Followers

Search Here...

Showing posts with label Srimad Bhagavatham. Show all posts
Showing posts with label Srimad Bhagavatham. Show all posts

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 14 (ஸ்ரீ ப்ரம்ம ஸ்துதி) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

ஸ்ரீ ப்ரம்ம ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 14

श्री ब्रह्म उवाच

नौमि ईड्य ते अभ्र वपुषे तडिद् अम्बराय

गुञ्ज अवतंस परिपिच्छ लसत् मुखाय ।

वन्य स्रजे कवल वेत्र विषाण वेणु-

लक्ष्म-श्रिये मृदु-पदे पशु-प अङ्ग-जाय ॥


अस्यापि देव वपुषो मद् अनुग्रहस्य

स्वेच्छा मयस्य न तु भूतमयस्य को अपि ।

नेशे महि त्ववसितुं मनसा अन्तरेण

साक्षात् तवैव किम् उत आत्म सुखानुभूते: ॥


ज्ञाने प्रयासम् उदपास्य नमन्त एव

जीवन्ति सत् मुखरितां भवदीय-वार्ताम् ।

स्थाने स्थिता: श्रुति-गतां तनु-वाङ्-‌मनोभि:

ये प्रायश अजित जितो अप्यसि तै स्त्रि-लोक्याम् ॥


श्रेय:सृतिं भक्तिम् उदस्य ते विभो

क्लिश्यन्ति ये केवल बोध लब्धये ।

तेषामसौ क्लेशल एव शिष्यते

नान्यद् यथा स्थूल-तुष अवघातिनाम् ॥


पुरेह भूमन् बहवोऽपि योगिन:

त्वद् अर्पित येहा निजकर्म लब्धया ।

विबुध्य भक्त्यैव कथ- उपनीतया

प्रपेदिरे अञ्ज अच्युत ते गतिं पराम् ॥


तथापि भूमन् महिमा अगुणस्य ते

विबोद्धुम् अर्हति अमल अन्तरात्मभि: ।

अविक्रियात् स्व- अनुभवाद् अरूपतो

हि अनन्य-बोध्यात्मतया न च अन्यथा ॥


गुणात्मन: तेऽपि गुणान् विमातुं

हित-अवतीर्णस्य क ईशिरेऽस्य ।

कालेन यैर्वा विमिता: सुकल्पै:

भू-पांशव: खे मिहिका द्यु-भास: ॥


तत्ते अनुकम्पां सु-समीक्षमाणो

भुञ्जान एव आत्मकृतं विपाकम् ।

हृद् वाग् वपुर्भि: विदधन् नमस्ते

जीवेत यो मुक्तिपदे स दाय-भाक् ॥


पश्येश मे अनार्यम् अनन्त आद्ये

परात्मनि त्वय्यपि मायि-मायिनि ।

मायां वितत्य ईक्षितुम् आत्म वैभवं

हि अहं कियानैच्छम् इव अर्चि: अग्नौ ॥ 


अत: क्षमस्व अच्युत मे रजोभुवो

हि अजानत त्वत् पृथग् ईश मानिन: ।

अज अवलेप अन्ध तमो अन्ध चक्षुष

एषो अनुकम्प्यो मयि नाथवान् इति ॥


क्‍व अहं तमो महद् अहं ख चर अग्नि वा: भू

संवेष्टित अण्डघट सप्त वितस्ति काय: ।

क्‍वेद‍ृग् विधा अविगणित अण्ड पर अणु चर्या

वात अध्व रोम विवरस्य च ते महित्वम् ॥


उत्क्षेपणं गर्भ गतस्य पादयो:

किं कल्पते मातु: अधोक्षज आगसे ।

किम् अस्ति नास्ति व्यपदेश भूषितं

तवास्ति कुक्षे: कियदपि अनन्त: ॥


जगत् त्रय अन्त: उदधि सम्प्लव उदे

नारायणस्य उदर नाभि नालात् ।

विनिर्गतो अजस्तु इति वाख् न वै मृषा

किन्‍तु ईश्वर त्वन्न विनिर्गतोऽस्मि ॥


नारायणस्त्वं न हि सर्व देहिनाम्

आत्म असि अधीश अखिल लोक-साक्षी ।

नारायणोऽङ्गं नर-भू-जल-अयनात्

तच्चापि सत्यं न तवैव माया ॥


तच्चेत् जलस्थं तव सत् जगद् वपु:

किं मे न द‍ृष्टं भगवंस्तदैव ।

किं वा सुद‍ृष्टं हृदि मे तदैव

किं नो सपद् एव पुन: व्यदर्शि ॥


अत्रैव माया-धमन अवतारे

ह्यस्य प्रपञ्चस्य बहि: स्फुटस्य ।

कृत्‍स्‍नस्य च अन्त: जठरे जनन्या

मायात्वम् एव प्रकटी-कृतं ते ॥


यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

तत् त्वयि अपीह तत् सर्वं किमिदं मायया विना ॥


अद्यैव त्वद‍ृते अस्य किं मम न ते मायात्वम् आदर्शितम्

एकोऽसि प्रथमं ततो व्रज-सुहृद् वत्सा: समस्ता अपि ।

तावन्तोऽसि चतुर्भुजा: तद् अखिलै: साकं मया उपासिता:

तावन्ति एव जगन्ति अभू:  तदमितं ब्रह्माद् वयं शिष्यते ॥


अजानतां त्वत् पदवीम्  अनात्मनि

आत्म  आत्मना भासि वितत्य मायाम् ।

सृष्टाविव अहं जगतो विधान

इव त्वमेषो अन्त इव त्रिनेत्र: ॥


सुरेषु ऋषिषु ईश तथैव नृषु अपि

तिर्यक्षु याद:षु अपि ते अजनस्य ।

जन्म असतां दुर्मद निग्रहाय

प्रभो विधात: सदनुग्रहाय च ॥


को वेत्ति भूमन् भगवन् परात्मन्

योगेश्वरोती: भवत: त्रिलोक्याम् ।

क्‍व वा कथं वा कति वा कदेति

विस्तारयन् क्रीडसि योग-मायाम् ॥


तस्मादिदं जगद् अशेषम् असत् स्वरूपं

स्वप्न-आभम् अस्त-धिषणं पुरु-दु:ख-दु:खम् ।

त्वय्येव नित्य सुख बोध तनाव अनन्ते

मायात उद्यद् अपि यत् सदिव अवभाति ॥


एकस्त्वम् आत्मा पुरुष: पुराण:

सत्य: स्वयं ज्योति: अनन्त आद्य: ।

नित्य: अक्षर अजस्र सुखो निरञ्जन:

पूर्ण अद्वयो मुक्त उपाधितो अमृत: ॥


एवं-विधं त्वां सकल आत्मनाम् अपि

स्व आत्मानम् आत्म आत्मतया विचक्षते ।

गुरु अर्क लब्ध उपनिषत् सु चक्षुषा

ये ते तरन्तीव भव अनृत आम्बुधिम् ॥


आत्मानम् एव आत्मतया अवि-जानतां

तेनैव जातं निखिलं प्रपञ्चितम् ।

ज्ञानेन भूयोऽपि च तत् प्रलीयते

रज्ज्वाम् अहेर्भोग भवा-भवौ यथा ॥


अज्ञान संज्ञौ भव-बन्ध मोक्षौ

द्वौ नाम नान्यौ स्त ऋत ज्ञभावात् ।

अजस्र चिति आत्मनि केवले परे

विचार्य माणे तरणाविव अहनी ॥


त्वाम् आत्मानं परं मत्वा परमात्मानम् एव च ।

आत्मा पुनर्बहि: मृग्य अहो अज्ञ जनता अज्ञता ॥


अन्तर्भवे अनन्त भवन्तमेव

ह्यतत् त्यजन्तो मृगयन्ति सन्त: ।

असन्तम् अप्यन्ति अहिम् अन्तरेण

सन्तं गुणं तं किमु यन्ति सन्त: ॥


अथापि ते देव पदाम्बुज-द्वय-

प्रसाद लेश अनुगृहीत एव हि ।

जानाति तत्त्वं भगवन् महिम्नो

न च अन्य एकोऽपि चिरं विचिन्वन् ॥


तदस्तु मे नाथ स भूरि-भागो

भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।

येनाहम् एकोऽपि भवत् जनानां

भूत्वा निषेवे तव पाद पल्लवम् ॥


अहो अति धन्या व्रज-गो-रमण्य:

स्तन्य अमृतं पीतम्  अतीव ते मुदा ।

यासां विभो वत्सतर आत्मज आत्मना

यत्  तृप्तये अद्यापि न च अलम् अध्वरा: ॥


अहो भाग्यं अहो  भाग्यं नन्दगोप व्रज औकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥


एषां तु भाग्य महिमा अच्युत तावदास्ताम्

एकादश इव हि वयं बत भूरिभागा: ।

एतद् ‌धृषीक चषकै: असकृत् पिबाम:

शर्वादयो अङ्‍‍घ्रि उदज मधु अमृत आसवं ते ॥


तद् भूरिभाग्यम् इह जन्म किमपि अटव्यां

यद् गोकुलेऽपि कतम अङ्‍‍घ्रि रजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान् मुकुन्द:

तु अद्यापि यत् पद-रज: श्रुति मृग्यम् एव ॥


एषां घोष निवासिनाम् उत भवान् किं देव राता इति न:

चेतो विश्व फलात् फलं त्वदपरं कुत्रापि अयत् मुह्यति ।

सद् वेषाद् इव पूतनापि स-कुला त्वामेव देव-आपिता

यद्धाम अर्थ सुहृत् प्रिय आत्म तनय प्राण आशया: त्वत्कृते ॥


तावद् राग आदय: स्तेना: तावत् कारागृहं गृहम् ।

तावत् मोहो अङ्‍‍‍‍‍घ्रि निगडो यावत् कृष्ण न ते जना: ॥


प्रपञ्चं निष्-प्रपञ्चोऽपि विडम्बयसि भूतले ।

प्रपन्न जनता आनन्द सन्दोहं प्रथितुं प्रभो ॥


जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।

मनसो वपुषो वाचो वैभवं तव गोचर: ॥


अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वद‍ृक् ।

त्वमेव जगतां नाथो जगदेतत् तव अर्पितम् ॥


श्रीकृष्ण वृष्णि कुल पुष्कर जोष दायिन्

क्ष्मा निर्जर द्विज पशू उदधि वृद्धि कारिन् ।

उद्धर्म शार्वर हर क्षिति राक्षस ध्रुग्

आ-कल्पम् आ-अर्कम् अर्हन् भगवन् नमस्ते ॥


श्रीशुक उवाच

इति अभिष्टूय भूमानं त्रि: परिक्रम्य पादयो: ।

नत्वा अभीष्टं जगद् धाता स्वधाम प्रत्यपद्यत ॥


ततो अनुज्ञाप्य भगवान् स्वभुवं प्राग् अवस्थितान् ।

वत्सान् पुलिनम् आनिन्ये यथा पूर्व सखं स्वकम् ॥


एकस्मिन् अपि यातेऽब्दे प्राणेशं च अन्तरात्मन: ।

कृष्ण माया आहता राजन् क्षणार्धं मेनिरे अर्भका: ॥


किं किं न विस्मरन्ति  इह माया मोहित चेतस: ।

यन्मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृत- आत्मकम् ॥


ऊचुश्च सुहृद: कृष्णं स्वागतं ते अति-रंहसा ।

न एकोपि अभोजि कवल एहि इत: साधु भुज्यताम् ॥


ततो हसन् हृषीकेशो अभ्य-वहृत्य सह अर्भकै: ।

दर्शयं चर्म आजगरं न्यवर्तत वनाद् व्रजम् ॥


बर्ह प्रसून वन-धातु विचित्रित अङ्ग:

प्रोद्दाम वेणु-दल श‍ृङ्ग रव उत्सव आढ्य: ।

वत्सान् गृणन् अनुग गीत पवित्र कीर्ति:

गोपी द‍ृग् उत्सव द‍ृशि: प्रविवेश गोष्ठम् ॥


अद्य अनेन महा-व्यालो यशोदा नन्द सूनुना ।

हतो अविता वयं च अस्माद् इति बाला व्रजे जगु: ॥


श्रीराज उवाच

ब्रह्मन् पर उद्भ‍वे कृष्णे इयान् प्रेमा कथं भवेत् ।

यो अभूत पूर्व: तोकेषु स्व-उद्भ‍वेषु अपि कथ्यताम् ॥


श्रीशुक उवाच

सर्वेषामपि भूतानां नृप स्व-आत्मैव वल्लभ: ।

इतरे अपत्य वित्त आद्या तद् वल्लभता इव हि ॥


तद् राजेन्द्र यथा स्नेह: स्व-स्वक आत्मनि देहिनाम् ।

न तथा ममता आलम्बि पुत्र वित्त गृहादिषु ॥


देहात्म वादिनां पुंसामपि राजन्य सत्तम ।

यथा देह: प्रियतम: तथा न ह्यनु ये च तम् ॥


देहोऽपि ममता भाक् चेत् तर्ह्यसौ न आत्मवत् प्रिय: ।

यत् जीर्यति अपि देहेऽस्मिन् जीविताशा बलीयसी ॥


तस्मात् प्रियतम: स्व आत्मा सर्वेषामपि देहिनाम् ।

तदर्थमेव सकलं जगदेतत् चराचरम् ॥


कृष्णमेनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।

जगद् हिताय स: अपि अत्र देहि इव आभाति मायया ॥


वस्तुतो जानताम् अत्र कृष्णं स्थास्‍नु चरिष्णु च ।

भगवद् रूपमखिलं नान्यद् वस्तु इह किञ्चन ॥


सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।

तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥


समाश्रिता ये पद पल्लव प्लवं

महत्पदं पुण्य यशो मुरारे: ।

भव अम्बुधि: वत्स-पदं परं पदं

पदं पदं यद् विपदां न तेषाम् ॥


एतत्ते सर्वम् आख्यातं यत् पृष्टो अहमिह त्वया ।

तत् कौमारे हरिकृतं पौगण्डे परि-कीर्तितम् ॥


एतत् सुहृद्भ‍ि: चरितं मुरारे:

अघ अर्दनं शाद्वल जेमनं च ।

व्यक्त इतरद् रूपम् अज उरु अभिष्टवं

श‍ृण्वन् गृणन्नेति नरो अखिल अर्थान् ॥


एवं विहारै: कौमारै: कौमारं जहतु: व्रजे ।

निलायनै: सेतु-बन्धै: र्मर्कट-उत्‍प्लवन आदिभि: ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः ॥ 14

Friday, 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 19 - சுகப்பிரம்ம ரிஷி காட்சி கொடுக்கிறார் - ஸ்ரீமத் பாகவதம்

சுகப்பிரம்ம ரிஷி காட்சி கொடுக்கிறார்

ஸ்கந்தம் 1: அத்யாயம் 18

सूत उवाच

महीपति: त्वथ तत्कर्म गर्ह्यं विचिन्तयन् आत्म-कृतं सु-दुर्मना: ।

अहो मया नीचम् अनार्य वत्कृतं निरागसि ब्रह्मणि गूढ तेजसि ॥


ध्रुवं तता: मे कृत-देव-हेलनाद् दुरत्ययं व्यसनं न अति दीर्घात् ।

तद् अस्तु कामं हि अघ निष्कृताय मे यथा न कुर्यां पुन: एवम् अद्धा ॥


अद्य एव राज्यं बलम् रुद्ध कोशं प्रकोपित ब्रह्म-कुल अनलो मे ।

दहतु अभद्रस्य पुन: न मे अभूत् पापीयसी धी: द्विज देव-गोभ्य: ॥


स चिन्तयन् इत्थम् अथ अश‍ृणोद् यथा मुने: सुत:-उक्त: निऋर्ति: तक्षक आख्य: ।

स साधु मेने न चिरेण तक्षका- नलं प्रसक्तस्य विरक्ति कारणम् ॥


अथो विहाय इमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् ।

कृष्ण अङ्‌घ्रि सेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्य-नद्याम् ॥


या वै लसद् श्री-तुलसी विमिश्र कृष्ण-अङ्‌घ्रि रेणु अभ्यधिक अम्बु नेत्री ।

पुनाति लोकान् उभयत्र स-ईशान् क: तां न सेवेत मरिष्यमाण: ॥


इति व्यवच्छिद्य स पाण्डवेय: प्राय उपवेशं प्रति विष्णु-पद्याम् ।

दधौ मुकुन्द-अङ्‌घ्रिम् अनन्य भावो मुनि व्रतो मुक्त समस्त सङ्ग: ॥


तत्र उपजग्मु: भुवनं पुनाना महा-अनुभावा मुनय: स-शिष्या: ।

प्रायेण तीर्थ अभिगम अपदेशै: स्वयं हि तीर्थानि पुनन्ति सन्त: ॥


अत्रि: वसिष्ठ: च्यवन: शरद्वान् -अरिष्टनेमि: भृगु: अङ्गिरा: च ।

पराशरो गाधि-सुतो अथ राम उतथ्य इन्द्रप्रमद इध्मवाहौ ॥


मेधातिथि: देवल आर्ष्टिषेण: भारद्वाज: गौतम: पिप्पलाद: ।

मैत्रेय और्व: कवष: कुम्भयोनि: द्वैपायनो भगवान् नारद: च ॥


अन्ये च देवर्षि ब्रह्मर्षि वर्या राजर्षि वर्या अरुण आदयश्च ।

नाना आर्षेय प्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥


सुख उपविष्टेषु अथ तेषु भूय: कृत प्रणाम: स्व चिकीर्षितं यत् ।

विज्ञापयाम् आस विविक्त-चेता उपस्थित: अग्रे अभिगृहीत पाणि: ॥


राजोवाच

अहो वयं धन्य-तमा नृपाणां महत्-तम अनुग्रहणीय शीलाः

राज्ञां कुलं ब्राह्मण-पाद शौचाद् दूराद् विसृष्टं बत गर्ह्य कर्म


तस्यैव मे अघस्य परा अवर ईश: व्यासक्त चित्तस्य गृहेषु अभीक्ष्णम् ।

निर्वेद-मूलो द्विज-शाप रूपो यत्र प्रसक्तो भयम् आशु धत्ते ॥


तं मा उपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृत चित्तम् ईशे ।

द्विज उपसृष्ट: कुहक: तक्षक: वा दशतु अलं गायत विष्णु गाथा: ॥


पुन: च भूयात् भगवति अनन्ते रति: प्रसङ्ग: च तद् आश्रयेषु ।

महत्सु यां यां उपयामि सृष्टिं मैत्री अस्तु सर्वत्र नमो द्विजेभ्य: ॥


इति स्म राजा अध्यवसाय युक्त: प्राचीन मूलेषु कुशेषु धीर: ।

उदङ्‍-मुखो दक्षिण कूल आस्ते समुद्र पत्‍न्‍या: स्व-सुत न्यस्त भार: ॥


एवं च तस्मिन् नर-देव देवे प्राय-उपविष्टे दिवि देव सङ्घा: ।

प्रशस्य भूमौ व्यकिरन् प्रसूनै: मुदा मुहु: दुन्दुभय: च नेदु: ॥


महर्षयो वै समुपागता ये प्रशस्य साधु इति अनुमोदमाना: ।

ऊचु: प्रजा अनुग्रह शील सारा यद् उत्तम-श्लोक गुण-अभिरूपम् ॥


न वा इदं राजर्षि वर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु ।

ये अध्यासनं राज-किरीट जुष्टं सद्य: जहु भगवत् पार्श्व कामा: ॥


सर्वे वयं तावद् इह आस्महे अथ कलेवरं यावद् असौ विहाय ।

लोकं परं विरजस्कं विशोकं यास्यति अयं भागवत प्रधान: ॥


आश्रुत्य तद् ऋषि-गण वच: परीक्षित् समं मधुच्युद् गुरु च अव्यलीकम् ।

आभाषत एनान् अभिनन्द्य युक्तान् शुश्रूषमाण: चरितानि विष्णो: ॥


समागता: सर्वत एव सर्वे वेदा यथा मूर्ति धरा: त्रिपृष्ठे ।

न इह अथ न अमुत्र च कश्चन अर्थ ऋते पर अनुग्रहम् आत्म शीलम् ॥


तत: च व: पृच्छ्‍यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् ।

सर्व आत्मना म्रियमाणै: च कृत्यं शुद्धं च तत्र अमृशत अभि युक्ता: ॥


तत्र अभवद भगवान् व्यास-पुत्रो यद‍ृच्छया गाम् अटमान: अनपेक्ष: ।

अलक्ष्य लिङ्गो निज-लाभ तुष्ट: वृत: च बालै: अवधूत वेष: ॥


तं द्वि-अष्ट वर्षं सुकुमार पाद कर उरु बाहु अंस कपोल गात्रम् ।

चारु आयत अक्ष उन्नस तुल्य कर्ण सुभ्रु आननं कम्बु सुजात कण्ठम् ॥


निगूढ जत्रुं पृथु तुङ्ग वक्षसम् आवर्त नाभिं वलि-वल्गु उदरं च ।

दिगम्बरं वक्त्र विकीर्ण केशं प्रलम्ब बाहुं सु अमर-उत्तम आभम् ॥


श्यामं सदा अपीव्य वय: अङ्ग लक्ष्म्या स्त्रीणां मनोज्ञं रुचिर स्मितेन ।

प्रत्युत्थिता: ते मुनय: स्व आसनेभ्य तत्  लक्षणज्ञा अपि गूढ वर्चसम् ॥


स विष्णु रात: अतिथय आगताय तस्मै सपर्यां शिरसा आजहार ।

ततो निवृत्ता हि अबुधा: स्त्रिय: अर्भका महासने स: उपविवेश पूजित: ॥


स संवृत: तत्र महान् महीयसां ब्रह्मर्षि राजर्षि देवर्षि सङ्घै: ।

व्यरोचत अलं भगवान्  यथा इन्दु: ग्रहर्क्ष तारा निकरै: परीत: ॥


प्रशान्तम् आसीनम् अकुण्ठ मेधसं मुनिं नृप: भागवत: अभ्युपेत्य ।

प्रणम्य मूर्ध्ना अवहित: कृत-अञ्जलि: नत्वा गिरा सूनृतया अन्वपृच्छत् ॥


परीक्षिद् उवाच

अहो अद्य वयं ब्रह्मन् सत्सेव्या: क्षत्र बन्धव: ।

कृपया अतिथि रूपेण भवद्भ‍ि: तीर्थका: कृता: ॥


येषां संस्मरणात् पुंसां सद्य: शुद्ध्यन्ति वै गृहा: ।

किं पुन: दर्शन स्पर्श पाद शौच आसन आदिभि: ॥


सान्निध्यात् ते महा-योगिन् पातकानि महान्ति अपि ।

सद्यो नश्यन्ति वै पुंसां विष्णो: इव सुर-इतरा: ॥


अपि मे भगवान् प्रीत: कृष्ण: पाण्डु सुत प्रिय: ।

पैतृ: स्वसेय प्रीति अर्थं तद् गोत्रस्य आत्त बान्धव: ॥


अन्यथा ते अव्यक्त गते: दर्शनं न: कथं नृणाम् ।

नितरां म्रियमाणानां संसिद्धस्य वनीयस: ॥


अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।

पुरुषस्य इह यत् कार्यं म्रियमाणस्य सर्वथा ॥


यत् श्रोतव्यं अथो जप्यं यत् कर्तव्यं नृभि: प्रभो ।

स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥


नूनं भगवतो ब्रह्मन् गृहेषु गृह मेधिनाम् ।

न लक्ष्यते हि अवस्थानम् अपि गो-दोहनं क्‍वचित् ॥


सूत उवाच

एवम् आभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा ।

प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥


अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।

पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥

ஸ்கந்தம் 1: அத்யாயம் 18 - பரீக்ஷித் பெற்ற சாபம் - ஸ்ரீமத் பாகவதம்

பரீக்ஷித் பெற்ற சாபம்

ஸ்கந்தம் 1: அத்யாயம் 18

सूत उवाच

यो वै द्रौणि-अस्त्र विप्लुष्टो न मातु: उदरे मृत: ।

अनुग्रहाद् भगवत: कृष्णस्य अद्भुत कर्मण: ॥


ब्रह्म-कोप उत्थिताद् य: तु तक्षकात् प्राण-विप्लवात् ।

न सम्मुमोह उरु-भयाद् भगवति अर्पित आशय: ॥


उत्सृज्य सर्वत: सङ्गं विज्ञात अजित संस्थिति: ।

वैयासके: जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥


न उत्तम-श्लोक वार्तानां जुषतां तत् कथा-अमृतम् ।

स्यात् सम्भ्रम: अन्त काले अपि स्मरतां तत् पद-अम्बुजम् ॥


तावत् कलि: न प्रभवेत् प्रविष्ट: अपि इह सर्वत: ।

यावद् ईशो महान् उर्व्याम् आभिमन्यव एकराट् ॥


यस्मिन् अहनि यर्हि एव भगवान् उत्ससर्ज गाम् ।

तदा एव इह अनुवृत्त असौ अधर्म प्रभव: कलि: ॥


न अनुद्वेष्टि कलिं सम्राट् सारङ्ग इव सार-भुक् ।

कुशलानि अशु सिद्ध्यन्ति न इतराणि कृतानि यत् ॥


किं नु बालेषु शूरेण कलिना धीर भीरुणा ।

अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥


उपवर्णितम् एतद् व: पुण्यं पारीक्षितं मया ।

वासुदेव कथा उपेतम् आख्यानं यद् अपृच्छत ॥


या या: कथा भगवत: कथनीय उरु-कर्मण: ।

गुण कर्म आश्रया: पुम्भि: संसेव्या: ता बुभूषुभि: ॥


ऋषय ऊचु:

सूत जीव समा: सौम्य शाश्वती विशदं यश: ।

य: त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि न: ॥


कर्मणि अस्मिन् अनाश्वासे धूम धूम्र-आत्मनां भवान् ।

आपाययति गोविन्द पाद पद्म-आसवं मधु ॥


तुलयाम लवेन अपि न स्वर्गं न अपुन: भवम् ।

भगवत् सङ्गि सङ्गस्य मर्त्यानां किम् उत आशिष: ॥


को नाम तृप्येद् रस-वित् कथायां महत्-तम एकान्त परायणस्य ।

न अन्तं गुणानाम् अगुणस्य जग्मु: योग-ईश्वर: ये भव पाद्म मुख्या: ॥


तत् न: भवान् वै भगवत् प्रधानो महत्तम: एकान्त परायणस्य ।

हरे: उदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥


स वै महा-भागवत: परीक्षिद् येन अपवर्ग आख्यम् अदभ्र बुद्धि: ।

ज्ञानेन वैयासकि शब्दितेन भेजे खग-इन्द्र ध्वज पाद-मूलम् ॥


तत् न: परं पुण्यम् असंवृत-अर्थम् आख्यानम् अत्यद्भुत योग निष्ठम् ।

आख्याहि अनन्त आचरित उपपन्नं पारीक्षितं भागवत अभिरामम् ॥


सूत उवाच

अहो वयं जन्म-भृत: अद्य ह आस्म वृद्ध-अनुवृत्त्या अपि विलोम जाता: ।

दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्-तमानाम् अभिधान योग: ॥


कुत: पुन: गृणत: नाम तस्य महत्तम एकान्त परायणस्य ।

य: अनन्त शक्ति: भगवान् अनन्तो महद् गुणत्वाद् यम् अनन्तम् आहु: ॥


एतावता अलं ननु सूचितेन गुणै: असाम्य अनति शायनस्य ।

हित्वा इतरान् प्रार्थयत: विभूति: यस्य अङ्‌घ्रि रेणुं जुषते अनभीप्सो: ॥


अथ अपि यत् पाद-नख अवसृष्टं जगद् विरिञ्च उपहृत अर्हण अम्भ: ।

स ईशं पुनाति  अन्यतम: मुकुन्दात् क: नाम लोके भगवत् पद अर्थ: ॥


यत्र अनुरक्ता: सहसा एव धीरा व्यपोह्य देह आदिषु सङ्गम् ऊढम् ।

व्रजन्ति तत् पारम-हंस्यम् अन्त्यं यस्मिन् अहिंसा उपशम: स्वधर्म: ॥


अहं हि पृष्ट: अर्यमणो भवद्भ‍ि- राचक्ष आत्म अवगम: अत्र यावान् ।

नभ: पतन्ति आत्म-समं पतत्‍त्रिण: तथा समं विष्णु-गतिं विपश्चित: ॥


एकदा धनु: उद्यम्य विचरन् मृगयां वने ।

मृगान् अनुगत: श्रान्त: क्षुधित: तृषितो भृशम् ॥


जल-आशयम् अचक्षाण: प्रविवेश तम् आश्रमम् ।

ददर्श मुनिम् आसीनं शान्तं मीलित लोचनम् ॥


प्रतिरुद्ध इन्द्रिय प्राण मन: बुद्धिम् उपारतम् ।

स्थान त्रयात्-परं प्राप्तं ब्रह्मभूतम् अविक्रियम् ॥


विप्रकीर्ण जट-आच्छन्नं रौरवेण अजिनेन च ।

विशुष्यत् तालु: उदकं तथा-भूतम् अयाचत ॥


अलब्ध तृण भूमि आदि: असम्प्राप्त अर्घ्य सूनृत: ।

अवज्ञातम् इव आत्मानं मन्यमान: चुकोप ह ॥


अभूत-पूर्व: सहसा क्षुत् तृड्भ्याम् अर्दित आत्मन: ।

ब्राह्मणं प्रति अभूद् ब्रह्मन् मत्सरो मन्यु: एव च ॥


स तु ब्रह्म-ऋषे: अंसे गतासुम् उरगं रुषा ।

विनिर्गच्छन् धनु: कोट्या निधाय पुरम् आगत: ॥


एष किं निभृत अशेष करणो मीलित ईक्षण: ।

मृषा समाधि: आहो स्वित् किं नु स्यात् क्षत्र-बन्धुभि: ॥


तस्य पुत्र: अति तेजस्वी विहरन् बालक: अर्भकै: ।

राज्ञा अघं प्रापितं तातं श्रुत्वा तत्र इदम् अब्रवीत् ॥


अहो अधर्म: पालानां पीव्‍नां बलि-भुजाम् इव ।

स्वामिनि अघं यद् दासानां द्वार-पानां शुनाम् इव ॥


ब्राह्मणै: क्षत्र-बन्धु: हि गृह-पाल: निरूपित: ।

स कथं तद्गृहे द्वा:-स्थ: स-भाण्डं भोक्तुम् अर्हति ॥


कृष्णे गते भगवति शास्तरि उत्पथ-गामिनाम् ।

तद्-भिन्न सेतून् अद्य अहं शास्मि पश्यत मे बलम् ॥


इति उक्त्वा रोष ताम्र अक्ष: वयस्यान् ऋषि-बालक: ।

कौशिकि आप उपस्पृश्य वाग्-वज्रं विससर्ज ह ॥


इति लङ्घित मर्यादं तक्षक: सप्तमे अहनि ।

दङ्‍क्ष्यति स्म कुल अङ्गारं चोदितो मे तत द्रुहम् ॥


तत: अभ्येत्य आश्रमं बालो गले सर्प कलेवरम् ।

पितरं वीक्ष्य दु:ख आर्त: मुक्त-कण्ठ: रुरोद ह ॥


स वा आङ्गिरस: ब्रह्मन् श्रुत्वा सुत विलापनम् ।

उन्मील्य शनकै: नेत्रे द‍ृष्ट्वा च अंसे  मृत-उरगम् ॥


विसृज्य तं च पप्रच्छ वत्स कस्माद् हि रोदिषि ।

केन वा ते अपकृतम् इति उक्त: स न्यवेदयत् ॥


निशम्य शप्तम् अतद् अर्हं नरेन्द्रं स ब्राह्मणो न आत्मजम् अभ्यनन्दत् ।

अहो बता अंह: महद् अद्य ते कृतम् अल्पीयसि द्रोह उरु: दमो धृत: ॥


न वै नृभि: नर-देवं पर-आख्यं सम्मातुम् अर्हसि अविपक्‍व बुद्धे ।

यत् तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राणि अकुत: भया: प्रजा: ॥


अलक्ष्यमाणे नरदेव नाम्नि रथ-अङ्ग-पाणौ अयम् अङ्ग लोक: ।

तदा हि चौर प्रचुर: विनङ्‍क्ष्यति अरक्ष्यमाण: अविवरूथ-वत् क्षणात् ॥


तद् अद्य न: पापम् उपैति अनन्वयं यत् नष्ट नाथस्य वसो: विलुम्पकात् ।

परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रिय: अर्थान् पुरु दस्यव: जना: ॥


तदा आर्य धर्म: प्रविलीयते नृणां वर्ण आश्रम आचार-युत: त्रयी-मय: ।

तत: अर्थ काम अभिनिवेशित आत्मनां शुनां कपीनाम् इव वर्ण सङ्कर: ॥


धर्म-पाल: नर-पति: स तु सम्राड् बृहद् श्रवा: ।

साक्षाद् महा भागवत: राजर्षि: हय मेधयाट् ।

क्षुत्-तृट्‍ श्रम-युत: दीनो न: एव अस्मत् शापम् अर्हति ॥


अपापेषु स्व-भृत्येषु बालेन अपक्‍व बुद्धिना ।

पापं कृतं तद्-भगवान् सर्व-आत्मा क्षन्तुम् अर्हति ॥


तिर: कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि ।

नास्य तत् प्रति-कुर्वन्ति तद्-भक्ता: प्रभव: अपि हि ॥


इति पुत्र कृत अघेन स: अनुतप्त: महा-मुनि: ।

स्वयं विप्रकृत: राज्ञा न एव अघं तद् अचिन्तयत् ॥


प्रायश: साधव: लोके परै: द्वन्द्वेषु योजिता: ।

न व्यथन्ति न हृष्यन्ति यत आत्मा अगुण आश्रय: ॥

ஸ்கந்தம் 1: அத்யாயம் 17 -கலி புருஷனுக்கு கொடுத்த தண்டனையும், இடமும் - ஸ்ரீமத் பாகவதம்

 கலி புருஷனுக்கு கொடுத்த தண்டனையும், இடமும்

ஸ்கந்தம் 1: அத்யாயம் 17

सूत उवाच

तत्र गो-मिथुनं राजा हन्यमानम् अनाथ-वत् ।

दण्ड-हस्तं च वृषलं दद‍ृशे नृप-लाञ्छनम् ॥


वृषं मृणाल धवलं मेहन्तम् इव बिभ्यतम् ।

वेपमानं पदा एकेन सीदन्तं शूद्र ताडितम् ॥


गां च धर्म-दुघां दीनां भृशं शूद्र पद-आहताम् ।

विवत्साम् आश्रु-वदनां क्षामां यवसम् इच्छतीम् ॥


पप्रच्छ रथम् आरूढ: कार्तस्वर परिच्छदम् ।

मेघ गम्भीरया वाचा समारोपित कार्मुक: ॥


क: त्वं मत् छरणे लोके बलाद् हंसि  अबलान् बली ।

नर-देव: असि वेशेण नट-वत् कर्मणा अद्विज: ॥


य: त्वं कृष्णे गते दूरं सह गाण्डीव धन्वना ।

शोच्य: असि अशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥


त्वं वा मृणाल-धवल: पादै: न्यून: पदा चरन् ।

वृष रूपेण किं कश्चिद् देवो न: परिखेदयन् ॥


न जातु कौरव इन्द्राणां दोर्दण्ड परिरम्भिते ।

भूतले अनुपतन्ति अस्मिन् विना ते प्राणिनां शुच: ॥


मा सौरभेय अत्र शुचो व्येतु ते वृषलाद् भयम् ।

मा रोदी: अम्ब भद्रं ते खलानां मयि शास्तरि ॥


यस्य राष्ट्रे प्रजा: सर्वा: त्रस्यन्ते साध्वि असाधुभि: ।

तस्य मत्तस्य नश्यन्ति कीर्ति: आयु: भगो गति: ॥


एष राज्ञां परो धर्म: हि आर्तानाम् आर्ति निग्रह: ।

अत एनं वधिष्यामि भूत-द्रुहम् असत्तमम् ॥


क: अवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।

मा भूवन्  त्वाद‍ृशा राष्ट्रे राज्ञां कृष्ण अनुवर्तिनाम् ॥


आख्याहि वृष भद्रं व: साधूनाम् अकृत आगसाम् ।

आत्म वैरूप्य कर्तारं पार्थानां कीर्ति दूषणम् ॥


जने अनागसि अघं युञ्जन् सर्वत: अस्य च मद्-भयम् ।

साधूनां भद्रम् एव स्याद् असाधु दमने कृते ॥


अनाग:सु इह भूतेषु य आग: कृत् निरङ्कुश: ।

आहर्ता अस्मि भुजं साक्षाद् अमर्त्यस्य अपि स-अङ्गदम् ॥


राज्ञो हि परमो धर्म: स्वधर्म-स्थ अनुपालनम् ।

शासत: अन्यान् यथा शास्त्रम् अनापदि उत्पथान् इह ॥


धर्म उवाच

एतद् व: पाण्डवेयानां युक्तम् आर्त अभयं वच: ।

येषां गुण-गणै: कृष्णो दौत्य अदौ भगवान् कृत: ॥


न वयं क्लेश बीजानि यत: स्यु: पुरुषर्षभ ।

पुरुषं तं विजानीमो वाक्य-भेद विमोहिता: ॥


केचिद् विकल्प-वसना आहु: आत्मानम् आत्मन: ।

दैवम् अन्ये अपरे कर्म स्वभावम् अपरे प्रभुम् ॥


अप्रतर्क्याद् अनिर्देश्याद् इति केषु अपि निश्चय: ।

अत्र अनुरूपं राजर्षे विमृश स्व-मनीषया ॥


सूत उवाच

एवं धर्मे प्रवदति स सम्राड् द्विज सत्तमा: ।

समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥


राजोवाच

धर्मं ब्रवीषि धर्मज्ञ धर्म: असि वृष रूप धृक् ।

यद् अधर्म-कृत: स्थानं सूचकस्य अपि तद् भवेत् ॥


अथवा देव मायाया नूनं गति: अगोचरा ।

चेतसो वचस: च अपि भूतानाम् इति निश्चय: ॥


तप: शौचं दया सत्यम् इति पादा: कृते कृता: ।

अधर्म अंशै: त्रयो भग्ना: स्मय सङ्ग मदै: तव ॥


इदानीं धर्म पाद: ते सत्यं निर्वर्तयेद् यत: ।

तं जिघृक्षति अधर्म अयम् अनृतेन एधित: कलि: ॥


इयं च भूमि: भगवता न्यासित उरु भरा सती ।

श्रीमद्भ‍ि: तत् पद-न्यासै: सर्वत: कृत कौतुका ॥


शोचति अश्रु-कला साध्वी दुर्भगा इव उज्झिता सती ।

अब्रह्मण्या नृप-व्याजा: शूद्रा भोक्ष्यन्ति माम् इति ॥


इति धर्मं महीं च एव सान्‍त्वयित्वा महारथ: ।

निशातम् आददे खड्गं कलये अधर्म हेतवे ॥


तं जिघांसुम् अभिप्रेत्य विहाय नृप लाञ्छनम् ।

तत् पादमूलं शिरसा समगाद् भय विह्वल: ॥


पतितं पादयो: वीर: कृपया दीन-वत्सल: ।

शरण्यो न अवधीत् श्लोक्य आह चेदं हसन् इव ॥


राजोवाच

न ते गुडाकेश यश:-धराणां बद्ध-अञ्जले: वै भयम् अस्ति किञ्चित् ।

न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्म-बन्धु: ॥


त्वां वर्तमानं नर-देव देहेषु अनुप्रवृत्त: अयम् अधर्म पूग: ।

लोभ: अनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलह: च दम्भ: ॥


न वर्तितव्यं तद् अधर्म बन्धो धर्मेण सत्येन च वर्तितव्ये ।

ब्रह्म आवर्ते यत्र यजन्ति यज्ञै- र्यज्ञेश्वरं यज्ञ वितान विज्ञा: ॥


यस्मिन् हरि: भगवान्  इज्यमान इज्य आत्म मूर्ति: यजतां शं तनोति ।

कामान् अमोघान् स्थिर जङ्गमानाम् अन्त: बहि: वायु: इव एष आत्मा ॥


सूत उवाच

परीक्षिता एवम् आदिष्ट: स कलि: जात वेपथु: ।

तम् उद्यत असिम् आह इदं दण्ड-पाणिम् इव उद्यतम् ॥


कलिरुवाच

यत्र क्‍व वा अथ वत्स्यामि सार्व-भौम तव अज्ञया ।

लक्षये तत्र तत्र अपि त्वाम् आत्तेषु शरासनम् ॥


तन्मे धर्म-भृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि ।

यत्र एव नियतो वत्स्य आतिष्ठं ते अनुशासनम् ॥


सूत उवाच

अभ्यर्थित: तदा तस्मै स्थानानि कलये ददौ ।

द्यूतं पानं स्त्रिय: सूना यत्र अधर्म: चतु: विध: ॥


पुन: च याचमानाय जात रूपम् अदात् प्रभु: ।

तत: अनृतं मदं कामं रजो वैरं च पञ्चमम् ॥


अमूनि पञ्च स्थानानि हि अधर्म प्रभव: कलि: ।

औत्तरेयेण दत्तानि न्यवसत् तत् निदेश-कृत् ॥


अथ एतानि न सेवेत बुभूषु: पुरुष: क्‍वचित् ।

विशेषतो धर्म-शीलो राजा लोकपति: गुरु: ॥


वृषस्य नष्टां त्रीन् पादान् तप: शौचं दयाम् इति ।

प्रति-सन्दध आश्वास्य महीं च समवर्धयत् ॥


स एष एतर्हि अध्यास्त आसनं पार्थिव उचितम् ।

पितामहेन उपन्यस्तं राज्ञा अरण्यं विविक्षता ॥


आस्ते अधुना स राजर्षि: कौरव इन्द्र श्रिया उल्लसन् ।

गजाह्वये महाभाग: चक्रवर्ती बृहत् श्रवा:: ॥


इत्थम् भूत अनुभाव: अयम् अभिमन्यु-सुत: नृप: ।

यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥

ஸ்கந்தம் 1: அத்யாயம் 16 - பாண்டவர்கள் வானப்ரஸ்தம் செல்கின்றனர் - ஸ்ரீமத் பாகவதம்

பரீக்ஷித் கலி யுகத்தை சந்தித்தார்

ஸ்கந்தம் 1: அத்யாயம் 16

 सूत उवाच

तत: परीक्षिद् द्विज-वर्य शिक्षया महीं महा-भागवत: शशास ह ।

यथा हि सूत्याम् अभिजात कोविदा: समादिशन् विप्र महद्-गुण: तथा ॥


स उत्तरस्य तनयाम् उपयेम इरावतीम् ।

जनमेजय आदीं: चतुर: तस्याम् उत्पादयत् सुतान् ॥


आजहार अश्वमेधां त्रीन् गङ्गायां भूरि दक्षिणान् ।

शारद्वतं गुरुं कृत्वा देवा यत्र अक्षि गोचरा: ॥


निजग्राह ओजसा वीर: कलिं दिग्विजये क्‍वचित् ।

नृप लिङ्ग धरं शूद्रं घ्नन्तं गो-मिथुनं पदा ॥


शौनक उवाच

कस्य हेतो: निजग्राह कलिं दिग्विजये नृप: ।

नृ-देव चिह्न-धृक्‍  शूद्रक: असौ गां य: पदा अहनत् ।

तत् कथ्यतां महा-भाग यदि कृष्ण कथ आश्रयम् ॥


अथवा अस्य पद-अम्भोज मकरन्द लिहां सताम् ।

किम् अन्यै: असद् आलापै: आयुषो यद् असद्-व्यय: ॥


क्षुद्र आयुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् ।

इह उपहूतो भगवान् मृत्यु: शामित्र कर्मणि ॥


न कश्चित् म्रियते तावद् यावद् आस्त इह अन्तक: ।

एतद् अर्थं हि भगवान् आहूत: परम-ऋषिभि: ।

अहो नृ-लोके पीयेत हरि लीला अमृतं वच: ॥


मन्दस्य मन्द प्रज्ञस्य वयो मन्द आयुष: च वै ।

निद्रया ह्रियते नक्तं दिवा च व्यर्थ कर्मभि: ॥


सूत उवाच

यदा परीक्षित् कुरु-जाङ्गले अवसत् कलिं प्रविष्टं निज चक्रवर्तिते ।

निशम्य वार्ताम् अनति प्रियां तत: शरासनं संयुग शौण्डि: आददे ॥ 


सु-अलङ्‍कृतं श्याम तुरङ्ग योजितं रथं मृगेन्द्र ध्वजम् आश्रित: पुरात् ।

वृतो रथ अश्व द्विपपत्ति युक्तया स्व-सेनया दिग्विजयाय निर्गत: ॥


भद्राश्वं केतुमालं च भारतं च उत्तरान् कुरून् ।

किम्पुरुष आदीनि वर्षाणि विजित्य जगृहे बलिम् ॥


तत्र तत्र उपश‍ृण्वान: स्व-पूर्वेषां महा-आत्मनाम् ।

प्रगीयमाणं च यश: कृष्ण माहात्म्य सूचकम् ॥


आत्मानं च परित्रातम् अश्वत्थाम्न: अस्त्र तेजस: ।

स्‍नेहं च वृष्णि पार्थानां तेषां भक्तिं च केशवे ॥


तेभ्य: परम सन्तुष्ट: प्रीति उज्जृम्भित लोचन: ।

महा धनानि वासांसि ददौ हारान् महामना: ॥


सारथ्य पारषद सेवन सख्य दौत्य वीर-आसन अनुगमन: स्तवन प्रणामान् ।

स्‍निग्धेषु पाण्डुषु जगत् प्रणतिं च विष्णो: भक्तिं करोति नृपति: चरण अरविन्दे ॥


तस्य एवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् ।

न अति-दूरे किल आश्चर्यं यद् आसीत् तद् निबोध मे ॥


धर्म: पदा एकेन चरन् विच्छायाम् उपलभ्य गाम् ।

पृच्छति-स्म अश्रु-वदनां विवत्साम् इव मातरम् ॥


धर्म उवाच

कच्चिद् भद्रे अनामयम् आत्मन: ते विच्छाया असि म्‍लायता ईषत् मुखेन ।

आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चन अम्ब ॥


पादै: न्यूनं शोचसि माँ एक-पादम् आत्मानं वा वृषलै: भोक्ष्यमाणम् ।

आहो सुर-आदीन् हृत यज्ञ भागान् प्रजा उत स्विद् मघवति अवर्षति ॥


अरक्ष्यमाणा: स्त्रिय उर्वि बालान् शोचसि अथो पुरुष आदै: इव आर्तान् ।

वाचं देवीं ब्रह्मकुले कुकर्मणि ब्रह्मण्ये राजकुले कुल अग्रयान् ॥


किं क्षत्र-बन्धून् कलिना उपसृष्टान् राष्ट्राणि वा तै: अवरोपितानि ।

इत: ततो वा अशन पान वास: स्‍नान व्यवाय उन्मुख जीव-लोकम् ॥


यद्वा अम्ब ते भूरि भर अवतार कृत अवतारस्य हरे: धरित्रि ।

अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाण विलम्बितानि ॥ 


इदं मम आचक्ष्व तव आधिमूलं वसुन्धरे येन विकर्शित असि ।

कालेन वा ते बलिनां बलीयसा सुर अर्चितं किं हृतम् अम्ब सौभगम् ॥


धरणि उवाच

भवान् हि वेद तत्-सर्वं यत् मां धर्म अनुपृच्छसि ।

चतुर्भि: वर्तसे येन पादै: लोक सुख-आवहैः ॥


सत्यं शौचं दया क्षान्ति: त्याग: सन्तोष आर्जवम् ।

शमो दम: तप: साम्यं तितिक्षा उपरति: श्रुतम् ॥


ज्ञानं विरक्ति: ऎश्वर्यं शौर्यं तेजो बलं स्मृति: ।

स्वातन्त्र्यं कौशलं कान्ति: धैर्यं मार्दवम् एव च ॥


प्रागल्भ्यं प्रश्रय: शीलं सह ओजो बलं भग: ।

गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्ति: मान: अनहङ्‍कृति: ॥


एते च अन्ये च भगवन् नित्या यत्र महा-गुणा: ।

प्रार्थ्या महत्त्वम् इच्छद्भ‍ि: न वियन्ति स्म कर्हिचित् ॥


तेन अहं गुण-पात्रेण श्रीनिवासेन साम्प्रतम् ।

शोचामि रहितं लोकं पाप्मना कलिना ईक्षितम् ॥


आत्मानं च अनुशोचामि भवन्तं च अमर उत्तमम् ।

देवान् पितृन् ऋषीन् साधून् सर्वान् वर्णां: तथा आश्रमान् ॥ 


ब्रह्मादयो बहु-तिथं यद् अपाङ्ग मोक्ष कामा: तप: समचरन् भगवत् प्रपन्ना: ।

सा श्री: स्व-वासम् अरविन्द-वनं विहाय यत्-पाद सौभगम् अलं भजते अनुरक्ता ॥


तस्य अहम् अब्ज कुलिश अङ्‍कुश केतु केतै: श्रीमत् पदै: भगवत: समलङ्‍कृत-अङ्गी ।

त्रीन् अति अरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजद् उत्स्मयतीं तद् अन्ते ॥


यो वै मम अति भरम् आसुर-वंश राज्ञाम्-अक्षौहिणी शतम् अपानुदद् आत्म-तन्त्र: ।

त्वां दु:स्थम् ऊन-पदम् आत्मनि पौरुषेण सम्पादयन् यदुषु रम्यम् अबिभ्रद् अङ्गम् ॥ 


का वा सहेत विरहं पुरुष-उत्तमस्य प्रेम-अवलोक रुचिर-स्मित वल्गु-जल्पै: ।

स्थैर्यं समानम् अहरद् मधु मानिनीनां रोम-उत्सव: मम यद् अङ्‌घ्रि विटङ्किताया: ॥


तयो: एवं कथयतो: पृथिवी धर्मयो: तदा ।

परीक्षित् नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥

ஸ்கந்தம் 1: அத்யாயம் 15 - பாண்டவர்கள் வானப்ரஸ்தம் செல்கின்றனர் - ஸ்ரீமத் பாகவதம்

பாண்டவர்கள் வானப்ரஸ்தம் செல்கின்றனர்

ஸ்கந்தம் 1: அத்யாயம் 15

सूत उवाच

एवं कृष्ण-सख: कृष्णो भ्रात्रा राज्ञा विकल्पित: ।

नाना शङ्क आस्पदं रूपं कृष्ण विश्लेष कर्शित: ॥


शोकेन शुष्यद्-वदन हृत्-सरोजो हत-प्रभ: ।

विभुं तम् एव अनुस्मरन् न अशक्नोत् प्रतिभाषितुम् ॥


कृच्छ्रेण संस्तभ्य शुच: पाणिना आमृज्य नेत्रयो: ।

परोक्षेण समुन्नद्ध प्रणय-औत्कण्ठ्य कातर: ॥


सख्यं मैत्रीं सौहृदं च सारथ्य-आदिषु संस्मरन् ।

नृपम् अग्रजम् इत्याह बाष्प गद्गदया गिरा ॥


अर्जुन उवाच

वञ्चित: अहं महाराज हरिणा बन्धु रूपिणा ।

येन मे अपहृतं तेजो देव विस्मापनं महत् ॥


यस्य क्षण वियोगेन लोको हि अप्रिय-दर्शन: ।

उक्थेन रहितो हि एष मृतक: प्रोच्यते यथा ॥


यत् संश्रयाद् द्रुपद गेहम् उपागतानां राज्ञां स्वयंवर-मुखे स्मर-दुर्मदानाम् ।

तेजो हृतं खलु मया अभिहत: च मत्स्य: सज्जी-कृतेन धनुषा अधिगता च कृष्णा ॥


यत् सन्निधौ वहमु खांडवम् अग्नय: अदाम्  इन्द्रं च स अमर-गणं तरसा विजित्य ।

लब्धा सभा मय-कृत अद्भुत शिल्प माया दिग्भ्य: अहरन् नृपतयो बलिम् अध्वरे ते ॥


यत् तेजसा नृप-शिर:-अङ्‌घ्रिम् अहन् मख अर्थम् आर्य: अनुज: तव गज अयुत सत्त्व-वीर्य: ।

तेन आहृता: प्रमथ नाथ मखाय भूपा यन्मोचिता: तद् अनयन् बलिम् अध्वरे ते ॥


पत्‍न्‍या: तव अधिमख क्लृप्त महा अभिषेक श्लाघिष्ठ चारु कबरं कितवै: सभायाम् ।

स्पृष्टं विकीर्य पदयो: पतित- अश्रु मुख्या य: तत् स्त्रिय: अकृत हतेश विमुक्त केशा: ॥


यो न: जुगोप वन एत्य दुरन्त कृच्छ्राद् दुर्वासस: अरि रचिताद् अयुत अग्र-भुग् य: ।

शाक अन्न शिष्टम् उपयुज्य यत: त्रि-लोकीं तृप्ताम् अमंस्त सलिले विनिमग्न सङ्घ: ॥ 


यत् तेजसा अथ भगवान् युधि शूल-पाणि विस्मापित: स-गिरिज: अस्त्रम् अदाद् निजं मे ।

अन्ये अपि च अहम् अमुनैव कलेवरेण प्राप्तो महेन्द्र-भवने महद् आसन अर्धम् ॥


तत्रैव मे विहरतो भुज-दण्ड-युग्मं गाण्डीव लक्षणम् अराति वधाय देवा: ।

सेन्द्रा: श्रिता यद् अनुभावितम् आजमीढ तेन अहम् अद्य मुषित: पुरुषेण भूम्ना ॥


यद् बान्धव: कुरु-बल-अब्धिम् अनन्त-पारम् एको रथेन ततरे अहम् अतीर्य सत्त्वम् ।

प्रत्याहृतं बहु धनं च मया परेषां तेजा: पदं मणिमयं च हृतं शिरोभ्य: ॥


यो भीष्म कर्ण गुरु शल्य चमूषु अदभ्र- राजन्य-वर्य रथ-मण्डल मण्डितासु ।

अग्रेचरो मम विभो रथ-यूथ-पानाम् आयु: मनांसि च द‍ृशा सह ओज आर्च्छत् ॥ 


यद् दो:षु मा प्रणिहितं गुरु-भीष्म-कर्ण नप्तृ त्रिगर्त शल्य सैन्धव बाह्लिक अद्यै: ।

अस्‍त्राणि अमोघ महिमानि निरूपितानि न उपस्पृशु: नृहरि-दासम् इव असुराणि ॥ 


सौत्ये वृत: कुमतिना आत्म-द ईश्वरो मे यत् पाद-पद्मम् अभवाय भजन्ति भव्या: ।

मां श्रान्त वाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यद् अनुभाव निरस्त चित्ता: ॥


नर्माणि उदार रुचिर स्मित शोभितानि हे पार्थ हे अर्जुन सखे कुरु-नन्दन इति ।

सञ्जल्पितानि नर-देव हृदि-स्पृशानि स्मर्तु: लुठन्ति हृदयं मम माधवस्य ॥


शय्य आसन अटन विकत्थन भोजन आदिषु ऐक्याद् वयस्य ऋतवान् इति विप्रलब्ध: ।

सख्यु: सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमते: अघं मे ॥


स: अहं नृपेन्द्र रहित: पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्य: ।

अध्वनि उरुक्रम परिग्रहम् अङ्ग रक्षन् गोपै: असद्भ‍ि: अबला इव विनिर्जित: अस्मि ॥


तद्वै धनु: त इषव: स रथो हया: ते स: अहं रथी नृपतयो यत आनमन्ति ।

सर्वं क्षणेन तद् अभूद् असद् ईश रिक्तं भस्मन्-हुतं कुहक-राद्धम् इव उप्तम् ऊष्याम् ॥


राजं त्वया अनुपृष्टानां सुहृदां न: सुहृत् पुरे ।

विप्र शाप विमूढानां निघ्नतां मुष्टिभि: मिथ: ॥


वारुणीं मदिरां पीत्वा मद उन्मथित चेतसाम् ।

अजानताम् इव अन्योन्यं चतु:पञ्च अवशेषिता: ॥ 


प्रायेण एतद् भगवत ईश्वरस्य विचेष्टितम् ।

मिथो निघ्नन्ति भूतानि भावयन्ति च यत् मिथ: ॥ 


जलौकसां जले यद्वत् महान्त: अदन्ति अणीयस: ।

दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथ: ॥


एवं बलिष्ठै: यदुभि: महद्भ‍ि: इतरान् विभु: ।

यदून् यदुभि: अन्योन्यं भू-भारान् सञ्जहार ह ॥ 


देश काल अर्थ युक्तानि हृत् ताप: उपशमानि च ।

हरन्ति स्मरत: चित्तं गोविन्द अभिहितानि मे ॥ 


सूत उवाच

एवं चिन्तयत: जिष्णो: कृष्ण-पाद सरोरुहम् ।

सौहार्देन अति-गाढेन शान्ता आसीद् विमला मति: ॥ 


वासुदेव अङ्घ्रि अनुध्यान परिबृंहित रंहसा ।

भक्त्या निर्मथित अशेष कषाय धिषण: अर्जुन: ॥


गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम मूर्धनि ।

काल-कर्म तम: रुद्धं पुन: अध्यगमत् प्रभु: ॥


विशोको ब्रह्म सम्पत्त्या सञ्छिन्न द्वैत संशय: ।

लीन प्रकृति नैर्गुण्याद् अलिङ्गत्वाद् असम्भव: ॥


निशम्य भगवत् मार्गं संस्थां यदु कुलस्य च ।

स्व: पथाय मतिं चक्रे निभृत आत्मा युधिष्ठिर: ॥


पृथा अपि अनुश्रुत्य धनञ्जय उदितं नाशं यदूनां भगवत् गतिं च ताम् ।

एकान्त भक्त्या भगवति अधोक्षजे निवेशित आत्मा उपरराम संसृते: ॥


यया अहरद् भुवो भारं तां तनुं विजहौ अज: ।

कण्टकं कण्टकेन एव द्वयं च अपि ईशितु: समम् ॥


यथा मत्स्य आदि रूपाणि धत्ते जह्याद् यथा नट: ।

भू-भार: क्षपितो येन जहौ तच्च कलेवरम् ॥


यदा मुकुन्दो भगवान् इमां महीं जहौ स्व-तन्वा श्रवणीय सत् कथ: ।

तदा अह एव अप्रति बुद्ध चेतसाम्  अभद्र हेतु: कलि: अन्ववर्तत ॥ 


युधिष्ठिर: तत् परिसर्पणं बुध: पुरे च राष्ट्रे च गृहे तथा आत्मनि ।

विभाव्य लोभ अनृत जिह्म हिंसन-आदि अधर्म-चक्रं गमनाय पर्यधात् ॥ 


स्व-राट् पौत्रं विनयिनम् आत्मन: सुसमं गुणै: ।

तोय नीव्या: पतिं भूमे अभ्यषिञ्चद् गजाह्वये ॥


मथुरायां तथा वज्रं शूरसेन पतिं तत: ।

प्राजापत्यां निरूप्य इष्टिम् अग्नीन् अपिबद् ईश्वर: ॥


विसृज्य तत्र तत् सर्वं दुकूल वलय आदिकम् ।

निर्ममो निरहङ्कार: सञ्छिन्न अशेष बन्धन: ॥


वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।

मृत्यौ अपानं स-उत्सर्गं तं पञ्चत्वे हि अजोहवीत् ॥


त्रित्वे हुत्वा च पञ्चत्वं तच्च एकत्वे अजुहोत् मुनि: ।

सर्वम् आत्मनि अजुहवीद् ब्रह्मणि आत्मानम् अव्यये ॥


चीर-वासा निराहारो बद्ध वाङ्‍ मुक्त मूर्धज: ।

दर्शयन् आत्मनो रूपं जड उन्मत्त पिशाच-वत् ।

अनवेक्षमाणो निरगाद् श‍ृण्वन् बधिरो यथा ॥


उदीचीं प्रविवेश आशां गत-पूर्वां महा आत्मभि: ।

हृदि ब्रह्म परं ध्यायन् न आवर्तेत यतो गत: ॥


सर्वे तम् अनुनिर्जग्मु: भ्रातर: कृत निश्चया: ।

कलिना अधर्म मित्रेण द‍ृष्ट्वा स्पृष्टा: प्रजा भुवि ॥


ते साधु-कृत सर्व-अर्था ज्ञात्वा आत्यन्तिकम् आत्मन: ।

मनसा धारयाम् आसु: वैकुण्ठ चरण अम्बुजम् ॥


तद् ध्यान उद्रिक्तया भक्त्या विशुद्ध धिषणा: परे ।

तस्मिन् नारायण पदे एकान्त-मतयो गतिम् ॥


अवापु: दुरवापां ते असद्भ‍ि: विषय आत्मभि: ।

विधूत कल्मषा स्थानं विरजेन आत्मना एव हि ॥


विदुर: अपि परित्यज्य प्रभासे देहम् आत्मन: ।

कृष्ण आवेशेन तत् चित्त: पितृभि: स्वक्षयं ययौ ॥


द्रौपदी च तदा आज्ञाय पतीनाम् अनपेक्षताम् ।

वासुदेवे भगवति हि एकान्त मति: आप तम् ॥


य: श्रद्धया एतद् भगवत्-प्रियाणां पाण्डो: सुतानाम् इति सम्प्रयाणम् ।

श‍ृणोति अलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् ॥

ஸ்கந்தம் 1: அத்யாயம் 14 - ஸ்ரீகிருஷ்ண பரமாத்மா மறைகிறார் - ஸ்ரீமத் பாகவதம்

ஸ்ரீகிருஷ்ண பரமாத்மா மறைகிறார்

ஸ்கந்தம் 1: அத்யாயம் 14

सूत उवाच

सम्प्रस्थिते द्वारकायां जिष्णौ बन्धु दिद‍ृक्षया ।

ज्ञातुं च पुण्य श्लोकस्य कृष्णस्य च विचेष्टितम् ॥ 


व्यतीता: कतिचित् मासा: तदा न आयात् ततो अर्जुन: ।

ददर्श घोर रूपाणि निमित्तानि कुरू-द्वह: ॥ 


कालस्य च गतिं रौद्रां विपर्यस्त ऋतु धर्मिण: ।

पापीयसीं नृणां वार्तां क्रोध लोभ अनृत आत्मनाम् ॥


जिह्म-प्रायं व्यवहृतं शाठ्य मिश्रं च सौहृदम् ।

पितृ मातृ सुहृद् भ्रातृ दम्पतीनां च कल्कनम् ॥


निमित्तानि अति अरिष्टानि काले तु अनुगते नृणाम् ।

लोभ आदि अधर्म प्रकृतिं द‍ृष्ट्वा उवाच अनुजं नृप: ॥


युधिष्ठिर उवाच

सम्प्रेषित: द्वारकायां जिष्णु: बन्धु दिद‍ृक्षया ।

ज्ञातुं च पुण्य-श्लोकस्य कृष्णस्य च विचेष्टितम् ॥


गता: सप्त अधुना मासा भीमसेन तव अनुज: ।

न आयाति कस्य वा हेतो: न: अहं वेद इदम् अञ्जसा ॥


अपि देवर्षिणा आदिष्ट: स कालो अयम् उपस्थित: ।

यदा आत्मनो अङ्गम् आक्रीडं भगवान् उत्सिसृक्षति ॥


यस्मात् न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: ।

आसन् सपत्न विजयो लोका: च यद् अनुग्रहात् ॥


पश्य उत्पातान् नर-व्याघ्र दिव्यान् भौमान् स-दैहिकान् ।

दारुणान् शंसतो अदूराद् भयं नो बुद्धि मोहनम् ॥


ऊरु अक्षि बाहवो मह्यं स्फुरन्ति अङ्ग पुन: पुन: ।

वेपथु: च अपि हृदये आराद् दास्यन्ति विप्रियम् ॥


शिवैषा उद्यन्तम् आदित्यम् अभि रौति अनल आनना ।

माम् अङ्ग सारमेयो अयम् अभिरेभति अभीरु-वत् ॥


शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशव अपरे ।

वाहां: च पुरुष-व्याघ्र लक्षये रुदतो मम ॥ 


मृत्यु दूत: कपोत अयम् उलूक: कम्पयन् मन: ।

प्रत्युलूक: च कुह्वानै: विश्वं वै शून्यम् इच्छत: ॥


धूम्रा दिश: परिधय: कम्पते भू: सह-अद्रिभि: ।

निर्घात: च महां तात साकं च स्तनयित्नुभि: ॥


वायु: वाति खर-स्पर्शो रजसा विसृजं तम: ।

असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वत: ॥


सूर्यं हत-प्रभं पश्य ग्रह-मर्दं मिथो दिवि ।

स-सङ्कुलै: भूत-गणै ज्वलिते इव रोदसी ॥


नद्यो नदा: च क्षुभिता: सरांसि च मनांसि च ।

न ज्वलति अग्नि: आज्येन काल: अयं किं विधास्यति ॥


न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातर: ।

रुदन्ति अश्रु मुखा गावो न हृष्यन्ति ऋषभा व्रजे ॥


दैवतानि रुदन्ति इव स्विद्यन्ति हि उच्चलन्ति च ।

इमे जनपदा ग्रामा: पुर उद्यान आकर आश्रमा: ।

भ्रष्ट श्रियो निरानन्दा: किम् अघं दर्शयन्ति न: ॥ 


मन्य एतै: महा उत्पातै: नूनं भगवत: पदै: ।

अनन्य पुरुष श्रीभि: हीना भू: हत सौभगा ॥ 


इति चिन्तयत: तस्य द‍ृष्टा अरिष्टेन चेतसा ।

राज्ञ: प्रति आगमद् ब्रह्मन् यदु-पुर्या: कपिध्वज: ॥


तं पादयो निपतितम् अयथा पूर्वम् आतुरम् ।

अधो वदनम् अब् बिन्दून् सृजन्तं नयन अब्जयो: ॥


विलोक्य उद्विग्न हृदयो विच्छायम् अनुजं नृप: ।

पृच्छति स्म सुहृन्मध्ये संस्मरन् नारद ईरितम् ॥


युधिष्ठिर उवाच

कच्चिद् आनर्त पुर्यां न: स्व-जना: सुखम् आसते ।

मधु भोज दशार्ह अर्ह सात्वत अन्धक वृष्णय: ॥


शूरो मातामह: कच्चित् स्वस्ति आस्ते वा अथ मारिष: ।

मातुल: स-अनुज: कच्चित् कुशलि आनक दुन्दुभि: ॥


सप्त स्व-सार: तत्पत्न्यो मातुलान्य: सह आत्मजा: ।

आसते सस्‍नुषा: क्षेमं देवकी प्रमुखा: स्वयम् ॥


कच्चिद् राज आहुको जीवति असत्पुत्र: अस्य च अनुज: ।

हृदीक: स-सुत: अक्रूरो जयन्त गद सारणा: ॥


आसते कुशलं कच्चिद्ये च शत्रुजिद् आदय: ।

कच्चिद् आस्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥


प्रद्युम्न: सर्व वृष्णीनां सुखम् आस्ते महारथ: ।

गम्भीर रय: अनिरुद्धो वर्धते भगवानुत ॥


सुषेण: चारुदेष्ण: च साम्बो जाम्बवती सुत: ।

अन्ये च कार्ष्णि प्रवरा: स-पुत्रा ऋषभ आदय: ॥


तथैव अनुचरा: शौरे: श्रुतदेव उद्धव आदय: ।

सुनन्द नन्द शीर्षण्या ये च: अन्ये सात्वत ऋषभा: ॥


अपि स्वस्ति आसते सर्वे राम-कृष्ण भुज आश्रया: ।

अपि स्मरन्ति कुशलम् अस्माकं बद्ध सौहृदा: ॥


भगवानपि गोविन्दो ब्रह्मण्यो भक्त-वत्सल: ।

कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्‍ वृत: ॥ 


मङ्गलाय च लोकानां क्षेमाय च भवाय च ।

आस्ते यदु कुल अम्भोधौ आद्य अनन्त सख: पुमान् ॥


यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: ।

क्रीडन्ति परमानन्दं महा पौरुषिका इव ॥


यत्पाद शुश्रूषण मुख्य कर्मणा सत्य-आदय द्वि अष्ट सहस्र योषित: ।

निर्जित्य सङ्ख्ये त्रि-दशां तद् आशिष: हरन्ति वज्र-आयुध वल्लभा उचिता: ॥


यद् बाहु-दण्ड अभ्युदय अनुजीविन यदु प्रवीरा हि अकुतोभया मुहु: ।

अधिक्रमन्ति अङ्‌घ्रिभि: आहृतां बलात् सभां सुधर्मां सुर सत्तम उचिताम् ॥


कच्चित्ते अनामयं तात भ्रष्ट तेजा विभासि मे ।

अलब्ध मान: अवज्ञात: किं वा तात चिरोषित: ॥


कच्चित् न अभिहत: अभावै: शब्द आदिभि: अमङ्गलै: ।

न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् ॥


कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।

शरण-उपसृतं सत्त्वं न अत्याक्षी: शरण प्रद: ॥


कच्चित् त्वं न अगम: अगम्यां गम्यां वा असत्कृतां स्त्रियम् ।

पराजितो वाथ भवान् न उत्तमै: न असमै: पथि ॥


अपि स्वित् पर्य भुङ्‍क्‍था: त्वं सम्भोज्यान् वृद्ध बालकान् ।

जुगुप्सितं कर्म किञ्चित् कृतवान् न यद् अक्षमम् ॥


कच्चित् प्रेष्ठ तमेन अथ हृदयेन आत्म बन्धुना ।

शून्य: अस्मि रहितो नित्यं मन्यसे ते अन्यथा न रुक् ॥