Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 21 (கண்ணன் குழலின் அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் குழலின் அழகு

ஸ்கந்தம் 10: அத்யாயம் 21

श्री शुक उवाच


इत्थं शरत् स्वच्छ-जलं पद्म-आकर-सु-गन्धिना।

न्यविशत् वायुना वातं स गो-गोपालकः अच्युतः ॥1॥


कुसुमित-वन-राजि-शुष्मि-भृङ्ग

द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम्।

मधु-पतिः अवगाह्य चारयन् गाः

सह-पशु-पाल-बलः चुकूज वेणुम्॥2॥


तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतं स्मर-उदयम्।

काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्॥3॥


तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम्।

नाशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप॥4॥


बर्ह-पीडं नट-वर-वपुः कर्णयोः कर्णिकारम्

बिभ्रत् वासः कनक-कपिशं वैजयन्तीं च मालाम्।

रन्ध्रान् वेणोः अधर-सुधया पूरयन् गोप-वृन्दैः

वृन्दारण्यं स्व-पद-रमणं प्राविशत् गीत-कीर्तिः॥5॥


इति वेणु-रवम् राजन् सर्व-भूत-मनः-हरम्।

श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे॥6॥



---


श्री-गोप्यः ऊचुः


अक्षण्वतां फलम् इदम् न परं विदामः

सख्यः पशून् अनु विवेशयतोः वयस्यैः।

वक्त्रं व्रज-ईश-सुतयोः अनवेणु-जुष्टं

यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्॥7॥


चूत-प्रवाल-बर्ह-स्तबक-उत्पल-अब्ज

माला-अनुपृक्त-परिधान-विचित्र-वेषौ।

मध्ये विरेजतुः अलं पशु-पाल-गोष्ठ्याम्

रङ्गे यथा नट-वरौ क्व च गायमानौ॥8॥


गोप्यः किम् आचरद् अयम् कुशलं स्म वेणुः

दामोदर अधर-सुधाम् अपि गोपिकानाम्।

भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रद-इन्यः

हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः॥9॥


वृन्दावनं सखि भुवः वितनोति कीर्तिम्

यत् देवकी-सुत-पद-अम्बुज-लब्ध-लक्ष्मि।

गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं

प्रेक्ष्य अद्रि-सानु-अवरतानि समस्त-सत्त्वम्॥10॥


धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः

याः नन्द-नन्दनम् उपात्त-विचित्र-वेषम्।

आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः

पूजां दधुः विरचितां प्रणय-अवलोकैः॥11॥


कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं

श्रुत्वा च तत् क्वणित-वेणुः विचित्र-गीतम्।

देव्यः विमान-गतयः स्मर-उन्न-साराः

भ्रश्यत्-प्रसून-कबरा मुमुहुः विनीव्यः॥12॥


गावः च कृष्ण-मुख-निर्गत-वेणु-गीत

पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः।

शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः

गोविन्दम् आत्मनि दृशः अश्रु-कलाः स्पृशन्त्यः॥13॥


प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन्

कृष्ण-ईक्षितं तत्-उदितं कल-वेणु-गीतम्।

आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान्

श्रृण्वन्ति अमीलित-दृशः विगत-अन्य-वाचः॥14॥


नद्यः तदा तत्-उपधार्य मुकुन्द-गीतम्

आवर्त-लक्षित-मनः-भव-भग्न-वेगाः।

आलिङ्गन-स्थगित-मूर्मि-भुजैः मुरारेः

गृह्णन्ति पाद-युगलं कमल-उपहाराः॥15॥


दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः

सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम्।

प्रेम-प्रवृद्धः उदितः कुसुम-अवलीभिः

सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्॥16॥


पूर्णाः पुलिन्द्यः उरु-गाय-पद-अब्ज-राग

श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन।

तत्-दर्शन-स्मर-रुजः तृण-रूषितेन

लिम्पन्त्यः आनन-कुचेषु जहुः तत्-आधिम्॥17॥


हन्त अयम् अद्रिः अबला हरि-दास-वर्यः

यत् राम-कृष्ण-चरण-स्पर्श-प्रमोदः।

मानं तनोति सह-गोगणयोः तयोः यत्

पानीय-सूयवस-कन्दर-कन्द-मूलैः॥18॥


गा-गोपकैः अनु वनं नयतोः उदार

वेणु-स्वनैः कल-पदैः तनु-भृत्सु सख्यः।

अस्पन्दनं गतिमतां पुलकः तरुणां

**निर्योग-पाश-कृत-लक्षणयोः विचित्रम्॥19॥


एवं-विदाः भगवतः या वृन्दावन-चारिणः।

वर्णयन्त्यः मिथः गोप्यः क्रीडायाः तन्मयतां ययुः॥20॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः ॥ 21 ॥

ஸ்கந்தம் 10: அத்யாயம் 20 (பிருந்தாவன அழகு - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பிருந்தாவன அழகு

ஸ்கந்தம் 10: அத்யாயம் 20

श्री शुक उवाच।

तयोः तद् अद्‍भुतं कर्म दावाग्नेः मोक्ष-आत्मनः।


गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधं एव च॥ 1


गोप-वृद्धाः च गोप्यः च तद् उपाकर्ण्य विस्मिताः।


मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ॥ 2


ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा।


विद्योतमान-परिधिर्विस्फूर्जित नभस्तला॥ 3


सान्द्र-नीलाम्बुदैः व्योम सविद्युत् स्तनयित्-नुभिः।


अस्पष्ट-ज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ॥ 4


अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु।


स्व-गोभिर्मोक्तुम्-आरेभे पर्जन्यः काल आगते॥ 5


तडिद्-वन्तो महा-मेघाः चण्ड श्वसन वेपिताः।


प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव॥ 6


तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही।


यथा-एव काम्यतपसस्तनुः सम्प्राप्य तत्-फलम्॥ 7


निषामुखेषु खद्योताः तमसा भान्ति न ग्रहाः।


यथा पापेन पाखण्डा न हि वेदाः कलौ युगे॥ 8


श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः।


तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये॥ 9


आसन्नित्-पथवाहिन्यः क्षुद्रनद्यः अनुशुष्यतीः।


पुंसो यथा-स्वतंत्रस्य देह-द्रविण सम्पदः॥ 10


हरिता हरिभिः शष्पैरिन्द्र-गोपैश्च लोहिता।


उच्छिली-इन्द्र-कृत-च्छाया नृणां श्री-रिव भूरभूत्॥ 11


क्षेत्राणि सस्य-सम्पद्-भिः कर्षकाणां मुदं ददुः।


धनिनां-उनुतापं च दैवाधीनमजानताम्॥ 12


जल-स्थल-औकसः सर्वे नव-वारिनिषेवया।


अबिभ्रद् रुचिरं रूपं यथा हरिनिषेवया॥ 13


सरिद्-भी सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान्।


अपक्व-योगिनः चित्तं काम-आक्तं गुणयुग् यथा॥ 14


गिरयः वर्षधाराभिर्हन्यमाना न विव्यथुः।


अभिभूयमाना व्यसनैर्यथा-अधोक्षज-चेतसः॥ 15


मार्गाः बभूवुः संदीघ्धाः तृणैः छन्नाः ह्यसंस्कृताः।


नाभ्यस्यमानाः श्रुतयः द्विजैः कालहता इव॥ 16


लोक-बन्धुषु मेघेषु विद्युत-चल-सौहृदाः।


स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव॥ 17


धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात्।


व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा॥ 18


न रराज ओडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः।


अहं-मत्या भासितया स्वभासा पुरुषो यथा॥ 19


मेघागम-उत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः।


गृहेषु तप्ता निर्विण्णा यथा-आच्युत-जना-आगमे॥ 20


पीत्वा आपः पादपाः पद्-भिरासन् नानात्म-मूर्तयः।

प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया॥ 21

सरस्स्व-शान्त-रोधत्सु न्यूषु-रङ्ग-आपी सारसाः।

गृहेष्व-शान्त-कृत्येषु ग्राम्याः इव दुराशयाः॥ 22

जल-उघैः निरभिद्यन्त सेतवः वर्षती-ईश्वरे।

पाषण्डिनाम् असद्वादैः वेद-मार्गाः कलौ यथा॥ 23

व्यमुञ्चन् वायुभिः नुन्ना भूतेभ्योऽथ अमृतं घनाः।

यथा-आशिषो विश्पतयः काले काले द्विजेरिताः॥ 24

एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत्।

गो-गोपालैः वृतो रन्तुं सबलः प्राविशद् हरिः॥ 25

धेनवः मन्द-गामिन्यः ऊधोभारेण भूयसा।

ययुः भगवता-आहूता द्रुतं प्रीत्या स्नुतस्तनीः॥ 26

वन-औकसः प्रमुदिता वन-राजीर्-मधु-च्युतः।

जल-धारा गिरेः नादानासन्ना ददृशे गुहाः॥ 27

क्वचिद् वन-स्पतिक्रोडे गुहायां चाभिवर्षति।

निर्विश्य भगवान् रेमे कन्द-मूल-फल-आशनः॥ 28

दध्योदनं समानीतं शिलायां सलिलान्तिके।

सम्भोजनीयैः बुभुजे गोपैः सङ्कर्षणान्वितः॥ 29

शाद्वल-उपरि संविश्य चर्वतो मीलितेक्षणान्।

तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभर-श्रमाḥ॥ 30

प्रावृट्-श्रियम् च तां वीक्ष्य सर्व-भूत-मुदावहम्।

भगवान् पूजयां चक्रे आत्म-शक्त्युपबृंहिताम्॥ 31

एवं निवसतोः तस्मिन् राम-केशव-योर-व्रजे।

शरत् समभवद् व्यभ्राः स्वच्छाम्ब्व-परुषानिला॥ 32

शरदा नीरज-उत्पत्त्या नीराणि प्रकृतिं ययुः।

भ्रष्टानाम् इव चेतांसि पुनः योग-निषेवया॥ 33

व्योम्नोऽब्भ्रं भूत-शाबल्यं भुवः पङ्कमपां मलम्।

शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथा-आशुभम्॥ 34

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः।

यथा त्यक्तैषणाः शान्ता मुनयः मुक्तकिल्बिषाः॥ 35

गिरयः मुमुचुः तोयं क्वचिन्न मुमुचुः शिवम्।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा॥ 36

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः।

यथा-आयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः॥ 37

गाधवारि-चराः तापमविन्दन् शरदर्कजम्।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः॥ 38

शनैः शनैः जहुः पङ्कं स्थलान्यामं च वीरुधः।

यथा अहं-ममतां धीराः शरीरादिष्वनात्मसु॥ 39

निश्चल-आम्बुरभूत् तूष्णीं समुद्रः शरद-आगमे।

आत्म-न्युपरते सम्यङ् मुनिर्व्युपरत-आगमः॥ 40

केदारेभ्यस्त्वपः अगृह्णन् कर्षकाः दृढसेतु-भिः।

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः॥ 41

शरद-र्कांशुजांस्तापान् भूतानाम् उदुपोऽहरत्।

देहाभिमानजं बोधो मुकुन्दो व्रज-योषिताम्॥ 42

खमशोभत निर्मेघं शरद्विमल-तारकम्।

सत्त्वयुक्तं यथा चित्तं शब्द-ब्रह्म-आर्थ-दर्शनम्॥ 43

अखण्ड-मण्डल-ओ व्योम्नि रराजोडुगणैः शशी।

यथा यदुपतिः कृष्णो वृष्णि-चक्रावृतो भुवि॥ 44

आश्लिष्य समशीतोष्णं प्रसून वनमारुतम्।

जनास्तापं जहुर्गोप्यः न कृष्ण-हृत-चेतसः॥ 45

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन्।

अन्वीयमानाः स्ववृषैः फलैः ईश-क्रिया इव॥ 46

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्-विना।

राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप॥ 47

पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः।

बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः॥ 48

वणिङ्-मुनि-नृपस्नाता निर्गम्यार्थान् प्रपेदिरे।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल-आगते॥ 49

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रावृट्शरद्वर्णनं नाम विंशोऽध्यायः ॥ २०

ஸ்கந்தம் 10: அத்யாயம் 19 (கண்ணன் அக்னியை குடித்தான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் அக்னியை குடித்தான்

ஸ்கந்தம் 10: அத்யாயம் 19

श्रीशुक उवाच।

क्रीडासक्तेषु गोपेषु तद्‍गावो दूरचारिणीः।

स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम्॥ 1॥


अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम्।

इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः॥ 2॥


तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा।

जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम्॥ 3॥


तृणैस्तत्खुरदच्छिन्नैः गोष्पदैरङ्कितैर्गवाम्।

मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः॥ 4॥


मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम्।

सम्प्राप्य तृषिताः श्रान्तास्ततस्ते संन्यवर्तयन्॥ 5॥


ता आहूता भगवता मेघगम्भीरया गिरा।

स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः॥ 6॥


ततः समन्ताद् वनधूमकेतुः

यदृच्छयाभूत् क्षयकृत् वनौकसाम्।

समीरितः सारथिनोल्बणोल्मुकैः

**विलेलिहानः स्थिरजङ्‌गमान् महान्॥ 7॥


तमापतन्तं परितो दवाग्निं

गोपाश्च गावः प्रसमीक्ष्य भीताः।

ऊचुश्च कृष्णं सबलं प्रपन्ना

**यथा हरिं मृत्युभयार्दिता जनाः॥ 8॥


कृष्ण कृष्ण महावीर हे रामामितविक्रम।

दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः॥ 9॥


नूनं त्वद्‍बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम्।

वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः॥ 10॥


श्रीशुक उवाच।

वचो निशम्य कृपणं बन्धूनां भगवान् हरिः।

निमीलयत मा भैष्ट लोचनानीत्यभाषत॥ 11॥


तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम्।

पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत्॥ 12॥


ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः।

निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः॥ 13॥


कृष्णस्य योगवीर्यं तद् योगमायानुभावितम्।

दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम्॥ 14॥


गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः।

वेणुं विरणयन् गोष्ठमगाद् गोपैरभिष्टुतः॥ 15॥


गोपीनां परमानन्द आसीद् गोविन्ददर्शने।

क्षणं युगशतमिव यासां येन विनाभवत्॥ 16॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निपान नामैकोनविंशोऽध्यायः ॥ १९

ஸ்கந்தம் 10: அத்யாயம் 18 (பலராமரின் ப்ரளம்பன் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பலராமரின்

ப்ரளம்பன் வதம்

ஸ்கந்தம் 10: அத்யாயம் 18

श्रीशुक उवाच

अथ कृष्णः परिवृतः ज्ञातिभिः मुदितात्मभिः।

अनुगीयमानः न्यविशद् व्रजं गोकुल-मण्डितम्॥ 1॥


व्रजे विक्रीडतोः एवम् गोपाल-च्छद्म-मायया।

ग्रीष्मः नाम ऋतुः अभवत् न अति-प्रेयान् शरीरिणाम्॥ 2॥


सः च वृन्दावन-गुणैः वसन्तः इव लक्षितः।

यत्र आस्ते भगवान् साक्षात् रामेण सह केशवः॥ 3॥


यत्र निर्झर-निर्ह्राद-निवृत्त-स्वन-झिल्लिकम्।

शश्वत्-तच्छीक-रर्जीष-द्रुम-मण्डल-मण्डितम्॥ 4॥


सरित्-सरः-प्रस्रवण-उर्मि-वायुना

कह्लार-कञ्ज-उत्पल-रेणु-हारिणा।

न विद्यते यत्र वन-औकसां दवः

निदाघ-वह्न्य-अर्क-भवः अति-शाद्वले॥ 5॥


अगाध-तोय-ह्रदिनी-तट-उर्मिभिः

द्रवत्-पुरीष्याः पुलिनैः समन्ततः।

न यत्र चण्ड-अंशु-करा विष-उल्बणाः

भुवः रसं शाद्वलितं च गृह्णते॥ 6॥


वनं कुसुमितं श्रीमन् नदत् चित्र-मृग-द्विजम्।

गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम्॥ 7॥


क्रीडिष्यमाणः तत् कृष्णः भगवान् बल-संयुतः।

वेणुं विरणयन् गोपैः गो-धनैः संवृतः अविशत्॥ 8॥


प्रवाल-बर्ह-स्तबक-स्रग्-धातु-कृत-भूषणाः।

राम-कृष्ण-आदयः गोपाः ननृतुः युयुधुः जगुः॥ 9॥


कृष्णस्य नृत्यतः केचित् जगुः केचित् अवादयन्।

वेणु-पाणि-तलैः शृङ्गैः प्रशशंसुः अथ अपरे॥ 10॥


गोप-जाति-प्रतिच्छनौ देवाः गोपाल-रूपिणौ।

ईडिरे कृष्ण-रामौ च नटा इव नटं नृप॥ 11॥


भ्रमणैः लङ्घनैः क्षेपैः आस्फोटन-विकर्षणैः।

चिक्रीडतुं नियुद्धेन काकपक्ष-धरौ क्वचित्॥ 12॥


क्वचित् नृत्यत्सु च अन्येषु गायकौ वादकौ स्वयम्।

शशंसतुं महाराज साधु साधु इति वादिनौ॥ 13॥


क्वचित् बिल्वैः क्वचित् कुम्भैः क्वचित् आमलक-मुष्टिभिः।

अस्पृश्य-नेत्र-बन्ध-आद्यैः क्वचित् मृग-खग-एहया॥ 14॥


क्वचित् च दर्दुर-प्लावैः विविधैः उपहासकैः।

कदाचित् स्पन्दोलिकया कर्हिचित् नृप-चेष्टया॥ 15॥


एवं तौ लोक-सिद्धाभिः क्रीडाभिः चेरतुः वने।

नदी-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च॥ 16॥


पशूंश्चारयतोः गोपैः तत्-वने राम-कृष्णयोः।

गोप-रूपी प्रलम्बः अगात् असुरः तत्-जिहीर्षया॥ 17॥


तं विद्वान् अपि दाशार्हः भगवान् सर्व-दर्शनः।

अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन्॥ 18॥


तत्र उपाहूय गोपालान् कृष्णः प्राह विहार-वित्।

हे गोपा विहरिष्यामः द्वन्द्वी-भूय यथा-यथम्॥ 19॥


तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ।

कृष्ण-सङ्घट्टिनः केचित् आसन् रामस्य च अपरे॥ 20॥


आचेरुः विविधाः क्रीडाः वाह्य-वाहक-लक्षणाः।
यत्र आरोहन्ति जेतारो वहन्ति च पराजिताः॥ 21॥

वहन्तः वाह्यमानाः च चारयन्तः च गोधनम्।
भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः॥ 22॥

राम-सङ्घट्टिनः यर्हि श्रीदाम-वृषभ-आदयः।
क्रीडायां जयिनः तान् तान् ऊहुः कृष्ण-आदयः नृप॥ 23॥

उवाह कृष्णः भगवान् श्रीदामानं पराजितः।
वृषभं भद्रसेनः तु प्रलम्बः रोहिणी-सुतम्॥ 24॥

अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः।
वहन् द्रुततरं प्रागात् अवरोहणतः परम्॥ 25॥

तम् उद्वहन् धरणि-धरेन्द्र-गौरवं
महासुरः विगत-रयः निजं वपुः।
सः आस्थितः पुरट-परिच्छदः बभौ
तडित्-द्युमान् उडुपति-वाडिव-अम्बुदः॥ 26॥

निरीक्ष्य तत् वपुः अलम् अम्बरे चरत्
प्रदीप्त-दृक् भ्रुकुटि-तट-उग्र-दंष्ट्रकम्।
ज्वलत्-शिखं कटक-किरीट-कुण्डल-
त्विषा अद्भुतं हलधरः ईषत्-अत्रसत्॥ 27॥

अथ आगत-स्मृतिः अभयः रिपुं बलः
विहाय सार्थम् इव हरन्तम् आत्मनः।
रुषा अहनत् शिरसि दृढेन मुष्टिना
सुर-अधिपः गिरिम् इव वज्र-रंहसा॥ 28॥

सः आहतः सपदि विशीर्ण-मस्तकः
मुखात् वमन् रुधिरम् अपस्मृतः असुरः।
महा-रवं व्यसुः अपतत् समीरयन्
गिरिः यथा मघवतः आयुध-आहतः॥ 29॥

दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना।
गोपाः सुविस्मिताः आसन् साधु साधु इति वादिनः॥ 30॥

आशिषः अभिगृणन्तः तम् प्रशशंसुः तत्-अर्हणम्।
प्रेत्य-आगतम् इव आलिङ्ग्य प्रेम-विह्वल-चेतसः॥ 31॥

पापे प्रलम्बे निहते देवाः परम-निर्वृताः।
अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साधु इति॥ 32॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः॥ 18

ஸ்கந்தம் 10: அத்யாயம் 17 (காளிங்கன் சரித்திரம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

காளிங்கன் சரித்திரம்

ஸ்கந்தம் 10: அத்யாயம் 17

श्रीराजा उवाच।

नागालयं रमणकं कस्मात् तत्याज कालियः।

कृतं किं वा सुपर्णस्य तेन एकेन असमञ्जसम्॥ 1॥


श्रीशुक उवाच।

उपहार्यैः सर्प-जनैः मासि मासि इह यः बलिः।

वानस्पत्यः महाबाहो नागानां प्राक् निरूपितः॥ 2॥


स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि।

गोपीथाय आत्मनः सर्वे सुपर्णाय महात्मने॥ 3॥


विष-वीर्य-मदाविष्टः काद्रवेयः तु कालियः।

कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्॥ 4॥


तत् श्रुत्वा कुपितः राजन् भगवान् भगवत्-प्रियः।

विजिघांसुः महावेगः कालियं समुपाद्रवत्॥ 5॥


तम् आपतन्तं तरसा विषायुधः

प्रत्यभ्ययात् उच्छ्रित-नेक-मस्तकः।

तद्भिः सुपर्णं व्यदशत् ददायुधः

कराल-जिह्र-उच्छ्वसित-उग्र-लोचनः॥ 6॥


तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान्

प्रचण्ड-वेगः मधुसूदन-आसनः।

पक्षेण सव्येन हिरण्य-रोचिषा

जघान कद्रु-सुतम् उग्र-विक्रमः॥ 7॥


सुपर्ण-पक्ष-अभिहतः कालियः अतीव विह्वलः।

ह्रदं विवेश कालिन्द्याः तद् अगम्यं दुरासदम्॥ 8॥


तत्र एकदा जलचरं गरुडः भक्ष्यम् ईप्सितम्।

निवारितः सौभरिणा प्रसह्य क्षुधितः अहरत्॥ 9॥


मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते।

कृपया सौभरिः प्राह तत्रत: अक्षमम् आचरन्॥ 10॥


अत्र प्रविश्य गरुडः यदि मत्स्यान् स खादति।

सद्यः प्राणैः वियुज्येत सत्यं एतद् ब्रवीम्यहम्॥ 11॥


तं कालियः परं वेद न अन्यः कश्चन लेलिहः।

अवात्सीत् गरुडात् भीतः कृष्णेन च विवासितः॥ 12॥


कृष्णं ह्रदात् विनिष्क्रान्तं दिव्य-स्रक्-गन्ध-वासनम्।

महामणि-गण-आकीर्णं जाम्बूनद-परिष्कृतम्॥ 13॥


उपलब्ध्य उत्थिताः सर्वे लब्ध-प्राणाः इव असवः।

प्रमोद-निभृत-आत्मानः गोपाः प्रीत्या अभिरेभिरे॥ 14॥


यशोदा रोहिणी नन्दः गोप्यः गोपाः च कौरव।

कृष्णं समेत्य लब्धेहाः आसन् लब्ध-मनोरथाः॥ 15॥


रामः च अच्युतम् आलिङ्ग्य जहास अस्य अनुभाववित्।

नगाः गावः वृषाः वत्साः लेभिरे परमां मुदम्॥ 16॥


नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः।

ऊचुः ते कालिय-ग्रस्तः दिष्ट्या मुक्तः तव आत्मजः॥ 17॥


देहि दानं द्विजातीनां कृष्ण-निर्मुक्ति-हेतवे।

नन्दः प्रीत-मना राजन् गाः सुवर्णं तद् आदिशत्॥ 18॥


यशोदा अपि महाभागा नष्ट-लब्ध-प्रजा सती।

परिष्वज्य अङ्कम् आरोप्य मुमोच अश्रु-कलां मुहुः॥ 19॥


तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्-भ्यां श्रम-कर्षिताः।

ऊषुः व्रज-औकसः गावः कालिन्द्या उपकूलतः॥ 20॥


तदा शुचि-वनोद्‍भूतः दावाग्निः सर्वतः व्रजम्।

सुप्तं निशीथे आवृत्य प्रदग्धुम् उपचक्रमे॥ 21॥


ततः उत्थाय सम्भ्रान्ताः दह्यमानाः व्रज-औकसः।

कृष्णं ययुः ते शरणं मायाम् अनुजम् ईश्वरम्॥ 22॥


कृष्ण कृष्ण महा-भाग हे राम अमित-विक्रम।

एषः घोर-तमः वह्निः तावकान् ग्रसते हि नः॥ 23॥


सुदुस्तरात् नः स्वान् पाहि काल-अग्नेः सुहृदः प्रभो।

न शक्नुमः तव अचरणं संत्यक्तुम् अकुतो-भयम्॥ 24॥


इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगत्-ईश्वरः।

तम् अग्निम् अपिबत् तीव्रम् अनन्तः अनन्त-शक्ति-धृक्॥ 25॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः ॥ 17