयान आत्मानं विषयान् फलम्-एव च।

अनुभुङ्क्ते अपि असत्य-अर्थे तथा आप्नोत्य-न-आबुधो भवम्॥ ४८ ॥


तस्मात्-ज्ञान-जं शोकम् आत्म-शोष-विमोहनम्।

तत्त्व-ज्ञान-एन निर्हृत्य स्व-स्था भव शुचिस्मिते॥ ४९ ॥


श्री-शुकः उवाच –

एवं भगवता तन्वी रामेण प्रतिबोधिता।

वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे॥ ५० ॥


प्राण-अवशेष उत्सृष्टः द्विड्भिः हतबल-प्रभः।

स्मरन् विरूपकरणं वितथात्म-मनोरथः॥ ५१ ॥


चक्रे भोज-कटं नाम निवासाय महत् पुरम्।

अहत्वा दुर्मतिं कृष्णम् प्रत्यूह्य यवीयसीम्।

कुण्डिनं न प्रवेक्ष्यामीत्युक्त्वा तत्र आवसद् रुषा॥ ५२ ॥


भगवान् भीष्मकसुताम् एवं निर्जित्य भूमिपान्।

पुरमानीय विधिवदुपयेमे कुरूद्वह॥ ५३ ॥


तदा महोत्सवो नृणां यदुपुर्यां गृहे गृहे।

अभूद् अनन्यभावानां कृष्णे यदुपतौ नृप॥ ५४ ॥


नरा नार्यः च मुदिताः प्रमृष्ट-मणि-कुण्डलाः।

पारिबर्हम् उपाजह्रुः वरयोश्चित्र-वाससोः॥ ५५ ॥


सा वृष्णि-पुरि युत्तभितेन्द्र-केतुभि-

विचित्र-माल्या-अम्बर-रत्न-तोरणैः।

बभौ प्रतिद्वार्युपकॢप्त-मङ्गलै-

रापूर्ण-कुम्भागुरु-धूपदीपकैः॥ ५६ ॥


सिक्तमार्गा मदच्युद्भिराहूत-प्रेष्ठ-भूभुजाम्।

गजैः द्वास्सु परामृष्टरम्भा-पूगो-पशोभिता॥ ५७ ॥


कुरुसृञ्जय-केकेय-विदर्भ-यदुकुन्तयः।

मिथो मुमुदिरे तस्मिन सम्भ्रमात् परिधावताम्॥ ५८ ॥


रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस्ततः।

राजानः राजकन्याश्च बभूवुर्हृशविस्मिताः॥ ५९ ॥


द्वारकायामभूद् राजन् महामोदः पुरौकसाम्।

रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः-पतिम्॥ ६० ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहे चतुः पञ्चाशत्तमोऽध्यायः ॥ 54