கண்ணன் குழலின் அழகு
ஸ்கந்தம் 10: அத்யாயம் 21
श्री शुक उवाच
इत्थं शरत् स्वच्छ-जलं पद्म-आकर-सु-गन्धिना।
न्यविशत् वायुना वातं स गो-गोपालकः अच्युतः ॥1॥
कुसुमित-वन-राजि-शुष्मि-भृङ्ग
द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम्।
मधु-पतिः अवगाह्य चारयन् गाः
सह-पशु-पाल-बलः चुकूज वेणुम्॥2॥
तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतं स्मर-उदयम्।
काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन्॥3॥
तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम्।
नाशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप॥4॥
बर्ह-पीडं नट-वर-वपुः कर्णयोः कर्णिकारम्
बिभ्रत् वासः कनक-कपिशं वैजयन्तीं च मालाम्।
रन्ध्रान् वेणोः अधर-सुधया पूरयन् गोप-वृन्दैः
वृन्दारण्यं स्व-पद-रमणं प्राविशत् गीत-कीर्तिः॥5॥
इति वेणु-रवम् राजन् सर्व-भूत-मनः-हरम्।
श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे॥6॥
---
श्री-गोप्यः ऊचुः
अक्षण्वतां फलम् इदम् न परं विदामः
सख्यः पशून् अनु विवेशयतोः वयस्यैः।
वक्त्रं व्रज-ईश-सुतयोः अनवेणु-जुष्टं
यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम्॥7॥
चूत-प्रवाल-बर्ह-स्तबक-उत्पल-अब्ज
माला-अनुपृक्त-परिधान-विचित्र-वेषौ।
मध्ये विरेजतुः अलं पशु-पाल-गोष्ठ्याम्
रङ्गे यथा नट-वरौ क्व च गायमानौ॥8॥
गोप्यः किम् आचरद् अयम् कुशलं स्म वेणुः
दामोदर अधर-सुधाम् अपि गोपिकानाम्।
भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रद-इन्यः
हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः॥9॥
वृन्दावनं सखि भुवः वितनोति कीर्तिम्
यत् देवकी-सुत-पद-अम्बुज-लब्ध-लक्ष्मि।
गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं
प्रेक्ष्य अद्रि-सानु-अवरतानि समस्त-सत्त्वम्॥10॥
धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः
याः नन्द-नन्दनम् उपात्त-विचित्र-वेषम्।
आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः
पूजां दधुः विरचितां प्रणय-अवलोकैः॥11॥
कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं
श्रुत्वा च तत् क्वणित-वेणुः विचित्र-गीतम्।
देव्यः विमान-गतयः स्मर-उन्न-साराः
भ्रश्यत्-प्रसून-कबरा मुमुहुः विनीव्यः॥12॥
गावः च कृष्ण-मुख-निर्गत-वेणु-गीत
पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः।
शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः
गोविन्दम् आत्मनि दृशः अश्रु-कलाः स्पृशन्त्यः॥13॥
प्रायः बत अम्ब विहगाः मुनयः वने अस्मिन्
कृष्ण-ईक्षितं तत्-उदितं कल-वेणु-गीतम्।
आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान्
श्रृण्वन्ति अमीलित-दृशः विगत-अन्य-वाचः॥14॥
नद्यः तदा तत्-उपधार्य मुकुन्द-गीतम्
आवर्त-लक्षित-मनः-भव-भग्न-वेगाः।
आलिङ्गन-स्थगित-मूर्मि-भुजैः मुरारेः
गृह्णन्ति पाद-युगलं कमल-उपहाराः॥15॥
दृष्ट्वा आतपे व्रज-पशून् सह राम-गोपैः
सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम्।
प्रेम-प्रवृद्धः उदितः कुसुम-अवलीभिः
सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम्॥16॥
पूर्णाः पुलिन्द्यः उरु-गाय-पद-अब्ज-राग
श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन।
तत्-दर्शन-स्मर-रुजः तृण-रूषितेन
लिम्पन्त्यः आनन-कुचेषु जहुः तत्-आधिम्॥17॥
हन्त अयम् अद्रिः अबला हरि-दास-वर्यः
यत् राम-कृष्ण-चरण-स्पर्श-प्रमोदः।
मानं तनोति सह-गोगणयोः तयोः यत्
पानीय-सूयवस-कन्दर-कन्द-मूलैः॥18॥
गा-गोपकैः अनु वनं नयतोः उदार
वेणु-स्वनैः कल-पदैः तनु-भृत्सु सख्यः।
अस्पन्दनं गतिमतां पुलकः तरुणां
**निर्योग-पाश-कृत-लक्षणयोः विचित्रम्॥19॥
एवं-विदाः भगवतः या वृन्दावन-चारिणः।
वर्णयन्त्यः मिथः गोप्यः क्रीडायाः तन्मयतां ययुः॥20॥