Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 12 (அகாசுரன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 அகாசுரன் மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 12

श्रीशुक उवाच


क्वचित् वन-आशाय मनः दधत् व्रजात्

प्रातः समुत्थाय वयस्य-वत्सपान्।

प्रबोधयन् श्रृङ्ग-रवेण चारुणा

विनिर्गतः वत्स-पुरःसरः हरिः ॥१॥


तेन एव साकं पृथुकाः सहस्रशः

स्निग्धाः सु-शिग्वेत्र-विषाण-वेणवः।

स्वान् स्वान् सहस्रः परिसङ्ख्यान्वितान्

वत्सान् पुरस्कृत्य विनिर्ययुः मुदा ॥२॥


कृष्ण-वत्सैः असङ्ख्यातैः यूथीकृत्य स्व-वत्सकान्।

चारयन्तः अर्भ-लीलाभिः विजह्रुः तत्र तत्र ह ॥३॥


फल-प्रबाल-स्तबक-सुमनः-पिच्छ-धातुभिः।

काच-गुञ्जा-मणि-स्वर्ण-भूषिताः अपि अभूषयन् ॥४॥


मुष्णन्तः अन्योन्य-शिक्य-आदीन् ज्ञातान् आरा-अच्च चिक्षिपुः।

तत्रत्याः च पुनः दूरात् हसन्तः च पुनः अददुः ॥५॥


यदि दूरं गतः कृष्णः वन-शोभा-ईक्षणाय तम्।

अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥६॥


केचित् वेणून् वादयन्तः ध्मान्तः श्रृङ्गाणि केचन।

केचित् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥७॥


विच्छायाभिः प्रधावन्तः गच्छन्तः साधु हंसकैः।

बकैः उपविशन्तः च नृत्यन्तः च कलापिभिः ॥८॥


विकर्षन्तः कीश-बालान् आरोहन्तः च तैः द्रुमान्।

विकुर्वन्तः च तैः साकं प्लवन्तः च पलाशिषु ॥९॥


साकं भेकैः विलङ्घन्तः सरित्-प्रस्रव-संप्लुताः।

विहसन्तः प्रति-छायाः शपन्तः च प्रति-स्वनान् ॥१०॥


इत्थं सतां ब्रह्म-सुख-अनुभूत्याः

दास्यं गतानां पर-दैवतेन।

माया-आश्रितानां नर-दारकेण

साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥११॥


यत् पाद-पांसुः बहु-जन्म-कृच्छ्रतः

धृत-आत्मभिः योगिभिः अपि अलभ्यः।

स एव यत्-दृक्-विषयः स्वयं स्थितः

किं वर्ण्यते दिष्टम् अतः व्रज-औकसाम् ॥१२॥


अथ अघ-नाम आभ्यपतत् महा-असुरः

तेषां सुख-क्रीडन-वीक्षण-अक्षमः।

नित्यं यत् अन्तः निज-जीवित-ईप्सुभिः

पीत-अमृतैः अपि अमरैः प्रतीक्ष्यते ॥१३॥


दृष्ट्वा अर्भकान् कृष्ण-मुखान् अघासुरः

कंस-अनुशिष्टः स बकी-बक-अनुजः।

अयं तु मे स-उदर-नाश-कृत्

तयोः द्वयोः मम एनं सबलम् हनिष्ये ॥१४॥


एते यदा मत्-सुहृदः तिलापः

कृताः तदा नष्ट-समाः व्रज-औकसः।

प्राणे गते वर्ष्मसु का नु चिन्ता

प्रजा-असवः प्राण-भृतः हि ये ते ॥१५॥


इति व्यवस्य अजगरं बृहत्-वपुः

स योजन-आयाम-महा-द्रि-पीवरम्।

धृत्वा अद्भुतं व्यात्त-गुहा-आननं तदा

पथि व्यशेत ग्रसन-आशया खलः ॥१६॥


धरा-अधर-ओष्ठः जलद-उत्तर-ओष्ठः

दर्य-आनन-अन्तः गिरि-शृङ्ग-दंष्ट्रः।

ध्वान्त-अन्तर-आस्यः वितत-अध्व-जिह्वः

परुष-अनिल-श्वास-दम्-ईक्षण-उष्णः ॥१७॥


दृष्ट्वा तम् तादृशं सर्वे मत्वा वृन्दावन-श्रियम्।

व्यात्त-अजगर-तुण्डेन हि उत्प्रेक्षन्ते स्म लीलया ॥१८॥


अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम्।

अस्मत्-सङ्ग्रसन-व्यात्त व्याल-तुण्डायते न वा ॥१९॥


सत्यं अर्क-कर-आरक्तं उत्तर-आहनु-वत् धनम्।

अधर-आहनु-वत् रोधः तत्-प्रति-छायया अरुणम् ॥२०॥


प्रतिस्पर्धेते सृक्किभ्यां सव्या असव्ये नगा उदरे

तुंग शृंग आलय: अपि एताः तद् दंष्ट्राभिः च पश्यत ॥ 21


आस्तृत आयाम मार्ग: अयं रसनां प्रति गर्जति

एषाम् अन्तर्गतं ध्वान्तम् एतत् अपि अन्त: आननम् ॥ 22


दाव उष्ण खर वात: अयं श्वासवत् भाति पश्यत

तत् दग्ध सत्त्व दुर्गन्ध: अपि अन्तर आमिष गन्धवत् ॥ 23


अस्मान् किम् अत्र ग्रसिता निविष्टा

न अयं तथा चेत् बकवत् विनङ्क्ष्यति

क्षणात् अनेन इति बक आर्युषम् मुखम्

वीक्ष्य उद्धसन्तः करताडनै: ययुः ॥ 24


इत्थं मिथ: अतथ्यम् अ-तज्ज्ञ भाषितम्

श्रुत्वा विचिन्त्य इत्य अमृषा मृषायते

रक्ष: विदित्वा अखिल-भूत हृत् स्थित:

स्वानाम् निरोद्धुं भगवान् मन: दधे ॥ 25


तावत् प्रविष्टाः तु असुर उदर अन्तरम्

परं न गीर्णाः शिशवः सवत्साः

प्रतीक्षमाणेन बक आरिवेशनम्

हत स्वकान्त स्मरणेन रक्षसा ॥ 26


तान् वीक्ष्य कृष्णः सकल अभय प्रदः

हि अनन्य नाथान् स्व करात् अवच्युतान्

दीनान् च मृत्युः जठर अग्नि घासान्

घृणा अर्दितः दिष्ट कृतेंन विस्मितः ॥ 27


कृत्यं किम् अत्र अस्य खलस्य जीवनम्

न वा अमीषां च सतां विहिंसनम्

द्वयं कथं स्यात् इति संविचिन्त्य तत्

ज्ञात्वा अविशत् तुण्डम् अशेष दृष्ट् हरिः ॥ 28


तदा घनच्छदा देवाः भयात् हा हा इति चुक्रुशुः

जहृषुः ये च कंस आद्याः कौणपास् तु अघ बान्धवाः ॥ 29


तत् श्रुत्वा भगवान् कृष्णः तु अव्ययः सार्भवत्सकम्

चूर्णी चिकीर्षोः आत्मानं तरसा ववृधे गले ॥ 30


ततः अति कायस्य निरुद्ध मार्गिणः

हि उद्गीर्ण दृष्टेः भ्रमतः तु इत: ततः

पूर्णः अन्तरङ्गे पवनः निरुद्धः

मूर्धन् विनिष्पाट्य विनिर्गतः बहिः ॥ 31


तेन एव सर्वेषु बहिः गतेषु

प्राणेषु वत्सान् सुहृदः परेतान्

दृष्ट्या स्वयम् उत्थाप्य तत् अन्वितः पुनः

वक्त्रात् मुकुन्दः भगवान् विनिर्ययौ ॥ 32


पीन अहि भोग उत्थितम् अद्भुतम् महत्

ज्योतिः स्वधाम्ना ज्वलयत् दिशः दश

प्रतीक्ष्य खे अवस्थितम् ईश निर्गमम्

विवेश तस्मिन मिषताम् दिवौकसाम् ॥ 33


ततः अति हृष्टाः स्व कृतः अ-कृत अर्हणम्

पुष्पैः सुराः अप्सरसः च नर्तनैः

गीतैः सुगाः वाद्य धराः च वाद्यकैः

स्तवैः च विप्राः जय निःस्वनैः गणाः ॥ 34


तत् अद्भुत स्तोत्र सुवाद्य गीतिका

जय आदि नैक उत्सव मङ्गल स्वनान्

श्रुत्वा स्वधाम्नः अन्त्यजः आगतः अचिरात्

दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ 35


राजन् आजगरं चर्म शुष्कं वृन्दावने अद्भुतम्

व्रज औकसाम् बहु तिथं बभूव आक्रीड गह्वरम् ॥ 36


एतत् कौमारजं कर्म हरेः आत्मा अ-हिमोक्षणम्

मृत्युः पौगण्डके बालाः दृष्ट्वा ऊचुः विस्मिताः व्रजे ॥ 37


न एतत् विचित्रं मनुज अर्भ मायिनः

परावराणाम् परमस्य वेधसः

अघः अपि यत् स्पर्शन धौत पातकः

प्राप आत्म साम्यम् तु असताम् सुदुर्लभम् ॥ 38


सकृत् यत् अङ्ग प्रतिमा अन्तर आहिताः

मनो मयी भागवतीं ददौ गतिम्

सः एव नित्य आत्म सुख अनुभूत्य अभि

व्युदस्त माया अन्तर्गतः हि किम् पुनः ॥ 39


श्री सूत उवाच

इत्थं द्विजाः यादव देव दत्तः

श्रुत्वा स्वरातुः चरितं विचित्रम्

पप्रच्छ भूयः अपि तत् एव पुण्यम्

वैयासकिं यत् निगृहीत चेताः ॥ 40


श्री राजः उवाच


ब्रह्मन् काल अन्तर कृतं तत्कालीनं कथं भवेत्

यत् कौमारे हरि कृतं जगुः पौगण्डके अर्भकाः ॥ 41


तत् ब्रूहि मे महा योगिन् परं कौतूहलं गुरो

नूनम् एतत् हरेः एव माया भवति न अन्यथा ॥ 42


वयं धन्यतमाः लोके गुरो अपि क्षत्र बन्धवः

यत् पिबामः मुहुः त्वत्तः पुण्यम् कृष्ण कथा अमृतम् ॥ 43


श्री सूतः उवाच


इत्थं स्म पृष्टः स तु बादरायणिः

तत् स्मारित अनन्त हृत अखिल इन्द्रियः

कृच्छ्रात् पुनः लब्ध बहिः दृष्टिः शनैः

प्रत्याह तम् भागवत उत्तम उत्तम ॥ 44


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः ॥ 12

No comments: