Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 11 (பாலலீலை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பால லீலை

ஸ்கந்தம் 10: அத்யாயம் 11

श्री शुक उवाच गोपा नन्द-आदयः श्रुत्वा द्रुमयोः पततो रवम्। तत्र आजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः ॥१॥ भूम्याम् निपतितौ तत्र ददृशुः यमलार्जुनौ। बभ्रमुः तत् अविज्ञाय लक्ष्यं पतन-कारणम् ॥२॥ उलूखलम् विकर्षन्तं दाम्ना बद्धं च बालकम्। कस्य इदम् कुतः आश्चर्यं उत्पातः इति कातराः ॥३॥ बाला ऊचुः अनेन इति तिर्यक्-गतं उलूखलम्। विकर्षता मध्य-गेन पुरुषौ अपि अचक्ष्महि ॥४॥ न ते तत् उक्तं जगृहुः न घटेते इति तस्य तत्। बालस्य उत्पाटनं तर्वोः केचित् संदिग्ध-चेतसः ॥५॥ उलूखलम् विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम्। विलोक्य नन्दः प्रहसत्-वदनः विमुमोच ह ॥६॥ गोपीभिः स्तोभितः अनृत्यत् भगवान् बालवत् क्वचित्। उद्गायति क्वचित् मुग्धः तद्वशः दारु-यन्त्रवत् ॥७॥ बिभर्ति क्वचित् आज्ञप्तः पीठक-उन्मान-पादुकम्। बाहु-क्षेपं च कुरुते स्वानाम् च प्रीतिम् आवहन् ॥८॥ दर्शयन् तद्विदां लोक आत्मनः भृत्य-वश्यताम्। व्रजस्य उवाह वै हर्षं भगवान् बाल-चेष्टितैः ॥९॥ क्रीणीहि भोः फलानि इति श्रुत्वा सत्वरम् अच्युतः। फल-अर्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः ॥१०॥ फल-विक्रयिणी तस्य च्युत-धान्यं कर-द्वयम्। फलैः अपूरयत् रत्नैः फल-भाण्डम् अपूरि च ॥११॥ सरित्-तीर-गतं कृष्णं भग्न-अर्जुनम् अथ आह्वयत्। रामं च रोहिणी देवी क्रीडन्तं बालकैः भृशम् ॥१२॥ न उपेयाताम् यदा आहूतौ क्रीडा-सङ्गेन पुत्रकौ। यशोदाम् प्रेषयामास रोहिणी पुत्र-वत्सलाम् ॥१३॥ क्रीडन्तं सा सुतं बालैः अतिवेलं सह अग्रजम्। यशोदा आह्वयत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी ॥१४॥ कृष्ण कृष्ण अरविन्द-आक्ष तात एहि स्तनं पिब। अलम् विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तः असि पुत्रक ॥१५॥ हे राम आगच्छ तात अशु स-अनुजः कुल-नन्दन। प्रातः एव कृत-आहारः तत् भवान् भोक्तुम् अर्हति ॥१६॥ प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणः व्रज-अधिपः। एहि आवयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥१७॥ धूलि-धूसरित-अङ्गः त्वं पुत्र मज्जनम् आवह। जन्म-अर्क्षम् अद्य भवतः विप्रेभ्यः देहि गाः शुचिः ॥१८॥ पश्य पश्य वयस्यान् ते मातृ-मृष्टान् स्व-अलङ्कृतान्। त्वं च स्नातः कृत-आहारः विहरस्व स्व-अलङ्कृतः ॥१९॥ इत्थं यशोदा तम् अशेष-शेखरं मत्वा सुतं स्नेह-निबद्ध-धीः नृप। हस्ते गृहीत्वा स-रामम् अच्युतं नीत्वा स्व-वाटं कृतवती अथ उदयम् ॥२०॥

गोप-वृद्धाः महा-उत्पातान् अनुभूय बृहत्-वने।

नन्द-आदयः समागम्य व्रज-कार्यं अमन्त्रयन् ॥२१॥


तत्र उपनन्द-नामाः आह गोपः ज्ञान-वयः अधिकः।

देश-काल-अर्थ-तत्त्व-ज्ञः प्रिय-कृत् राम-कृष्णयोः ॥२२॥


उत्थातव्यम् इतः अस्माभिः गो-कुलस्य हित-ऐषिभिः।

आयान्ति अत्र महा-उत्पाताः बालानाम् नाश-हेतवः ॥२३॥


मुक्तः कथं चित् राक्षस्या बाल-घ्न्या बालकः हि असौ।

हरेः अनुग्रहात् नूनम् अनः च उपरि न आपतत् ॥२४॥


चक्र-वातेन नीतः अयम् दैत्येन विपदम् वियत्।

शिलायाम् पतितः तत्र परित्रातः सुर-ईश्वरैः ॥२५॥


यत् न म्रियेत द्रुमयोः अन्तरम् प्राप्य बालकः।

असौ अन्य-तमः वा अपि तत् अपि अच्युत-रक्षणम् ॥२६॥


यावत् औत्पातिकः अरिष्टः व्रजम् न अभिभवेत् इतः।

तावत् बालान् उपादाय यास्यामः अन्यत्र स-अनुगाः ॥२७॥


वनम् वृन्दावनं नाम पशव्यं नव-काननम्।

गोप-गोपि-गवां सेव्यं पुण्य-अद्रि तृण-वीरुधम् ॥२८॥


तत् तत्र अद्य एव यास्यामः शकटान् युङ्क्त मा चिरम्।

गो-धनानि अग्रतः यान्तु भवताम् यदि रोचते ॥२९॥


तत् श्रुत्वा एक-धियः गोपाः साधु साधु इति वादिनः।

व्रजान् स्वान् स्वान् समायुज्य ययुः ऊढ-परिच्छदाः ॥३०॥


वृद्धान् बालान् स्त्रियः राजन् सर्व-उपकरणानि च।

अनः-स्व आरोप्य गोपालाः यत्ताः आत्त-शरासनाः ॥३१॥


गो-धनानि पुरस्कृत्य शृङ्गाणि आपूर्य सर्वतः।

तूर्य-घोषेण महता ययुः सह-पुरोहिताः ॥३२॥


गोप्यः ऊढ-रथाः नूत्न-कुच-कुङ्कुम-कान्तयः।

कृष्ण-लीलाः जगुः प्रीत्या निष्क-कण्ठ्यः सु-वससः ॥३३॥


तथा यशोदा रोहिण्यौ एकं शकटम् आस्थिते।

रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवण-उत्सुके ॥३४॥


वृन्दावनं सम्प्रविश्य सर्व-काल-सुख-अवहम्।

तत्र चक्रुः व्रज-आवासं शकटैः अर्ध-चन्द्रवत् ॥३५॥


वृन्दावनं गोवर्धनं यमुन-अपुलिनानि च।

वीक्ष्य आसीत् उत्तमा प्रीति राम-माधवयोः नृप ॥३६॥


एवं व्रज-औकसाम् प्रीतिं यच्छन्तौ बाल-चेष्टितैः।

कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः ॥३७॥


अविदूरे व्रज-भुवः सह गोपाल-दारकैः।

चारयामासतुः वत्सान् नाना-क्रीडा-परिच्छदौ ॥३८॥


क्वचित् वादयतः वेणुं क्षेपणैः क्षिपतः क्वचित्।

क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः ॥३९॥


वृष-आयमाणौ नर्दन्तौ युयुधाते परस्परम्।

अनुकृत्य रुतैः जन्तून् अंश्चेरतुः प्राकृतौ यथा ॥४०॥


कदाचित् यमुना-तीरे वत्सान् चारयतोः स्वकैः।

वयस्यैः कृष्ण-बलयोः जिघांसुः दैत्यः आगमत् ॥४१॥


तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतम् हरिः।

दर्शयन् बलदेवाय शनैः मुग्धः इव आसदत् ॥४२॥


गृहीत्वा अपर-पादाभ्यां सह-लाङ्गूलम् अच्युतः।

भ्रामयित्वा कपित्थ-अग्रे प्राहिणोत् गत-जीवितम् ॥

स कपित्थैः महा-कायः पात्यमानैः पपात ह ॥४३॥


तं वीक्ष्य विस्मिताः बालाः शशंसुः साधु साधु इति।

देवाः च परिसन्तुष्टाः बभूवुः पुष्प-वर्षिणः ॥४४॥


तौ वत्स-पालकौ भूत्वा सर्व-लोक-एक-पालकौ।

स-प्रातराशौ गो-वत्सान् चारयन्तौ विचेरतुः ॥४५॥


स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्तः एकदा।

गत्वा जलाशय-अभ्याशं पाययित्वा पपुः जलम् ॥४६॥


ते तत्र ददृशुः बालाः महा-सत्त्वम् अवस्थितम्।

तत्र असुरः वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् ॥४७॥


स वै बकः नाम महान् असुरः बक-रूप-धृक्।

आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डः अग्रसत् बली ॥४८॥


कृष्णं महा-बक-ग्रस्तं दृष्ट्वा राम-आदयः अर्भकाः।

बभूवुः इन्द्रियाणि इव विना प्राणं विचेतसः ॥४९॥


तं तालु-मूलं प्रदहन्तम् अग्नि-वत्

गोपाल-सूनुं पितरं जगत्-गुरोः।

चच्छर्द सद्यः अति-रुषा क्षतम् बकः

तुण्डेन हन्तुं पुनः अभ्यपद्यत् ॥५०॥


तम् आपतन्तं स निगृह्य तुण्डयोः

दोर्भ्यां बकम् कंस-सखं सतां पतिः।

पश्यत्सु बालेषु ददार लीलया

मुदा-अवहः वीरणवत् दिव-औकसाम् ॥५१॥


तदा बकारिं सुर-लोक-वासिनः

समाकिरन् नन्दन-मल्लिका-आदिभिः।

समीडिरे च अनक-शङ्ख-संस्तवैः तद्

वीक्ष्य गोपाल-सुताः विसिस्मिरे ॥५२॥


मुक्तं बक-अस्यात् उपलभ्य बालकाः

राम-आदयः प्राणम् इव इन्द्रिय-गणः।

स्थान-आगतं तं परिरभ्य निर्वृताः

प्रणीय वत्सान् व्रजम् एत्य तत् जगुः ॥५३॥


श्रुत्वा तत् विस्मिताः गोपाः गोप्यः च अति-प्रिया-आदृताः।

प्रेत्य-आगतम् इव उत्सुक्यात् ऐक्षन्त तृषित-ईक्षणाः ॥५४॥


अहो बत अस्य बालस्य बहवः मृत्यवः अभवन्।

अपि आसीत् विप्रियं तेषां कृतं पूर्वं यतः भयम् ॥५५॥


अथ अपि अभिभवन्ति एनं नैव ते घोर-दर्शनाः।

जिघांसया एनम् आसाद्य नश्यन्ति अग्नौ पतङ्गवत् ॥५६॥


अहो ब्रह्म-विदां वाचः न असत्याः सन्ति कर्हिचित्।

गर्गः यत् आह भगवान् अन्वभावि तथैव तत् ॥५७॥


इति नन्द-आदयः गोपाः कृष्ण-राम-कथाम् मुदा।

कुर्वन्तः रममाणाः च न अविन्दन् भव-वेदनाम् ॥५८॥


एवं विहारैः कौमारैः कौमारं जहतुः व्रजे।

निलायनैः सेतु-बन्धैः मर्कट-उत्प्लवन-आदिभिः ॥५९॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वत्सचकवधो नामैकादशोऽध्यायः ॥ ११

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 10 (நள-கூபர சாப விமோசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நள-கூபர சாப

விமோசனம்

ஸ்கந்தம் 10: அத்யாயம் 10

श्रीराज उवाच।
कथ्यतां भगवन् एतत् तयोः शापस्य कारणम्।
यत् तत् विगर्हितं कर्म येन वा देवर्षेः तमः ॥ १ ॥

श्रीशुक उवाच।
रुद्रस्य अनुचरौ भूत्वा सुदृप्तौ धनद-आत्मजौ।
कैलास-उपवने रम्ये मन्दाकिन्यां मद-उत्कटौ ॥ २ ॥

वारुणीं मदिरां पीत्वा मद-अघूर्णित-लोचनौ।
स्त्री-जनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥

अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि।
चिक्रीडतुः युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥

यदृच्छया च देवर्षिः भगवान् तत्र कौरव।
अपश्यन् नारदः देवौ क्षीब-आणौ समबुध्यत ॥ ५ ॥

तं दृष्ट्वा व्रीडिताः देव्यः विवस्त्राः शाप-शङ्किताः।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

तौ दृष्ट्वा मदिरा-मत्तौ श्रीमद-अन्धौ सुर-आत्मजौ।
तयोः अनुग्रह-अर्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥

श्री-नारद उवाच।
न हि अन्यः जुषतः जोष्यान् बुद्धि-भ्रंशः रजः-गुणः।
श्रीमद-आद अभिजात्य-आदि यत्र स्त्री द्यूतम् आसवः ॥ ८ ॥

हन्यन्ते पशवः यत्र निर्दयैः अजित-आत्मभिः।
मन्यमानैः इमं देहम् अजर-अमृत्यु नश्वरम् ॥ ९ ॥

देव-संज्ञितम् अपि अन्ते कृमि-विट्-भस्म-संज्ञितम्।
भूत-धृक् तत्-कृते स्वार्थं किं वेद निरयः यतः ॥ १० ॥

देहः किम् अन्न-दातुः स्वं निषेक्तुः मातुः एव च।
मातुः पितुः वा बलिनः क्रेतुः अग्नेः शुनः अपि वा ॥ ११ ॥

एवं साधारणं देहम् अव्यक्त-प्रभव-अप्ययम्।
कः विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते असतः ॥ १२ ॥

असतः श्रीमद-अन्धस्य दारिद्र्यं परम-अञ्जनम्।
आत्म-औपम्येन भूतानि दरिद्रः परम-ईक्षते ॥ १३ ॥

यथा कण्टक-विद्ध-अङ्गः जन्तुः न इच्छति तां व्यथाम्।
जीव-साम्यं गतः लिङ्गैः न तथा अविद्ध-कण्टकः ॥ १४ ॥

दरिद्रः निर-अहं-स्तम्भः मुक्तः सर्व-मदैः इह।
कृच्छ्रं यदृच्छया आप्नोति तत् हि तस्य परं तपः ॥ १५ ॥

नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्य अन्न-काङ्क्षिणः।
इन्द्रियाणि अनुशुष्यन्ति हिंसा अपि विनिवर्तते ॥ १६ ॥

दरिद्रस्य एव युज्यन्ते साधवः सम-दर्शिनः।
सद्भिः क्षिणोति तं तर्षं ततः आरात् विशुद्ध्यति ॥ १७ ॥

साधूनां सम-चित्तानां मुकुन्द-चरण-ऐषिणाम्।
उपेक्ष्यैः किं धन-स्तम्भैः असद्भिः असद-आश्रयैः ॥ १८ ॥

तत् अहं मत्तयोः माध्व्या वारुण्या श्रीमद-अन्धयोः।
तमः-मदं हरिष्यामि स्त्रैणयोः अजित-आत्मनोः ॥ १९ ॥

यदि इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ।
न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥ २० ॥

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः।
स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्छते।
वृत्ते स्वर्लोकतां भूयः लब्ध-भक्ती भविष्यतः ॥ २२ ॥

श्रीशुक उवाच।
एवम् उक्त्वा स देवर्षिः गतो नारायणाश्रमम्।
नलकूबर-मणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥

ऋषेः भागवत-मुख्यस्य सत्यं कर्तुं वचः हरिः।
जगाम शनकैः तत्र यत्र आस्तां यमलार्जुनौ ॥ २४ ॥

देवर्षिः मे प्रियतमः यदि इमौ धनद-आत्मजौ।
तत् तथा साधयिष्यामि यत् गीतं तत् महात्मना ॥ २५ ॥

इत्यन्तरेण अर्जुनयोः कृष्णः तु यमयोः ययौ।
आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥ २६ ॥

बालेन निष्कर्षयता अन्वग्-उलूखलं तत्
दामोदरेण तरसा उत्कलित-अङ्‌घ्रि-बन्धौ।
निष्पेततुः परम-विक्रमित-आति-वेप
स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ २७ ॥

तत्र श्रिया परमया ककुभः स्फुरन्तौ
सिद्धौ उपेत्य कुजयौ इव जातवेदाः।
कृष्णं प्रणम्य शिरसा अखिल-लोक-नाथं
बद्धाञ्जली विरजसौ इदम् ऊचतुः स्म ॥ २८ ॥

कृष्ण कृष्ण महायोगिन् त्वम् आद्यः पुरुषः परः।
व्यक्त-अव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणाः विदुः ॥ २९ ॥

त्वम् एकः सर्व-भूतानां देह-स्वात्म-इन्द्रिय-ईश्वरः।
त्वम् एव कालः भगवान् विष्णुः अव्ययः ईश्वरः ॥ ३० ॥

त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमो-मयी।
त्वम् एव पुरुषः अध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥ ३१ ॥

गृह्यमाणैः त्वम् अग्राह्यः विकारैः प्राकृतैः गुणैः।
कः नु अर्हति विज्ञातुं प्राक्-सिद्धं गुण-संवृतः ॥ ३२ ॥

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे।
आत्म-द्योत-गुणैः छन्न-महिम्ने ब्रह्मणे नमः ॥ ३३ ॥

यस्य अवताराः ज्ञायन्ते शरीरेषु अशरीरिणः।
तैः तैः अतुल्य-अतिशयैः वीर्यैः देहिषु असङ्गतैः ॥ ३४ ॥

सः भवान् सर्व-लोकस्य भवाय विभवाय च।
अवतीर्णः अंश-भागेन साम्प्रतं पतिः आशिषाम् ॥ ३५ ॥

नमः परम-कल्याण नमः परम-मङ्गल।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥

अनुजानीहि नौ भूमन् तव अनुचर-किङ्करौ।
दर्शनं नौ भगवत ऋषेः आसीत् अनुग्रहात् ॥ ३७ ॥

वाणी गुण-अनुकथने श्रवणौ कथायाम्
हस्तौ च कर्मसु मनः तव पादयोः नः।
स्मृत्यां शिरः तव निवास-जगत्-प्रणामे
दृष्टिः सतां दर्शने अस्तु भवत्-तनूनाम् ॥ ३८ ॥

श्रीशुक उवाच।
इत्थं सङ्कीर्तितः ताभ्यां भगवान् गोकुलेश्वरः।
दाम्ना च उलूखले बद्धः प्रहसन् आह गुह्यकौ ॥ ३९ ॥

श्रीभगवानुवाच।
ज्ञातं मम पुरा एव एतत् ऋषिणा करुणात्मना।
यत् श्रीमद-अन्धयोः वाग्भिः विभ्रंशः अनुग्रहः कृतः ॥ ४० ॥

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्।
दर्शनान्नो भवेद्‌बन्धः पुंसोऽक्ष्णोः सवितुर्यथा॥ ४१ ॥

तद् गच्छतं मत्परमौ नलकूबर सादनम्।
सञ्जातो मयि भावो वाम् ईप्सितः परमोऽभवः॥ ४२ ॥

श्रीशुक उवाच।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः।
बद्ध-उलूखलम् आमन्त्र्य जग्मतुर्दिशम् उत्तराम्॥ ४३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः ॥ 10

ஸ்கந்தம் 10: அத்யாயம் 9 (யசோதை கண்ணனை உரலில் கட்டுகிறாள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

யசோதை கண்ணனை உரலில் கட்டுகிறாள்

ஸ்கந்தம் 10: அத்யாயம் 9

श्री शुक उवाच

एकदा गृहा-दासीषु यशोदा नन्द-गेहिनी।
कर्म-अन्तर-नियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥

यानि यानि इह गीतानि तद् बाल-चरितानि च।
दधि-निर्मन्थने काले स्मरन्ती तानि अगायत ॥ २ ॥

क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धम्।
पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः।

रज्ज्वा-आकर्ष-श्रम-भुज-चलत् कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबर-विगलत् मालती निर्ममन्थ ॥ ३ ॥

तां स्तन्य-कामः आसाद्य मथ्नन्तीं जननीं हरिः।
गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ ४ ॥

तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं सस्मितम् ईक्षती मुखम्।
अतृप्तम् उत्सृज्य जवेन सा ययौ
उत्सिच्यमाने पयसि तु अधि-श्रिते ॥ ५ ॥

सञ्जात-कोपः स्फुरित-अरुण-अधरं
संदृश्य दद्‌भिः दधि-मन्थ-भाजनम्।
भित्त्वा मृषा-अश्रुः दृषद् अश्मना रहः
जघास हैयङ्गवम् अन्तरं गतः ॥ ६ ॥

उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दधि-अमत्रकम्।
भग्नं विलोक्य स्व-सुतस्य कर्म
तत् जहास तं च अपि न तत्र पश्यती ॥ ७ ॥

उलूखल-अङ्घ्रिः उपरि व्यवस्थितं
मर्काय कामं ददतं शिचि स्थितम्।
हैयङ्गवं चौर्य-विशङ्कित-ईक्षणं
निरीक्ष्य पश्चात् सुतम् आगमच्छ शनैः ॥ ८ ॥

तां आत्त-यष्टिं प्र-समीक्श्य सत्वरः
ततः अवरुह्य अपससार भीतवत्।
गोप्य् अन्वधावत् न यम् आप योगिनां
क्षमं प्रवेष्टुं तपसा ईरितं मनः ॥ ९ ॥

अन्वञ्चमाना जननी बृहत्-चलत्
श्रोणी-भर-आक्रान्त-गतिः सुमध्यमा।
जवेन विस्रंसित-केश-बन्धना
च्युत-प्रसून-अनुगतिः परामृशत् ॥ १० ॥

कृत-अगसं तं प्ररुदन्तम् अक्षिणी
कषन्तम् अञ्जन्-मषिणी स्व-पाणिना।
उद्वीक्षमाणं भय-विह्वल-ईक्षणं
हस्ते गृहीत्वा भिषयन्ती अवागुरत् ॥ ११ ॥

त्यक्त्वा यष्टिं सुतं भीतं विज्ञाय अर्भक-वत्सला।
इयेष किल तं बद्धुं दाम्ना अतद् वीर्य-कोविदा ॥ १२ ॥

न च अन्तः न बहिः यस्य न पूर्वं न अपि च अपरम्।
पूर्व-अपरं बहिः च अन्तः जगतः यः जगत् च यः ॥ १३ ॥

तं मत्वा आत्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम्।
गोपिका उलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

तत् दाम बध्यमानस्य स्व-अर्भकस्य कृत-अगसः।
द्व्यङ्गुलम् उन्म अभूत् तेन सन्दधे अन्यच् च गोपिका ॥ १५ ॥

यदा आसीत् तत् अपि न्यूनं तेन अन्यद् अपि सन्दधे।
तत् अपि द्व्यङ्गुलं न्यूनं यत् यत् आत्त बन्धनम् ॥ १६ ॥

एवं स्व-गेह-दामानि यशोदा सन्दधती अपि।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिता अभवत् ॥ १७ ॥

स्व-मातुः स्विन्न-गात्रायाः विस्रस्त-कबर-स्रजः।
दृष्ट्वा परिश्रमं कृष्णः कृपया आसीत् स्व-बन्धने ॥ १८ ॥

एवं सन्दर्शिता हि अङ्ग हरिणा भृत्य- वश्यता।
स्व-वशेन अपि कृष्णेन यस्य इदं स-ईश्वरं वशे ॥ १९ ॥

न एषं विरिञ्चः न भवः न श्रीः अपि अङ्ग-संश्रया।
प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्ति-दात् ॥ २० ॥

नायं सुख-आपः भगवान् देहिनां गोपिका-सुतः।
ज्ञानिनां च आत्म-भूतानां यथा भक्तिमताम् इह ॥ २१ ॥

कृष्णः तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः।
अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनद-आत्मजौ ॥ २२ ॥

पुरा नारद-शापेन वृक्षतां प्रापितौ मदात्।
नलकूबर-मणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः ॥ 9

ஸ்கந்தம் 10: அத்யாயம் 8 (கண்ணன் யசோதைக்கு உலகத்தை தன் வாயில் காட்டுகிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 கண்ணன் யசோதைக்கு உலகத்தை தன் வாயில் காட்டுகிறான்

ஸ்கந்தம் 10: அத்யாயம் 8

श्रीशुक उवाच

गर्गः पुरोहितः राजन् यदूनां सुमहातपाः।
व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः॥ 1

तं दृष्ट्वा परम प्रीतः प्रत्युत्थाय कृताञ्जलिः।
आनर्च आधोक्षज-धिया प्रणिपात-पुरस्सरम्॥ 2

सुपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम्।
नन्दयित्वा अब्रवीत् ब्रह्मन् पूर्णस्य करवाम किम्॥ 3

महत् विचलनं नॄणां गृहिणां दीन-चेतसाम्।
निःश्रेयसाय भगवन् कल्पते न अन्यथा क्वचित्॥ 4

ज्योतिषां अयनं साक्षात् यत् तत् ज्ञानम् अतीन्द्रियम्।
प्रणीतं भवता येन पुमान् वेद परावरम्॥ 5

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि।
बालयोः अनयोः नॄणां जन्मना ब्राह्मणः गुरुः॥ 6

श्रीगर्ग उवाच

यदूनाम् अहम् आचार्यः ख्यातः च भुवि सर्वतः।
सुतं मया संस्कृतं ते मन्यते देवकी-सुतम्॥ 7

कंसः पापमति सख्यं तव च आनक-दुन्दुभेः।
देव्याः अष्टमः गर्भः न स्त्री भवितुम् अर्हति॥ 8

इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिका वचः।
अपि हन्त आगता आशङ्का तर्हि तत् नः अनयोः भवेत्॥ 9

श्रीनन्द उवाच

अलक्षितः अस्मिन् रहसि मामकैः अपि गोव्रजे।
कुरु द्विजाति संस्कारं स्वस्तिवाचन-पूर्वकम्॥ 10

श्रीशुक उवाच

एवं सम्प्रार्थितः विप्रः स्वचिकीर्षितम् एव तत्।
चकार नामकरणं गूढः रहसि बालयोः॥ 11

श्रीगर्ग उवाच

अयं हि रोहिणी-पुत्रः रमयन् सुहृदः गुणैः।
आख्यास्यते राम इति बलाधिक्यात् बलं विदुः।
यदूनाम् अपृथग्भावात् सङ्कर्षणम् उशन्ति उत॥ 12

आसन् वर्णाः त्रयः हि अस्य गृह्णतः अनुयुगं तनूः।
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः॥ 13

प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते॥ 14

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते।
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः॥ 15

एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ॥ 16

पुराणेन व्रज-पते साधवः दस्यु-पीडिताः।
अराजके रक्ष्यमाणाः जिग्युर्दस्यून् समेधिताः॥ 17

यः एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः॥ 18

तस्मात् नन्द-आत्मजः अयम् ते नारायण-समः गुणैः।
श्रिया कीर्त्या अनु-भावेन गोपायस्व समाहितः॥ 19

इति आत्मानं समादिश्य गर्गे च स्वगृहं गते।
नन्दः प्रमुदितः मेने आत्मानं पूर्णम् आशिषाम्॥ 20
कालेन व्रज-ताल्पेन गोकुले राम-केशवौ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः॥ 21

तावङ्घ्रि-युग्मम् अनु-कृष्य सरीसृपन्तौ
घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु।
तन्-नाद-हृष्ट-मनसौ अनुसृत्य लोकं
मुग्ध-प्रभीत-वद-उपेयतुः अन्ति मात्रोः॥ 22

तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ
पङ्काङ्ग-राग-रुचिरौ उपगृह्य दोर्भ्याम्।
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य
मुग्ध-स्मित-अल्प-दशनं ययतुः प्रमोदम्॥ 23

यर्ह्यङ्गना-दर्शनीय-कुमार-लीलौ।
अन्तः-व्रजे तद-अबलाः प्रगृहीत-पुच्छैः।
वत्सैरितः तत उभाव् अनु-कृष्यमाणौ
प्रेक्षन्त्य उझ्झित-गृहाः जहृषुः हसन्त्यः॥ 24

शृङ्ग्य-अग्नि-दंष्ट्र्य-असि-जल-द्विज-कण्टकेभ्यः
क्रीडा-परावतिचलौ स्व-सुतौ निषेधुम्।
गृह्याणि कर्तुम् अपि यत्र न तत्-जनन्यौ
शेकात आपतुर् अलं मनसः अनवस्थाम्॥ 25

कालेन अल्पेन राजर्षे रामः कृष्णः च गोकुले।
अघृष्ट-जानुभिः पद्भिः विचक्रमतुः अञ्जसा॥ 26

ततः तु भगवान् कृष्णः वयस्यैः व्रज-बालकैः।
सह-रामः व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम्॥ 27

कृष्णस्य गोप्यः रुचिरं वीक्ष्य कौमार-चापलम्।
शृण्वन्त्याः किल तत्-मातुः इति ऊचुः समागताः॥ 28

वत्सान् मुञ्चन् क्वचित् असमये क्रोश-सञ्जात-हासः
स्तेयं स्वाद्वत्ति अथ दधि पयः कल्पितैः स्तेय-योगैः।
मर्कान् भोक्ष्यन् विभजति स चेत् न अत्ति भाण्डं भिनत्ति
द्रव्यालाभे स गृह-कुपितः याति उपक्रोश्य तोकान्॥ 29

हस्ताग्राह्ये रचयति विधिं पीठ-कोलूखलाद्यैः
छिद्रं हि अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्वित्।
ध्वान्तागारे धृत-मणि-गणं स्व-अङ्गम् अर्थ-प्रदीपं
काले गोप्यः यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः॥ 30

एवं धार्ष्ट्यान्य् उशति कुरुते मेह-नादीनि वास्तौ
स्तेय-उपायैः विरचित-कृतिः सुप्रतीकः यथा आस्ते।
इत्थं स्त्रीभिः स भय-नयन-श्री-मुख-आलोकिनीभिः
व्याख्यात-अर्थाः प्रहसित-मुखी न हि उपालब्धुम् ऐच्छत्॥ 31

एकदा क्रीडमानाः ते राम-आद्या गोप-दारकाः।
कृष्णः मृदं भक्षितवान् इति मात्रे न्यवेदयन्॥ 32

सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी।
यशोदा भय-संभ्रान्त-प्रेक्षण-अक्षम-भाषता॥ 33

कस्मात् मृदम् अदान्त-आत्मन् भवान् भक्षितवान् रहः।
वदन्ति तावका हि एते कुमाराः ते अग्रजः अपि अयम्॥ 34

श्रीकृष्ण उवाच

न अहं भक्षितवान् अम्ब सर्वे मिथ्या-अभिशंसिनः।
यदि सत्य-गिरः तर्हि समक्षं पश्य मे मुखम्॥ 35

यद्य् एवं तर्हि व्यादेहि इति उक्तः स भगवान् हरिः।
व्यादत्त अव्याहत-ऐश्वर्यः क्रीडाम् अनुज-बालकः॥ 36

सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः।
स-आद्रि-द्वीप-अब्धि-भूगोलं स-वाय्व्-अग्नि-इन्दु-तारकम्॥ 37

ज्योतिश्चक्रं जलं तेजो नभः स्वान् वियदेव च।
वैकारिकाणि इन्द्रियाणि मनः मात्रा गुणाः त्रयः॥ 38

एतत् विचित्रं सह-जीव-काल
स्वभाव-कर्म-आशय-लिङ्ग-भेदम्।
सूनोः तनौ वीक्ष्य विदारित-आस्ये
व्रजं सह आत्मानम् अवाप शङ्काम्॥ 39

किं स्वप्न एतद् उत देव-माया
किं वा मदीयः बत बुद्धि-मोहः।
अथो अमुष्य एव मम अर्भकस्य
यः कश्चन औत्पत्तिक आत्म-योगः॥ 40

अथो यथावत् न वितर्क-गोचरं
चेतो-मनः-कर्म-वचोभिः अञ्जसा।
यद् आश्रयं येन यतः प्रतीयते
सुदुर्विभाव्यं प्रणतास्मि तत्पदम्॥ 41

अहं मम असौ पतिः एष मे सुतः
व्रजेश्वरस्य अखिल-वित्तपा सती।
गोप्यः च गोपाः सह-गोधनाः च मे
यत् मायया इत्थं कुमतिः स मे गतिः॥ 42

इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः।
वैष्णवीं व्यतनोत् मायां पुत्र-स्नेहमयीं विभुः॥ 43

सद्यः नष्ट-स्मृति गोपी सा आरोप्य अङ्कम् आत्मजम्।
प्रवृद्ध-स्नेह-कलिला हृदयाः आसीत् यथा पुरा॥ 44

त्रय्या च उपनिषद्भिः च साङ्ख्य-योगैः च सात्वतैः।
उपगीयमान-माहात्म्यं हरिं सामान्यतः आत्मजम्॥ 45

श्री राज उवाच

नन्दः किम् अकरोत् ब्रह्मन् श्रेयः एवम् महोदयम्।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥

पितरौ न अनु अविन्देताम् कृष्ण उदार अर्भक ईहितम्।
गायन्ति अद्य अपि कवयः यत् लोक शमल आपहम् ॥ ४७ ॥

श्री शुक उवाच

द्रोणः वसूनाम् प्रवरो धरया सह भार्यया।
करिष्यमान आदेशान् ब्रह्मणः तम् उवाच ह ॥ ४८ ॥

जातयोः नौ महा-देवे भुवि विश्व-ईश्वरे हरौ।
भक्तिः स्यात् परमा लोके यया अञ्जः दुर्गतिम् तरेत् ॥ ४९ ॥

अस्तु इति उक्तः सः भगवान् व्रजे द्रोणः महा-यशाः।
जज्ञे नन्दः इति ख्यातः यशोदा सा धरा अभवत् ॥ ५० ॥

ततः भक्तिः भगवति पुत्री-भूते जनार्दने।
दम्पत्योः नितराम् आसीत् गोप गोपीषु भारत ॥ ५१ ॥

कृष्णः ब्रह्मणः आदेशं सत्यम् कर्तुम् व्रजे विभुः।
सह रामः वसंश् चक्रे तेषाम् प्रीतिम् स्व-लीलया ॥ ५२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टमोऽध्यायः ॥ 8 ॥

ஸ்கந்தம் 10: அத்யாயம் 7 (த்ரினாவர்தன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

த்ரினாவர்தன்

மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 7

श्रीराजा उवाच

येन येन अवतारेण भगवान् हरिः ईश्वरः।
करोति कर्ण-रम्याणि मनोज्ञानि च नः प्रभो॥१॥

यत् श्रुण्वतः अपैति अरतिः वि-तृष्णा

सत्त्वं च शुद्ध्यति अचिरेण पुंसः।
भक्तिः हरौ तत् पुरुषे च सख्यं
तत् एव हारं वद मन्यसे चेत्॥२॥

अथ अन्यद् अपि कृष्णस्य तोक-आचरितम् अद्‍भुतम्।

मानुषं लोकम् आसाद्य तत् जातिम् अनुरुन्धतः॥३॥

श्रीशुक उवाच

कदाचित् औत्थानिक-कौतुक-आप्लवे
जन्म-ऋक्ष-योगे समवेत-योषिताम्।
वादित्र-गीत-द्विज-मन्त्र-वाचकैः
चकार सूनोः अभिषेचनं सती॥४॥

नन्दस्य पत्नी कृत-मज्जन-आदिकं

विप्रैः कृत-स्वस्त्ययनं सुपूजितैः।
अन्न-आद्य-वासः-स्रक्-अभीष्ट-धेनुभिः
सञ्जात-निद्रा अक्षमशीशयत् शनैः॥५॥

औत्थानिक-उत्सुक्य-मनाः मनस्विनी

समागतान् पूजयती व्रज-औकसः।
न एव अशृणोत् वै रुदितं सुतस्य सा
रुदन् स्तन-अर्थी चरणौ उदक्षिपत्॥६॥

अधः-शयानस्य शिशोः अनः-अल्पक

प्रवाल-मृदु-अङ्घ्रि-हतं व्यवर्तत।
विध्वस्त-नाना-रस-कुप्य-भाजनं
व्यत्यस्त-चक्र-अक्ष-विभिन्न-कूबरम्॥७॥

दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रियः

औत्थानिके कर्मणि याः समागताः।
नन्द-आदयः च अद्‍भुत-दर्शन-आकुलाः
कथं स्वयं वै शकटं विपर्यगात्॥८॥

ऊचुः अव्यवसित-मतीन् गोपान् गोपीः च बालकाः।

रुदता अनेन पादेन क्षिप्तम् एतत् न संशयः॥९॥

न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्युत।

अप्रमेयं बलं तस्य बालकस्य न ते विदुः॥१०॥

रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता।

कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत्॥११॥

पूर्ववत् स्थापितं गोपैः बलिभिः सपरिच्छदम्।

विप्राः हुत्वा अर्चयाञ्चक्रुः दधि-अक्षत-कुश-अम्बुभिः॥१२॥

ये असूया-अनृत-दम्भ-ईर्ष्या हिंसा-मान-विवर्जिताः।

न तेषां सत्य-शीलानाम् आशिषः विफलाः कृताः॥१३॥

इति बालकम् आदाय सामर्ग्य-जुरुपाकृतैः।

जलैः पवित्र-औषधिभिः अभिषिच्य द्विज-उत्तमैः॥१४॥

वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः।

हुत्वा च अग्निं द्विजातिभ्यः प्रादात् अन्नं महा-गुणम्॥१५॥

गावः सर्व-गुण-उपेताः वासः-स्रक्-रुक्म-मालिनीः।

आत्मज-अभ्युदय-अर्थाय प्रादात् ते च अन्वयुञ्जत॥१६॥

विप्राः मन्त्र-विदः युक्ताः तैः याः प्रोक्ताः तथा आशिषः।

ता निष्फला भविष्यन्ति न कदाचित् अपि स्फुटम्॥१७॥

एकदा आरोहम् आरूढं लालयन्ती सुतं सती।

गरिमाणं शिशोः वोढुं न सेहे गिरि-कूटवत्॥१८॥

भूमौ निधाय तं गोपी विस्मिता भार-पीडिता।

महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु॥१९॥

दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः।

चक्रवात-स्वरूपेण जहार-आसीनम् अर्भकम्॥२०॥

गोकुलं सर्वम् आवृण्वन् मुष्णन् चक्षूंषि रेणुभिः।
ईरयन् सुमहाघोर शब्देन प्रदिशः दिशः ॥ 21 ॥

मुहूर्तम् अभवत् गोष्ठं रजसा तमसा आवृतम्।
सुतं यशोदा न अपश्यत् तस्मिन् न्यस्तवती यतः ॥ 22 ॥

न अपश्यत् कश्चन आत्मानं परं च अपि विमोहितः।
तृणावर्त-निसृष्टाभिः शर्कराभिः उपद्रुतः ॥ 23 ॥

इति खर-पवन-चक्र-पांशु-वर्षे
सुत-पदवीम् अबला अविलक्ष्य माता।
अति-करुणम् अनुस्मरन्ती अशोचत्
भुवि पतिता मृतवत्सका यथा गौः ॥ 24 ॥

रुदितम् अनु निशम्य तत्र गोप्यः
भृशम् अनुतप्त-धियः अश्रु-पूर्ण-मुख्यः।
रुरुदुः अनुपलभ्य नन्द-सूनुम्
पवन उपारत-पांशु-वर्ष-वेगे ॥ 25 ॥

तृणावर्तः शान्त-रयः वात्या-रूप-धरः हरन्।
कृष्णं नभः गतः गन्तुं न अशक्नोत् भूवि-भार-भृत् ॥ 26 ॥

तम् अश्मानं मन्यमानः आत्मनः गुरुम् अत्तया।
गले गृहीत उत्स्रष्टुं न अशक्नोत् अद्भुत-अर्भकम् ॥ 27 ॥

गला-ग्रहण-निश्चेष्टः दैत्यः निर्गत-लोचनः।
अव्यक्त-रावः न्यपतत् सह बालः व्यसुः व्रजे ॥ 28 ॥

तम् अन्तरिक्षात् पतितं शिलायाम्
विशीर्ण-सर्व-अवयवम् करालम्।
पुरं यथा रुद्र-शरेण विद्धं
स्त्रियः रुदत्यः ददृशुः समेताः ॥ 29 ॥

प्रादाय मात्रे प्रतिहृत्य विस्मिताः
कृष्णं च तस्य उरसि लम्बमानम्।
तं स्वस्ति-मन्तं पुरुषात् अनीतं
विहायसा मृत्यु-मुखात् प्रमुक्तम्।
गोप्यः च गोपाः किल नन्द-मुख्याः
लब्ध्वा पुनः प्रापुः अतीव मोदम् ॥ 30 ॥

अहो बत अति अद्भुतम् एषः रक्षसा
बालः निवृत्तिं गमितः अभ्यागत् पुनः।
हिंस्रः स्व-पापेन विहिंसितः खलः
साधुः समत्वेन भयात् विमुच्यते ॥ 31 ॥

किं नः तपः चीर्यं अधोक्षज-अर्चनं
पूर्त-इष्ट-दत्तम् उत भूत-सौहृदम्।
यत् सम्परेतः पुनः एव बालकः
दिष्ट्या स्व-बन्धून् प्रणयन् उपस्थितः ॥ 32 ॥

दृष्ट्वा अद्भुतानि बहुशः नन्द-गोपः बृहद्वने।
वसुदेव-वचः भूयः मानयामास विस्मितः ॥ 33 ॥

एकदा अर्भकम् आदाय स्व-अङ्कम् आरोप्य भामिनी।
प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥ 34 ॥

पीत-प्रायस्य जननी स तस्य रुचिर-स्मितम्।
मुखं लालयती राजन् जृम्भतः ददृशे इदम् ॥ 35 ॥

खं रोदसी ज्योतिः-अनीकम् आशाः
सूर्य-इन्दु-वह्नि-श्वसन-अम्बुधीन् च।
द्वीपान् नगान् तद्-दुहितॄः वनानि
भूतानि यानि स्थिर-जङ्गमानि ॥ 36 ॥

सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः।
सम्मील्य मृग-शाव-आक्षी नेत्रे आसीत् सुविस्मिता ॥ 37 ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः॥7