Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 42 (தனுர் பங்கம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

தனுர் பங்கம்

ஸ்கந்தம் 10: அத்யாயம் 42

श्री शुक उवाच –

अथ व्रजन् राज-पथेन माधवः

स्त्रियम् गृहीत-अङ्ग-विलेप-भाजनाम् ।

विलोक्य कुब्जाम् युवतीम् वर-आननाम्

पप्रच्छ यान्तीम् प्रहसन् रस-प्रदः ॥ १ ॥


का त्वम् वरः वेतत् उ अङ्ग-विलेपनम्

कस्य अङ्गने वा कथयस्व साधु नः ।

देहि आवयोः अङ्ग-विलेपम् उत्तमम्

श्रेयः ततः ते न चिरात् भविष्यति ॥ २ ॥


सैरन्ध्रिः उवाच –

दास्य-अस्मि अहम् सुन्दर कंस-सम्मता

त्रि-वक्र-नामा हि अनुलेप-कर्मणि ।

मद्-भावितम् भोज-पतेः अति-प्रियम्

विना युवाम् कः अन्यतमः तत् अर्हति ॥ ३ ॥


रूप-पेशल-माधुर्य-हसित-आलाप-वीक्षितैः ।

धर्षित-आत्मा ददौ सान्द्रम् उभयोः अनुलेपनम् ॥ ४ ॥


ततः तौ अङ्ग-रागेण स्व-वर्ण-इतऱ-शोभिना ।

सम्प्राप्त-पर-भागेन शुशुभाते अनुरञ्जितौ ॥ ५ ॥


प्रसन्नः भगवान् कुब्जाम् त्रि-वक्राम् रुचिर-आननाम् ।

ऋज्वीम् कर्तुम् मनः चक्रे दर्शयन् दर्शनम् फलम् ॥ ६ ॥


पद्‍भ्याम् आक्रम्य प्रपदे द्रुग्-अङ्गुलिः उत्तान-पाणिना ।

प्रगृह्य चिबुके अध्यात्मम् उद्दीनम् अदत् अच्युतः ॥ ७ ॥


सा तत् ऋजु-सम-आङ्गी बृहत्-श्रोणि-पयोधरा ।

मुकुन्द-स्पर्शनात् सद्यः बभूव प्रमदा उत्तमा ॥ ८ ॥


ततः रूप-गुण-औदार्य-सम्पन्ना प्राह केशवम् ।

उत्तरीय-अन्तम् आकृष्य स्मयन्ती जात-हृत्-श्रया ॥ ९ ॥


एहि वीर गृहम् यामः न त्वाम् त्यक्तुम् इह उत्सहे ।

त्वया उन्मथित-चित्तायाः प्रसीद पुरुष-ऋषभ ॥ १० ॥


एवम् स्त्रिया याच्यमानः कृष्णः रामस्य पश्यतः ।

मुखम् वीक्ष्य अनुगानाम् च प्रहसन् ताम् उवाच ह ॥ ११ ॥


एष्यामि ते गृहम् सुभ्रु पुंसाम् आधि-विकर्शनम् ।

साधित-अर्थः अ-гृहाणाम् नः पान्थानाम् त्वम् परायणम् ॥ १२ ॥


विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः ।

नाना-उपायन-ताम्बूल-स्रक्-गन्धैः स-अग्रजः अर्चितः ॥ १३ ॥


तत्-दर्शन-स्मर-क्षोभात् आत्मानम् न अविदन् स्त्रियः ।

विस्रस्त-वासा:-कबर-वलया लेख्य-मूर्तयः ॥ १४ ॥


ततः पौरान् पृच्छमानः धनुषः स्थानम् अच्युतः ।

तस्मिन् प्रविष्टः ददृशे धनुः ऐन्द्रम् इव अद्भुतम् ॥ १५ ॥


पुरुषैः बहुभिः गुप्तम् अर्चितम् परम्-ऋद्धिमत् ।

वार्यमाणः नृभिः कृष्णः प्रसह्य धनुः आददे ॥ १६ ॥


करेण वामेन सलीलम् उद्धृतम्

सज्यम् च कृत्वा निमिषेण पश्यताम् ।

नृणाम् विकृष्य प्रबभञ्ज मध्यतः

यथा इक्षु-दण्डम् मद-करिः उरुक्रमः ॥ १७ ॥


धनुषः भज्यमानस्य शब्दः खम् रोदसी दिशः ।

पूरयाम् आस यम् श्रुत्वा कंसः त्रासम् उपागमत् ॥ १८ ॥


तत्-रक्षिणः स-अनुचरम् कुपिताः आततायिनः ।

गृहीतु-कामाः आवव्रुः गृह्यताम् बध्यताम् इति ॥ १९ ॥


अथ तान् दुरभि-प्रायान् विलोक्य बल-केशवौ ।

क्रुद्धौ धन्वन आदाय शकले तान् च जघ्नतुः ॥ २० ॥


बलम् च कंस-प्रहितम् हत्वा शाला-मुखात् ततः ।

निष्क्रम्य चेरतुः हृष्टौ निरीक्ष्य पुर-सम्पदः ॥ २१ ॥


तयोः तत् अद्‍भुतम् वीर्यम् निशाम्य पुर-वासिनः ।

तेजः प्रागल्भ्यम् रूपम् च मेनिरे विबुध-उत्तमौ ॥ २२ ॥


तयोः विचरतोः स्वैरम् आदित्यः अस्तम् उपेयिवान् ।

कृष्ण-रामौ वृतौ गोपैः पुरात् शकटम् ईयतुः ॥ २३ ॥


गोप्यः मुकुन्द-विगमे विरह-आतुराः याः

आशासत आशिषः ऋता मधुपुरी-अभूवन् ।

सम्पश्यताम् पुरुष-भूषण-गात्र-लक्ष्मिम्

हित्वा इतरे (तान्) नु भजतः च अकमे अयनम् श्रीः ॥ २४ ॥


अवनिक्त-अङ्‌घ्रि-युगलौ भुक्त्वा क्षीर-उपसेचनम् ।

ऊषतुः ताम् सुखम् रात्रिम् ज्ञात्वा कंस-चिकीर्षितम् ॥ २५ ॥


कंसः तु धनुषः भङ्गम् रक्षिणाम् स्व-बलस्य च ।

वधम् निशम्य गोविन्द-राम-विक्रीडितम् परम् ॥ २६ ॥


दीर्घ-प्रजागरः भीतः दुर्निमित्तानि दुर्मतिः ।

बहूनि अचष्ट उभयथा मृत्यु-उर्-दौत्य-कराणि च ॥ २७ ॥


अदर्शनम् स्व-शिरसः प्रति-रूपे च सत्य अपि ।

असत्य अपि द्वितीये च द्वै-रूप्यम् ज्योतिषाम् तथा ॥ २८ ॥


छिद्र-प्रतीतिः छायायाम् प्राण-घोष-अनुपश्रुतिः ।

स्वर्ण-प्रतीतिः वृक्षेषु स्व-पद-अनाम् अदर्शनम् ॥ २९ ॥


स्वप्ने प्रेत-परिष्वङ्गः खर-यानम् विषादनम् ।

यायात् नलदमाल्य-एकः तैल-अभ्यक्तः दिगम्बरः ॥ ३० ॥


अन्यानि च इत्थम् भूतानि स्वप्न-जागरितानि च ।

पश्यन् मरण-सन्त्रस्तः निद्राम् लेभे न चिन्तया ॥ ३१ ॥


व्युष्टायाम् निशि कौरव्य सूर्ये च अद्‍भ्यः समुत्थिते ।

कारयामास वै कंसः मल्ल-क्रीडा-महोत्सवम् ॥ ३२ ॥


आनर्चुः पुरुषाः रङ्गम् तूर्य-भेर्यः च जघ्निरे ।

मञ्चाः च आलङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥ ३३ ॥


तेषु पौराः जानपदाः ब्रह्म-क्षत्र-पुरोगमाः ।

यथोपजोषम् विविशुः राजानः च कृत-आसनाः ॥ ३४ ॥


कंसः परिवृतः अमात्यैः राज-मञ्च उपाविशत् ।

मण्डल-ईश्वर-मध्यस्थः हृदयेन विदूयता ॥ ३५ ॥


वाद्यमानेषु तूर्येषु मल्ल-ताल-उत्तरेषु च ।

मल्लाः स्व-लङ्कृताः दृप्ताः स-उपाध्यायाः समाविशन् ॥ ३६ ॥


चाणूरः मुष्टिकः कूटः शलः तोशलः एव च ।

ते आसेदुः उपस्थानम् वल्गु-वाद्य-प्रहर्षिताः ॥ ३७ ॥


नन्द-गोप-आदयः गोपाः भोज-राज-समाहुताः ।

निवेदित-उपायनाः ते एकस्मिन् मञ्चे आविशन् ॥ ३८ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे मल्लरङ्गोपवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥

No comments:

Post a Comment