Followers

Search Here...

Sunday, 13 April 2025

ஸ்கந்தம் 10: அத்யாயம் 52 (ருக்மிணி கண்ணனுக்கு எழுதிய கடிதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

ருக்மிணி கண்ணனுக்கு எழுதிய கடிதம்

ஸ்கந்தம் 10: அத்யாயம் 52

श्री-शुकः उवाच –

इत्थम् सः अनुग्रहीतः अङ्ग कृष्णेन इक्ष्वाकु-नन्दनः।

तम् परिक्रम्य सन्नम्य निःचक्राम गुहा-मुखात्॥ १ ॥


सः वीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुत्-वनस्पतीन्।

मत्वा कलि-युगम् प्राप्तम् जगाम दिशम् उत्तराम्॥ २ ॥


तपः-श्रद्धा-युतः धीरो निःसङ्गः मुक्त-संशयः।

समाधाय मनः कृष्णे प्राविशत् गन्ध-मादनम्॥ ३ ॥


बदर्याश्रमम् आसाद्य नर-नारायण-आलयम्।

सर्व-द्वन्द्व-सहः शान्तः तपसा आराधयत् हरिम्॥ ४ ॥


भगवान् पुनः-आव्रज्य पुरीम् यवन-वेष्टिताम्।

हत्वा म्लेच्छ-बलम् निन्ये तदीयम् द्वारकाम् धनम्॥ ५ ॥


नीयमाने धने गोभिः नृभिः च अच्युत-चोदितैः।

आजगाम जरासन्धः त्रयो-विंशति-अनीकपः॥ ६ ॥


विलोक्य वेग-रभसम् रिपु-सैन्यस्य माधवौ।

मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुः द्रुतम्॥ ७ ॥


विहाय वित्तम् प्रचुरम् अभीतौ भीरु-भीत-वत्।

पद्भ्याम् पद्म-पलाशाभ्याम् चेलतुः बहु-योजनम्॥ ८ ॥


पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली।

अन्वधावत् रथ-अनीकैः ईशयोः अप्रमाण-वित्॥ ९ ॥


प्रद्रुत्य दूरम् संश्रान्तौ तुङ्गम् आरुहताम् गिरिम्।

प्रवर्षण-आख्यम् भगवान् नित्यदा यत्र वर्षति॥ १० ॥


गिरौ निलीनौ अविज्ञाय न अधिगम्य पदम् नृप।

ददाह गिरिम् एधोभिः समन्तात् अग्निम् उत्सृजन्॥ ११ ॥


ततः उत्पत्य तरसा दह्यमान-तटात् उभौ।

दश-एक-योजनात् तुङ्गात् निपेततुः अधः भुवि॥ १२ ॥


अलक्ष्य-माणौ रिपुणा स-अनुगेन यदु-उत्तमौ।

स्व-पुरम् पुनः-आयातौ समुद्र-परिखाम् नृप॥ १३ ॥


सः अपि दग्धौ इति मृषा मन्वानः बल-केशवौ।

बलम् आकृष्य सुमहम् मगधान् मागधः ययौ॥ १४ ॥


आनर्त-अधिपतिः श्रीमन् रैवतः रैवतीम् सुताम्।

ब्रह्मणा चोदितः प्रादात् बलाय इति पुरा-उदितम्॥ १५ ॥


भगवान् अपि गोविन्दः उपयेमे कुरु-उद्वह।

वैदर्भीम् भीष्मक-सुताम् श्रियः मात्राम् स्वयंवरे॥ १६ ॥


प्रमथ्य तरसा राज्ञः शाल्व-आदीन् च ऐद्य-पक्षगान्।

पश्यताम् सर्व-लोकानाम् तार्क्ष्य-पुत्रः सुधाम् इव॥ १७ ॥


श्री-राजा उवाच –

भगवान् भीष्मक-सुताम् रुक्मिणीम् रुचिर-आननाम्।

राक्षसेन विधानेन उपयेमे इति श्रुतम्॥ १८ ॥


भगवन् श्रोतुम् इच्छामि कृष्णस्य अमित-तेजसः।

यथा मागध-शाल्व-आदीन् जित्वा कन्याम् उपाहरत्॥ १९ ॥


ब्रह्मन् कृष्ण-कथाः पुण्याः माध्वीः लोक-मल-अपहाः।

कः नु तृप्येत शृण्वानः श्रुत-ज्ञः नित्य-नूतनाः॥ २० ॥


श्री शुक उवाच

राजा-आसीत् भीष्मकः नाम विदर्भाधिपतिर्महान्।

तस्य पञ्च-आभवन् पुत्राः कन्या-एका च वर-अनना ॥ २१


रुक्म्यग्रजः रुक्मरथः रुक्मबाहुः अनन्तरः।

रुक्मकेशः रुक्ममाली रुक्मिण्याः एषां स्वसा सती ॥ २२


सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः।

गृह-आगतानि गीयमानास्तं मेने सदृशं पतिम् ॥ २३


तां बुद्धि-लक्षण-औदार्य रूप-शील-गुण-आश्रयाम्।

कृष्णः च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ २४


बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप।

ततो निवार्य कृष्णद्विड् रुक्मी चैद्यम् अन्यम् अन्यत् ॥ २५


तदवेत्या-आसितापाङ्गी वैदर्भी दुर्मना भृशम्।

विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद्ध्रुतम् ॥ २६


द्वारकाम् स समभ्येत्य प्रतीहारैः प्रवेशितः।

अपश्यदाद्यं पुरुषं आसीनं काञ्चनासनात् ॥ २७


दृष्ट्वा ब्रह्मण्यदेवः तम् अवरुह्य निजासनात्।

उपवेश्यार्हयां चक्रे यथा-आत्मानं दिवौकसः ॥ २८


तम् भुक्तवंतं विश्रान्तम् उपगम्य सतां गतिः।

पाणिनाभिमृशन् पादौव्यग्रस्तम् अपृच्छत ॥ २९


कच्चिद् द्विजवर-श्रेष्ठ धर्मस्ते वृद्ध-सम्मतः।

वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा ॥ ३०


सन्तुष्टो यः-र्हि वर्तेत ब्राह्मणो येन केनचित्।

अहीयमानः स्वाद्धर्मात् स ह्यस्याखिल-कामधुक् ॥ ३१


असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः।

अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः ॥ ३२


विप्रान् स्वलाभ-सन्तुष्टान् साधून् भूत-सुहृत्-तान्।

निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥ ३३


कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः।

सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ ३४


यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया।

सर्वं नो ब्रूह्यगुह्यं चेत् किं कार्यं करवाम ते ॥ ३५


एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना।

लीलागृहीत-देहेन तस्मै सर्वमवर्णयत् ॥ ३६


श्री रुक्मिण्युवाच

श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते

निर्विश्य कर्णविवरैः हरतोऽङ्गतापम्।

रूपं दृशां दृशिमताम् अखिलार्थलाभं

त्वय्यच्युताविशति चित्तमपत्रपं मे ॥ ३७


का त्वा मुकुन्द महती कुल-शील-रूप

विद्या-वयो-ध्रविण-धाम-भिरात्मतुल्यम्।

धीरा पतिं कुलवती न वृणीत कन्या

काले नृसिंह नर-लोक-मनोऽभिरामम् ॥ ३८


तन्मे भवान् खलु वृतः पतिरङ्ग जायाम्

आत्मार्पितश्च भवतोऽत्र विभो विधेहि।

मा वीर-भागमभिमर्शतु चैद्य आराद्

गोमायु-वन्मृग-पतेर्बलिमम्बुजाक्ष ॥ ३९


पूर्तेष्टदत्त-नियम-व्रत-देवविप्र

गुरु-वर्चनादिभिरलं भगवान् परेशः।

आराधितो यदि गदा-अग्रज एत्य पाणिं

गृह्णातु मे न दमघोषसुतादयोऽन्ये ॥ ४०


श्वो भाविनि त्वमजितोद्वहने विदर्भान्

गुप्तः समेत्य पृतनापतिभिः परीतः।

निर्मथ्य चैद्यमगधेन्द्र बलं प्रसह्य

मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्॥ ४१


अन्तःपुरान्तरचरी मनिहत्य बन्धून्

त्वामुद्वहे कथमिति प्रवदाम्युपायम्।

पूर्वेद्युरस्ति महती कुलदेवयात्रा

यस्यां बहिर्नववधू: गिरिजामुपेयात् ॥ ४२


यस्य आङ्घ्रि पङ्कज रजः  स्नपनं महान्तो

वाञ्छन्ति उमापतिरिव आत्मतमोऽपहत्यै।

यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं

जह्यामसून् व्रतकृशान् शतजन्मभिः स्यात्॥ ४३


ब्राह्मण उवाच

इत्येते गुह्यसन्देशा यदुदेव मया आहृताः ।

विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम्॥ ४४


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुक्मिण्युद्वाहप्रस्तावे द्विपञ्चाशत्तमोऽध्यायः ॥ ५२

ஸ்கந்தம் 10: அத்யாயம் 51 (முசுகுந்தனுக்கு கிருஷ்ண தரிசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

முசுகுந்தனுக்கு கிருஷ்ண தரிசனம்

ஸ்கந்தம் 10: அத்யாயம் 51

श्री शुक उवाच –
तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इव उडुपम् ।
दर्शनीय-तमम् श्यामम् पीत-कौशेय-वाससम् ॥ १ ॥


श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभ-अमुक्त-कन्धरम् ।
पृथु-दीर्घ-चतुर्-बाहुम् नव-कञ्ज-अरुण-ईक्षणम् ॥ २ ॥


नित्य-प्रमुदितम् श्रीमत्-सुकपोलम् शुचि-स्मितम् ।
मुख-अरविन्दम् बिभ्राणम् स्फुरत्-मकर-कुण्डलम् ॥ ३ ॥


वासुदेवः हि अयम् इति पुमान् श्रीवत्स-लाञ्छनः ।
चतुर्-भुजः अरविन्द-आक्षः वन-माल्य-अति-सुन्दरः ॥ ४ ॥


लक्षणैः नारद-प्रोक्तैः न अन्यः भवितुम् अर्हति ।
निरायुधः चलन् पद्भ्याम् योत्स्ये अनेन निरायुधः ॥ ५ ॥


इति निश्चित्य यवनः प्राद्रवन्तम् पराङ्मुखम् ।
अन्वधावत् जिघृक्षुः तम् दुरापम् अपि योगिनाम् ॥ ६ ॥


हस्त-प्राप्तम् इव आत्मानम् हरिणा स पदे पदे ।
नीतः दर्शयता दूरम् यवन-ईशः अद्रि-कन्दरम् ॥ ७ ॥


पलायनम् यदु-कुले जातस्य तव न उचितम् ।
इति क्षिपन् अनुगतः न एनम् प्राप् आहत-अशुभः ॥ ८ ॥


एवम् क्षिप्तः अपि भगवान् प्राविशत् गिरि-कन्दरम् ।
सः अपि प्रविष्टः तत्र अन्यम् शयानम् ददृशे नरम् ॥ ९ ॥


नु असौ दूरम् आनीय शेते माम् इह साधु-वत् ।
इति मत्वा अच्युतम् मूढः तम् पदा समताडयत् ॥ १० ॥


सः उत्थाय चिरम् सुप्तः शनैः उन्मील्य लोचने ।
दिशः विलोकयन् पार्श्वे तम् अद्राक्षीत् अवस्थितम् ॥ ११ ॥


सः तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत ।
देहजेन अग्निना दग्धः भस्मसात् अभवत् क्षणात् ॥ १२ ॥


श्रीराज उवाच –
कः नाम सः पुमान् ब्रह्मन् कस्य किम्-वीर्यः एव च ।
कस्मात् गुहाम् गतः शिष्ये किम् तेजः यवन-अर्दनः ॥ १३ ॥


श्री शुक उवाच –
सः इक्ष्वाकु-कुले जातः मान्धातृ-तनयः महान् ।
मुचुकुन्दः इति ख्यातः ब्रह्मण्यः सत्य-सङ्गरः ॥ १४ ॥


सः याचितः सुर-गणैः इन्द्र-आद्यैः आत्म-रक्षणे ।
असुरेभ्यः परित्रस्तैः तत् रक्षाम् सः अकरोत् चिरम् ॥ १५ ॥


लब्ध्वा गुहम् ते स्वः-पालम् मुचुकुन्दम् अथ अब्रुवन् ।
राजन् विरमताम् कृच्छ्रात् भवान् नः परि-पालनात् ॥ १६ ॥


नर-लोके परित्यज्य राज्यम् निहत-कण्टकम् ।
अस्मान् पालयतः वीर कामाः ते सर्वे उज्झिताः ॥ १७ ॥


सुता महिष्यः भवतः ज्ञातयः अमात्य-मन्त्रिणः ।
प्रजाः च तुल्य-कालीयाः न अधुना सन्ति कालिताः ॥ १८ ॥


कालः बलीयान् बलिनाम् भगवान् ईश्वरः अव्ययः ।
प्रजाः कालयते क्रीडन् पशु-पालः यथा पशून् ॥ १९ ॥


वरम् वृणीष्व भद्रम् ते ऋते कैवल्यम् अद्य नः ।
एकः एव ईश्वरः तस्य भगवान् विष्णुः अव्ययः ॥ २० ॥


एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः ।
अशयिष्ट गुहा-आविष्टः निद्रया देव-दत्तया ॥ २१ ॥


स्वापम् यातम् यः तु मध्ये बोधयेत् त्वाम् अचेतनः ।
सः त्वया दृप्त-मात्रः तु भस्मी-भवतु तत्-क्षणात् ॥ २२ ॥


यवने भस्म-सात् नीते भगवान् सात्वत-ऋषभः ।
आत्मानम् दर्शयामास मुचुकुन्दाय धीमते ॥ २३ ॥


तम् आलोक्य घन-श्यामम् पीत-कौशेय-वाससम् ।
श्रीवत्स-वक्षसम् भ्राजत् कौस्तुभेन विराजितम् ॥ २४ ॥


चतुः-भुजम् रोचमानम् वैजयन्त्या च मालया ।
चारु-प्रसन्न-वदनम् स्फुरत्-मकर-कुण्डलम् ॥ २५ ॥


प्रेक्षणीयम् नृ-लोकस्य स-अनुराग-स्मित-ईक्षणम् ।
अपीच्य-वयसम् मत्त-मृग-इन्द्र-उदार-विक्रमम् ॥ २६ ॥


पर्यपृच्छत् महा-बुद्धिः तेजसा तस्य धर्षितः ।
शङ्कितः शनकैः राजा दुर्धर्षम् इव तेजसा ॥ २७ ॥


श्री-मुचुकुन्द उवाच –
कः भवान् इह सम्प्राप्तः विपिने गिरि-गह्वरे ।
पद्भ्याम् पद्म-पालाशाभ्याम् विचरसि उरु-कण्टके ॥ २८ ॥


किम् स्वित् तेजस्विनाम् तेजः भगवान् वा विभावसुः ।
सूर्यः सोमः महा-इन्द्रः वा लोक-पालः अपरः अपि वा ॥ २९ ॥


मन्ये त्वाम् देव-देवानाम् त्रयाणाम् पुरुष-ऋषभम् ।
यत् बाधसे गुहा-अध्वान्तम् प्रदीपः प्रभया यथा ॥ ३० ॥


शुश्रूषताम् अव्यलीकम् अस्माकम् नर-पुङ्गव ।
स्व-जन्म कर्म गोत्रम् वा कथ्यताम् यदि रोचते ॥ ३१ ॥


वयम् तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः ।
मुचुकुन्दः इति प्रोक्तः यौवनाश्व-आत्मजः प्रभो ॥ ३२ ॥


चिर-प्रजागर-श्रान्तः निद्रया अपहत-इन्द्रियः ।
शये अस्मिन् विजने कामम् केन अपि उत्थापितः अधुना ॥ ३३ ॥


सः अपि भस्मी-कृतः नूनम् आत्मीयेन एव पाप्मना ।
अनन्तरम् भवान् श्रीमान् लक्षितः अमित्र-शातनः ॥ ३४ ॥


तेजसा ते अविषह्येण भूरि द्रष्टुम् न शक्नुमः ।
हत-ओजसा महा-भाग माननीयः असि देहिनाम् ॥ ३५ ॥


एवम् सम्भाषितः राज्ञा भगवान् भूत-भावनः ।प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया ॥ ३६ ॥


श्री-भगवान् उवाच –
जन्म-कर्म-अभिधानानि सन्ति मे अङ्ग सहस्रशः ।
न शक्यन्ते अनुसङ्ख्यातुम् अनन्तत्वात् मया अपि हि ॥ ३७ ॥


क्वचित् रजांसि विममे पार्थिवानि उरु-जन्मभिः ।
गुण-कर्म-अभिधानानि न मे जन्मानि कर्हिचित् ॥ ३८ ॥


काल-त्रय-उपपन्नानि जन्म-कर्माणि मे नृप ।
अनुक्रमन्तः न एव अन्तम् गच्छन्ति परम-ऋषयः ॥ ३९ ॥


तथा अपि अद्यतनानि अङ्ग शृणुष्व गदतः मम ।
विज्ञापितः विरिञ्चेन पुरा अहम् धर्म-गुप्तये ॥
भूमेः भार-आयमानानाम् असुराणाम् क्षयाय च ॥ ४० ॥


अवतीर्णः यदुकुले गृहे आनक-दुन्दुभेः।

वदन्ति वासुदेव इति वसुदेव-सुतम् हि माम्॥ ४१॥


काल-नेमिः हतः कंसः प्रलम्ब-आद्याः च सत्-द्विषः।

अयम् च यवनः दग्धः राजन् ते तिग्म-चक्षुषा॥ ४२॥


सः अहम् तव अनु-ग्रह-अर्थम् गुहाम् एताम् उपागतः।

प्रार्थितः प्रचुरम् पूर्वम् त्वया अहम् भक्त-वत्सलः॥ ४३॥


वरान् वृणीष्व राज-ऋषे सर्वान् कामान् ददामि ते।

माम् प्रसन्नः जनः कश्चित् न भूयः अर्हति शोचितुम्॥ ४४॥


श्री शुक उवाच –

इति उक्तः तम् प्रणम्य आह मुचुकुन्दः मुदान्वितः।

ज्ञात्वा नारायणम् देवं गर्ग-वाक्यम् अनुस्मरन्॥ ४५॥


श्री मुचुकुन्द उवाच –

विमोहितः अयम् जनः ईश मायाया

 त्वदीयया त्वाम् न भजति अनर्थ-दृक्।

सुखाय दुःख-प्रभवेषु सज्जते

 गृहेषु योषित् पुरुषः च वञ्चितः॥ ४६॥


लब्ध्वा जनः दुर्लभम् अत्र मानुषम्

 कथंचित् अव्यङ्गम् अयत्नतः अनघ।

पाद-अरविन्दम् न भजति असत्-मतिः

 गृह-अन्ध-कूपे पतितः यथा पशुः॥ ४७॥


मम एषः कालः अजित निष्फलः गतः

 राज्य-श्रिया उन्नद्ध-मदस्य भूपतेः।

मर्त्य-आत्म-बुद्धेः सुत-दार-कोश-भू-

 षु आसज्जमानस्य दुरन्त-चिन्तया॥ ४८॥


कलेवरे अस्मिन् घट-कुड्य-सन्निभे

 निरूढ-मानः नर-देवः इति अहम्।

वृतः रथ-इभ-अश्व-पदाति-अनीक-पैः

 गाम् पर्यटन् त्वाम् अगणयन् सुदुर्मदः॥ ४९॥


प्रमत्तम् उच्चैः इति कृत्य-चिन्तया

 प्रवृद्ध-लोभम् विषयेषु लालसम्।

त्वम् अप्रमत्तः सहसा अभिपद्यसे

 क्षुल्ल इह आनः अहिः इव आखुम् अन्तकः॥ ५०॥


पुरा रथैः हेम-परिष्कृतैः चरन्

 मतङ्गजैः वा नर-देव-संज्ञितः।

सः एव कालेन दुरत्ययेन ते

 कलेवरः विट्-कृमि-भस्म-संज्ञितः॥ ५१॥


निर्जित्य दिक्-चक्रम् अभूत-विग्रहः

 वर-आसन-स्थः सम-राज-वन्दितः।

गृहेषु मैथुन-सुखेषु योषिताम्

 क्रीडा-मृगः पुरुषः ईश नीयते॥ ५२॥


करोति कर्माणि तपः-सु-निष्ठितः

 निवृत्त-भोगः तत् अपेक्षया ददत्।

पुनः च भूयासम् अहम् स्व-राट् इति

 प्रवृद्ध-तर्षः न सुखाय कल्पते॥ ५३॥


भव-अपवर्गः भ्रमतः यदा भवेत्

 जनस्य तर्हि अच्युत सत्-समागमः।

सत्-सङ्गमः यः हि तदा एव सद्-गतौ

 पर-आवर-ईशे त्वयि जायते मतिः॥ ५४॥


मन्ये मम अनुग्रहः ईश ते कृतः

 राज्य-अनुबन्ध-अपगमः यदृच्छया।

यः प्रार्थ्यते साधुभिः एक-चर्यया

 वनम् विविक्षद्भिः अखण्ड-भूमि-पैः॥ ५५॥


न कामये अन्यम् तव पाद-सेवनात्

 अकिञ्चन-प्रार्थ्य-तमात् वरम् विभो।

आराध्यः कः त्वाम् हि अपवर्गदम् हरे

 वृणीते आर्यः वरम् आत्म-बन्धनम्॥ ५६॥


तस्मात् विसृज्य आशीः ईश सर्वतः

 रजः-तमः-सत्त्व-गुण-अनुबन्धनाः।

निरञ्जनम् निर्गुणम् अद्वयम् परम्

 त्वाम् ज्ञाप्ति-मात्रम् पुरुषम् व्रजामि अहम्॥ ५७॥


चिरम् इह वृजिन-आर्तः तप्यमानः अनुतापैः

 अवितृष-षट्-अमित्रः अलब्ध-शान्तिः कथञ्चित्।

शरणद समुपेतः त्वत्-पद-अब्जम् पर-आत्मन्

 अभयम् अमृतम् अशोकम् पाहि माम् आपन्नम् ईश॥ ५८॥


श्री भगवान् उवाच –

सार्व-भौम महा-राज मतिः ते विमलः ऊर्जिता।

वरैः प्रलोभितस्य अपि न कामैः विहता यतः॥ ५९॥


प्रलोभितः वरैः यत् त्वम् अप्रमादाय विद्धि तत्।

न धीः मयि एक-भक्तानाम् आशीर्भिः भिद्यते क्वचित्॥ ६०॥


युञ्जानानाम् अभक्तानाम् प्राणायाम-आदिभिः मनः।

अक्षीण-वासनम् राजन् दृश्यते पुनः-उत्थितम्॥ ६१ ॥


विचरस्व महीम् कामम् मयि-आवेशित-मानसः।

अस्तु एवम् नित्यदा तुभ्यम् भक्तिः मयि अनपायिनी॥ ६२ ॥


क्षात्र-धर्म-स्थितः जन्तून् न्यवधीः मृगया-आदिभिः।

समाहितः तत्-तपसा जहि अघम् मद्-उपाश्रितः॥ ६३ ॥


जन्मनि अनन्तरे राजन् सर्व-भूत-सुहृत्-तमः।

भूत्वा द्विज-वरः त्वम् वै माम् उपैष्यसि केवलम्॥ ६४ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मुचुकुन्दस्तुतिर्नामैक- पञ्चाशत्तमोऽध्यायः॥ ५१

ஸ்கந்தம் 10: அத்யாயம் 50 (துவாரகை நிர்மாணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

துவாரகை நிர்மாணம்

ஸ்கந்தம் 10: அத்யாயம் 50

श्री शुक उवाच –
अस्तिः प्राप्तिः च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दुःखार्ते ईयतुः स्म पितुः गृहान् ॥ १ ॥


पित्रे मगध-राजाय जरासन्धाय दुःखिते ।
वेदयाम् चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् ॥ २ ॥


सः तत् अप्रियम् आकर्त्य शोक-अमर्ष-युतः नृप ।
अ-यादवीं महीं कर्तुम् चक्रे परमम् उद्यमम् ॥ ३ ॥


अक्षौहिणीभिः विंशत्या तिसृभिः च अपि संवृतः ।
यदु-राजधानीम् मथुराम् न्यरुणत् सर्वतः दिशम् ॥ ४ ॥


निरीक्ष्य तत् बलम् कृष्णः उद्वेलम् इव सागरम् ।
स्व-पुरम् तेन संरुद्धम् स्व-जनम् च भय-आकुलम् ॥ ५ ॥


चिन्तयामास भगवान् हरिः कारण-मानुषः ।
तत् देश-काल-अनुगुणम् स्व-अवतार-प्रयोजनम् ॥ ६ ॥


हनिष्यामि बलम् हि एतत् भुवि भारम् समाहितम् ।
मागधेन समानीतम् वश्यानाम् सर्व-भूभुजाम् ॥ ७ ॥


अक्षौहिणीभिः सङ्ख्यातम् भट-अश्व-रथ-कुञ्जरैः ।
मागधः तु न हन्तव्यः भूयः कर्ता बल-उद्यमम् ॥ ८ ॥


एतत् अर्थः अवतारः अयम् भू-भार-हरणाय मे ।
संरक्षणाय साधूनाम् कृतः अन्येषाम् वधाय च ॥ ९ ॥


अन्यः अपि धर्म-रक्षायै देहः संभ्रियते मया ।
विरामाय अपि अधर्मस्य काले प्रभवतः क्वचित् ॥ १० ॥


एवम् ध्यायति गोविन्दे आकाशात् सूर्य-वर्चसौ ।
रथौ उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ ॥ ११ ॥


आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथ अब्रवीत् ॥ १२ ॥


पश्य आर्य व्यसनम् प्राप्तम् यदूनाम् त्वावताम् प्रभो ।
एष ते रथः आयातः दयितानि आयुधानि च ॥ १३ ॥


यानम् आस्थाय जहि एतत् व्यसनात् स्वान् समुद्धर ।
एतत् अर्थम् हि नौ जन्म साधूनाम् ईश शर्म-कृत् ॥ १४ ॥


त्रयो-विंशति-अनीक-अाख्यम् भूमेः भारम् अपाकुरु ।
एवम् सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ॥ १५ ॥


निर्जग्मतुः स्व-आयुध-आढ्यौ बलेन अल्पीयसा आवृतौ ।
शङ्खम् दध्मौ विनिर्गत्य हरिः दारुक-सारथिः ॥ १६ ॥


ततः अभूत् पर-सैन्यानाम् हृदि वित्रास-वेपथुः ।
तौ अवाह मागधः वीक्ष्य हे कृष्ण पुरुष-अधम ॥ १७ ॥


न त्वया योद्धुम् इच्छामि बालेन एकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन् ॥ १८ ॥


तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह ।
हित्वा वा मच्छरैः छिन्नम् देहम् स्वः याहि माम् जहि ॥ १९ ॥


श्रीभगवान् उवाच –
न वै शूराः विकत्थन्ते दर्शयन्ति एव पौरुषम् ।
न गृह्णीमः वचः राजन् आतुरस्य मुमूर्षतः ॥ २० ॥


श्री शुक उवाच –
जरासुतः तौ अभिसृत्य माधवौ
महाबल-ओघेन बलीयसा आवृणोत् ।
ससैन्य-यान-ध्वज-वाजि-सारथी
सूर्य-अनलौ वायुः इव अभ्र-रेणुभिः ॥ २१ ॥


सुपर्ण-ताल-ध्वज-चिह्नितौ रथौ
वलक्षयन्त्यः हरि-रामयोः मृधे ।
स्त्रियः पुर-आट्टालक-हर्म्य-गोपुरम्
समाश्रिताः सम्मुमुहुः शुच्-आर्दिताः ॥ २२ ॥


हरिः पर-अनीक-पयः-मुचाम् मुहुः
शिलीमुख-आत्युल्बण-वर्ष-पीडितम् ।
स्वसैन्यम् आलोक्य सुर-असुर-अर्चितम्
व्यस्फूर्जयत् शार्ङ्ग-शर-असन-उत्तमम् ॥ २३ ॥


गृह्णन् निषङ्गात् अथ सन्दधत् शरान्
विकृष्य मुञ्चन् शित-बाण-पूगान् ।
निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन्
निरन्तरम् यद्वद् अलात-चक्रम् ॥ २४ ॥


निर्भिन्न-कुम्भाः करिणः निपेतुः
अनेकशः अश्वाः शर-वृक्ण-कन्धराः ।
रथाः हत-अश्व-ध्वज-सूत-नायकाः
पदायताः छिन्न-भुज-उरु-कन्धराः ॥ २५ ॥


सञ्छिद्यमान-द्विप-देह-वाजिनाम्
अङ्ग-प्रसूताः शतशः असृक्-आपगाः ।
भुज-आहयः पुरुष-शीर्ष-कच्छपाः
हत-द्विप-अद्वीप-हय ग्रह-आकुलाः ॥ २६ ॥


कर-ऊरु-मीना नर-केश-शैवला
धनुष्-तरङ्ग-आयुध-गुल्म-सङ्कुलाः ।
अच्छूरिका-आवर्त-भयानकाः महा-
मणि-प्रवेका-आभरण-अश्म-शर्कराः ॥ २७ ॥


प्रवर्तिता भीरु-भय-आवहाः मृधे
मनस्विनाम् हर्षकरीः परस्परम् ।
विनिघ्नत् आरिन् मुसलेन दुर्मदान्
सङ्कर्षणेन अपरिमेय-तेजसा ॥ २८ ॥


बलम् तत् अङ्ग-अर्णव-दुर्ग-भैरवम्
दुरन्त-पारम् मगध-इन्द्र-पालितम् ।
क्षयम् प्रणीतम् वसुदेव-पुत्रयोः
विक्रीडितम् तत् जगद्-ईशयोः परम् ॥ २९ ॥


स्थिति-उद्भव-अन्तम् भुवन-त्रयस्य यः
समीहिते अनन्त-गुणः स्व-लीलया ।
न तस्य चित्रम् पर-पक्ष-निग्रहः
तथा अपि मर्त्य-अनुविधस्य वर्ण्यते ॥ ३० ॥


जग्राह विरथम् रामः जरासन्धम् महा-बलम् ।
हत-अनीक-अवशिष्ट-आसुम् सिंहः सिंहम् इव ओजसा ॥ ३१ ॥


बध्यमानम् हत-अरातिम् पाशैः वारुण-मानुषैः ।
वारयामास गोविन्दः तेन कार्य-चिकीर्षया ॥ ३२ ॥


सः मुक्तः लोक-नाथाभ्याम् व्रीडितः वीर-सम्मतः ।
तपसे कृत-सङ्कल्पः वारितः पथि राजभिः ॥ ३३ ॥


वाक्यैः पवित्र-अर्थ-पदैः नयनैः प्राकृतैः अपि ।
स्व-कर्म-बन्ध-प्राप्तः अयम् यदुभिः ते पराभवः ॥ ३४ ॥


हतेषु सर्व-अनीकेषु नृपः बार्हद्रथः तदा ।
उपेक्षितः भगवता मगधान् दुर्मनाः ययौ ॥ ३५ ॥


मुकुन्दः अपि अक्षत-बलः निस्तीर्ण-अरि-बल-अर्णवः ।
विकीर्यमाणः कुसुमैः त्रिदशैः अनुमोदितः ॥ ३६ ॥


माथुरैः उपसङ्गम्य विज्वरैः मुदित-आत्मभिः ।
उपगीयमान-विजयः सूत-मागध-वन्दिभिः ॥ ३७ ॥


शङ्ख-दुन्दुभयः नेदुः भेरी-तूर्याणि अनेकशः ।
वीणा-वॆणु-मृदङ्गानि पुरम् प्रविशति प्रभौ ॥ ३८ ॥


सिक्त-मार्गाम् हृष्ट-जनाम् पताकाभिः अलङ्कृताम् ।
निर्घुष्टाम् ब्रह्म-घोषेण कौतुक-आबद्ध-तोरणाम् ॥ ३९ ॥


निचीयमानः नारीभिः माल्य-दधि-अक्षता-अङ्कुरैः ।
निरीक्ष्यमाणः स-स्नेहम् प्रीति-उत्कलित-लोचनैः ॥ ४० ॥


आयोधनगतं वित्तम् अनन्तम् वीर-भूषणम्।
यदु-राजाय तत् सर्वम् आहृतम् प्रादिशत् प्रभुः॥ ४१॥


एवम् सप्तदश-कृत्वः तावत् अक्षौहिणी-बलः।
युयुधे मागधः राजा यदुभिः कृष्ण-पालितैः॥ ४२॥


अक्षिण्वन् तत् बलम् सर्वम् वृष्णयः कृष्ण-तेजसा।
हतेषु स्वेषु अनीकेषु त्यक्तः अयात् अरिभिः नृपः॥ ४३॥


अष्टादशम् सङ्ग्रामे आगामिनि तत् अन्तराः।
नारद-प्रेषितः वीरः यवनः प्रत्यदृश्यत॥ ४४॥


रुरोध मथुराम् एत्य तिसृभिः म्लेच्छ-कोटिभिः।
नृ-लोके च अप्रतिद्वन्द्वः वृष्णीन् श्रुत्वा आत्म-सम्मितान्॥ ४५॥


तम् दृष्ट्वा अचिन्तयत् कृष्णः सङ्कर्षण-सहायवान्।
अहो यदूनाम् वृजिनम् प्राप्तम् हि उभयतः महत्॥ ४६॥


यवनः अयम् निरुन्धे अस्मान् अद्य तावत् महा-बलः।
मागधः अपि अद्य वा श्वः वा परश्वः वा आगमिष्यति॥ ४७॥


आवयोः युध्यतोः अस्य यदि आगन्ता जरासुतः।
बन्धून् वधिष्यति अथ वा नेष्यते स्वपुरम् बली॥ ४८॥


तस्मात् अद्य विधास्यामः दुर्गम् द्विपद-दुर्गम्।
तत्र ज्ञातीन् समाधाय यवनम् घातयामहे॥ ४९॥


इति सम्मन्त्र्य भगवान् दुर्गम् द्वादश-योजनम्।
अन्तः-समुद्रे नगरम् कृत्स्नात् भुतम् अचीकरत्॥ ५०॥


दृश्यते यत्र हि त्वाष्ट्रम् विज्ञानम् शिल्प-नैपुणम्।
रथ्या-चत्वर-वीथीभिः यथा वास्तु विनिर्मितम्॥ ५१॥


सुर-द्रुम-लता-उद्यान विचित्र-उपवन-अन्वितम्।
हेम-शृङ्गैः दिवि-स्पृग्भिः स्फटिक-अट्टाल-गोपुरैः॥ ५२॥


राजत-आरकुटैः कोष्ठैः हेम-कुम्भैः अलङ्कृतैः।
रत्न-कूटैः गृहैः हेमैः महा-मरकत-स्थलैः॥ ५३॥


वास्तु-ईश्वतीनाम् च गृहैः वल्लभीभिः च निर्मितम्।
चातुर्वर्ण्य-जन-आकीर्णम् यदु-देव-गृह-उल्लसत्॥ ५४॥


सुधर्माम् पारिजातम् च महेन्द्रः प्राहिणोत् हरेः।
यत्र च अवस्थितः मर्त्यः मर्त्य-धर्मैः न युज्यते॥ ५५॥


श्याम-एक-कर्णान् वरुणः हयान् शुक्लान् मनोजवान्।
अष्टौ निधि-पतिः कोशान् लोक-पालः निज-उदयान्॥ ५६॥


यत् यत् भगवता दत्तम् आधिपत्यं स्व-सिद्धये।
सर्वम् प्रत्यर्पयामासुः हरेः भूमि-गते नृप॥ ५७॥


तत्र योग-प्रभावेण नीत्वा सर्व-जनम् हरिः।
प्रजापालेन रामेण कृष्णः समनुमन्त्रितः।
निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः॥ ५८॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चाशत्तमोऽध्यायः॥ ५० ॥

ஸ்கந்தம் 10: அத்யாயம் 49 (அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் ஹஸ்தினாபுரம் செல்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 49

श्री शुक उवाच –
सः गत्वा हास्तिनपुरम् पौरव-इन्द्र-यशः-अङ्कितम् ।
ददर्श तत्र अम्बिकायम् सभीष्मम् विदुरम् पृथाम् ॥ १ ॥


सह-पुत्रम् च बाह्लीकम् भारद्वाजम् स-गौतमम् ।
कर्णम् सुयोधनम् द्रौणिम् पाण्डवान् सुहृदः अपरान् ॥ २ ॥


यथावत् उपसङ्गम्य बन्धुभिः गांदिनी-सुतः ।
सम्पृष्टः तैः सुहृत्-वार्ताम् स्वयं च अपृच्छत् अव्ययम् ॥ ३ ॥


उवास कतिचित् मासान् राज्ञः वृत्त-विवित्सया ।
दुष्प्रजस्य अल्प-सारस्य खल-छन्द-अनुवर्तिनः ॥ ४ ॥


तेजः ओजः बलम् वीर्यम् प्रश्रय-आदीन् च सत्-गुणान् ।
प्रजा-अनुरागम् पार्थेषु न सहद्भिः चिकीर्षितम् ॥ ५ ॥


कृतम् च धार्तराष्ट्रैः यत् गरद-अनादि-अपेशलम् ।
आचख्यौ सर्वम् एव अस्मै पृथा विदुरः एव च ॥ ६ ॥


पृथा तु भ्रातरम् प्राप्तम् अक्रूरम् उपसृत्य तम् ।
उवाच जन्म-निलयम् स्मरन्ती अश्रु-कल-ईक्षणा ॥ ७ ॥


अपि स्मरन्ति नः सौम्य पितरौ भ्रातरः च मे ।
भगिन्यः भ्रातृ-पुत्राः च जामयः सख्यः एव च ॥ ८ ॥


भ्रात्रेयः भगवान् कृष्णः शरण्यः भक्तवत्सलः ।
पैतृष्वस्य-यान् स्मरति रामः च अम्बुज-ईक्षणः ॥ ९ ॥


स-पत्न-मध्ये शोचन्तीम् वृकाणाम् हरिणीम् इव ।
सान्त्वयिष्यति माम् वाक्यैः पितृ-हीनान् च बालकान् ॥ १० ॥


कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-भावन ।
प्रपन्नाम् पाहि गोविन्द शिशुभिः च अवसीदतीम् ॥ ११ ॥


न अन्यत् तव पद-अम्भोजात् पश्यामि शरणम् नृणाम् ।
बिभ्यताम् मृत्यु-संसारात् ईश्वरस्य अपवर्गिकात् ॥ १२ ॥


नमः कृष्णाय शुद्धाय ब्रह्मणे परम-आत्मने ।
योगेश्वराय योगाय त्वाम् अहम् शरणम् गता ॥ १३ ॥


श्री शुक उवाच –
इति अनुस्मृत्य स्व-जन्‍म् कृष्णम् च जगत्-ईश्वरम् ।
प्रारुदत् दुःखिता राजन् भवताम् प्रपितामही ॥ १४ ॥


सम-दुःख-सुखः अक्रूरः विदुरः च महा-यशाः ।
सान्त्वयामासतुः कुन्तीम् तत्-पुत्र-उत्पत्ति-हेतुभिः ॥ १५ ॥


यास्यन् राजानम् अभ्येत्य विषम् पुत्र-लालसम् ।
अवदत् सुहृदाम् मध्ये बन्धुभिः सौहृद-उदितम् ॥ १६ ॥


अक्रूर उवाच –
भो भो वैचित्रवीर्य त्वम् कुरूणाम् कीर्ति-वर्धन ।
भ्रातरि उपरते पाण्डवः अधुना आसनम् आस्थितः ॥ १७ ॥


धर्मेण पालयन् उर्वीम् प्रजाः शीलेन रञ्जयन् ।
वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ १८ ॥


अन्यथा त्वा अचरन् लोके गर्हितः यास्यसि तमः ।
तस्मात् समत्वे वर्तस्व पाण्डवेषु आत्म-जेषु च ॥ १९ ॥


न इह च अत्यन्त-संवासः कर्हिचित् केनचित् सह ।
राजन् स्वेन अपि देहेन किम् उ जाय-आत्मज-आदिभिः ॥ २० ॥


एकः प्रसूयते जन्तुः एक एव प्रलीयते ।

एकः अनुभुङ्क्ते सुकृतम् एकः एव च दुष्कृतम् ॥ २१ ॥


अधर्म-उपचितम् वित्तम् हरन्ति अन्ये अल्प-मेधसः ।

सम्भोजनीय-अपदेशैः जलानि इव जल-ओकसः ॥ २२ ॥


पुष्णाति यत् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ।

ते अकृत-अर्थम् प्रहिण्वन्ति प्राणाः रायः सुत-आदयः ॥ २३ ॥


स्वयम् किल्बिषम् आदाय तैः त्यक्तः न अर्थ-कोविदः ।

असिद्ध-अर्थः विशति अन्धम् स्व-धर्म-विमुखः तमः ॥ २४ ॥


तस्मात् लोकम् इम् राजन् स्वप्न-माया-मनो-रथम् ।

वीक्ष्य आयम्य आत्मना आत्मानम् समः शान्तः भव प्रभो ॥ २५ ॥


धृतराष्ट्र उवाच –

यथा वदति कल्याणीम् वाचम् दान-पते भवान् ।

तथा अनया न तृप्यामि मर्त्यः प्राप्य यथा अमृतम् ॥ २६ ॥


तथा अपि सूनृता सौम्य हृदि न स्थीयते चले ।

पुत्र-अनुराग-विषमे विद्युत् सौदामनी यथा ॥ २७ ॥


ईश्वरस्य विधिम् कः नु विधुनोति अन्यथा पुमान् ।

भूमेः भार-अवताराय यः अवतीर्णः यदोह् कुले ॥ २८ ॥


यः दुर्विमर्श-पथया निज-मायया इदम्

सृष्ट्वा गुणान् विभजते तत् अनुप्रविष्टः ।

तस्मै नमः दुरवबोध-विहार-तन्त्र-

संसार-चक्र-गतये परम-ईश्वराय ॥ २९ ॥


श्रीशुक उवाच –

इति अभिप्रेत्य नृपतेः अभिप्रायम् स यादवः ।

सुहृद्‌भिः समनुज्ञातः पुनः यदु-पुरिम् अगात् ॥ ३० ॥


शशंस राम-कृष्णाभ्याम् धृतराष्ट्र-विचेष्टितम् ।

पाण्डवान् प्रति कौरव्य यत्-अर्थम् प्रेषितः स्वयम् ॥ ३१ ॥


॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशम-स्कन्धे पूर्वार्धे एकोन-पञ्चाशः अध्यायः ॥

ஸ்கந்தம் 10: அத்யாயம் 48 (குப்ஜயை குமரியாக்கினான் கண்ணன் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

குப்ஜயை குமரியாக்கினான் கண்ணன்

ஸ்கந்தம் 10: அத்யாயம் 48

श्री शुक उवाच –

अथ विज्ञाय भगवान् सर्व-आत्मा सर्व-दर्शनः ।

सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहम् ययौ ॥ १ ॥


महा-अर्ह-उपस्करैः आढ्यम् काम-उपाय-उपबृंहितम् ।

मुक्ता-दाम-पताकाभिः वितान-शयन-आसनैः ।

धूपैः सुरभिभिः दीपैः स्रक्-गन्धैः अपि मण्डितम् ॥ २ ॥


गृहम् तम् आयान्तम् अवेक्ष्य सा-आसनात् ।

सद्यः समुत्थाय हि जात-सम्भ्रमा ।

यथा उपसङ्गम्य सखीभिः अच्युतम् ।

स-भाजयाम् आस सत्-आसन-आदिभिः ॥ ३ ॥


तथा उद्धवः साधु तया अभिपूजितः ।

न्यषीदत् उर्व्याम् अभिमृश्य च आसनम् ।

कृष्णः अपि तूर्णम् शयनम् महा-धनम् ।

विवेश लोक-आचरित-आनु-व्रतः ॥ ४ ॥


सा मज्जन-आलेप-दुकूल-भूषण ।

स्रक्-गन्ध-ताम्बूल-सुधा-अस्व-आदिभिः ।

प्रसाधित-आत्मा उपससार माधवम् ।

स-व्रीड-लीला-उत्स्मित-विभ्रम-ईक्षितैः ॥ ५ ॥


आहूय कान्ताम् नव-सङ्गम्-अह्रिया ।

वि-शङ्किताम् कङ्कण-भूषिते करे ।

प्रगृह्य शय्याम् अधिवेश्य रामया ।

रेमे अनु-लेप-अर्पण-पुण्य-लेशया ॥ ६ ॥


सा अनङ्ग-तप्त-कुच-उरु-रसः तथा अक्ष्णोः ।

जिघ्रन्ती अनन्त-चरणेन रुजः मृजन्ती ।

दोर्भ्याम् स्तन-अन्तर-गतम् परिरभ्य कान्तम् ।

आनन्द-मूर्तिम् अजहात् अति-दीर्घ-तापम् ॥ ७ ॥


सा एवम् कैवल्य-नाथम् तम् प्राप्य दुःप्राप्यम् ईश्वरम् ।

अङ्ग-राग-अर्पणेन आहो दुर्भगा इदम् अयाचत ॥ ८ ॥


आहोष्यताम् इह प्रेष्ठ दिनानि कतिचित् मया ।

रमस्व न उत्सहे त्यक्तुम् सङ्गम् ते अम्बुज-ईक्षण ॥ ९ ॥


तस्यै काम-वरम् दत्त्वा मानयित्वा च मानदः ।

स-उद्धवेन सर्वेशः स्व-धाम आगमत् अर्चितम् ॥ १० ॥


दुर्लभ-अाराध्यम् समाराध्य विष्णुम् सर्व-ईश्वर-ईश्वरम् ।

यः वृणीते मनः-ग्रह्यम् अ-सत्त्वात् कुमनीषि असौ ॥ ११ ॥


अक्रूर-भवनम् कृष्णः स-हराम-उद्धवः प्रभुः ।

किञ्चित् चिकीर्षयन् प्रागात् अक्रूर-प्रिय-काम्यया ॥ १२ ॥


सः तान् नर-वर-श्रेष्ठान् आरात् वीक्ष्य स्व-बान्धवान् ।

प्रत्युत्थाय प्रमुदितः परिष्वज्य अभ्यनन्दत ॥ १३ ॥


ननाम कृष्णम् रामम् च सः तैः अपि अभिवादितः ।

पूजयाम् आस विधि-वतः कृत-आसन-परिग्रहान् ॥ १४ ॥


पाद-आवनेजन-ईर्-आपः धारयन् शिरसा नृप ।

अर्हणेन अम्बरैः दिव्यैः गन्ध-स्रक्-भूषण-उत्तमैः ॥ १५ ॥


अर्चित्वा शिरसा आनम्य पादौ अङ्क-गतौ मृजन् ।

प्रश्रय-अवनतः अक्रूरः कृष्ण-रामौ अभाषत ॥ १६ ॥


दिष्ट्या पापः हतः कंसः स-अनुगः वाम् इदम् कुलम् ।

भवद्भ्याम् उद्धृतम् कृच्छ्रात् दुरन्तात् च समेधितम् ॥ १७ ॥


युवाम् प्रधान-पुरुषौ जगत्-हेतू जगत्-मयौ ।

भवद्भ्याम् न विना किञ्चित् परम् अस्ति न च अपरम् ॥ १८ ॥


आत्म-सृष्टम् इदम् विश्वम् अन्वाविश्य स्व-शक्तिभिः ।

ईयते बहुधा ब्रह्मन् श्रुत-प्रत्यक्ष-गोचरम् ॥ १९ ॥


यथा हि भूतेषु चर-अचरेषु ।

महि-आदयः योनिषु भान्ति नानाः ।

एवम् भवान् केवल-आत्म-योनि-षु ।

आत्मा आत्म-तन्त्रः बहुधा विभाति ॥ २० ॥


सृजसि अथ लुम्पसि पासि विश्वम्
रजः-तमः-सत्त्व-गुणैः स्व-शक्तिभिः ।
न बध्यसे तत्-गुण-कर्मभिः वा
ज्ञान-आत्मनः ते क्व च बन्ध-हेतुः ॥ २१ ॥


देह-आदि-उपाधेः अनिरूपित-त्वात्
भवः न साक्षात् न भिदा आत्मनः स्यात् ।
अतः न बन्धः तव नैव मोक्षः
स्याताम् निकामः त्वयि नः अविवेकः ॥ २२ ॥


त्वया उदितः अयम् जगतः हिताय
यदा यदा वेद-पथः पुराणः ।
बाध्येत पाखण्ड-पथैः असद्भिः
तदा भवान् सत्त्व-गुणम् बिभर्ति ॥ २३ ॥


सः त्वम् प्रभो अद्य वसुदेव-गृहे अवतीर्णः
स्व-अंशेन भारम् अपनेतुम् इह असि भूमेः ।
अक्षौहिणी-शत-वधेन सुर-इतर-अंश-
राज्ञाम् अमुष्य च कुलस्य यशः वितन्वन् ॥ २४ ॥


अद्य ईश नः वसतयः खलु भू‍रिभागाः
यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः ।
यत्-पाद-शौच-सलिलम् त्रि-जगत् पुनाति
सः त्वम् जगत्-गुरुः अधोक्षज यः प्रविष्टः ॥ २५ ॥


कः पण्डितः त्वत्-अपरम् शरणम् समीयात्
भक्त-प्रियात् ऋत-गिरः सुहृदः कृतज्ञात् ।
सर्वान् ददाति सुहृदः भजतः अभिकामान्
आत्मानम् अपि उपचय-अपचयौ न यस्य ॥ २६ ॥

दिष्ट्या जनार्दन भवन् इह नः प्रतीतः
योगेश्वरैः अपि दुराप-गतिः सुर-ईशैः ।
छिन्धि आशु नः सुत-कलत्र-धन-आप्त-गृह-
देह-आदि-मोह-रशनाम् भवदीय-मायाम् ॥ २७ ॥


श्री शुक उवाच –
इति अर्चितः संस्तुतः च भक्तेन भगवान् हरिः ।
अक्रूरम् सस्मितम् प्राह गीर्भिः सम्मोहयन् इव ॥ २८ ॥


श्री भगवान् उवाच –
त्वम् नः गुरुः पितृव्यः च श्लाघ्यः बन्धुः च नित्यदा ।
वयम् तु रक्ष्याः पोष्याः च अनुकम्प्याः प्रजाः हि वः ॥ २९ ॥


भवद्-विधाः महा-भागाः निषेव्याः अर्ह-सत्तमाः ।
श्रेयः-कामैः नृभिः नित्यं देवाः स्वार्थाः न साधवः ॥ ३० ॥


न हि अमय-यानि तीर्थानि न देवाः मृद्-शिलामयाः ।
ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः ॥ ३१ ॥


सः भवान् सुहृदाम् वै नः श्रेयान् श्रेयः-चिकीर्षया ।
जिज्ञासा-अर्थम् पाण्डवानाम् गच्छस्व त्वम् गजाह्वयम् ॥ ३२ ॥


पितरि उपरते बालाः स-मता्रा सुदुःखिताः ।
आनीताः स्व-पुरम् राज्ञा वसन्ति इति शुश्रुम ॥ ३३ ॥


तेषु राज्ञा अम्बिका-पुत्रः भ्रातृ-पुत्रेषु दीन-धीः ।
समः न वर्तते नूनम् दुःपुत्र- वश-गः अन्ध-दृक् ॥ ३४ ॥


गच्छ जानीहि तत्-वृत्तम् अधुना साधु-असाधु वा ।
विज्ञाय तत् विधास्यामः यथा शम् सुहृदाम् भवेत् ॥ ३५ ॥


इति अक्रूरम् समादिश्य भगवान् हरिः ईश्वरः ।
सङ्कर्षण-उद्धवाभ्याम् वै ततः स्व-भवनम् ययौ ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥