ஆச்சர்யமான கண்ணன்
ஸ்கந்தம் 10: அத்யாயம் 26
श्रीशुक उवाच
एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते
अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥
बालकस्य यत्-एतानि कर्माणि अति-अद्भुतानि वै
कथम् अर्हति असौ जन्म ग्राम्येषु आत्म-जुगुप्सितम् ॥ २ ॥
यः सप्त-हायनः बालः करेण एकेन लीलया
कथं बिभ्रत् गिरिवरं पुष्करं गज-राट् इव ॥ ३ ॥
तोकेन अमीलित-अक्षेण पूतनायाः महा-ओजसः
पीतः स्तनः सह प्राणैः कालेन इव वयस्-तनोः ॥ ४ ॥
हिन्वतः अधः-शयानस्य मास्यस्य चरणौ उदक्
अनः अपतत् विपर्यस्तं रुदतः प्रपद-अहतम् ॥ ५ ॥
एक-हायनः आसीनः ह्रियमाणः विहायसा
दैत्येन यः तृणावर्तम् अहन् कण्ठ-ग्रह-अतुरम् ॥ ६ ॥
क्वचित् धैतङ्-गवः स्तैन्ये मात्रा बद्धः उलूखले
गच्छन् अर्जुनयोः मध्ये बाहुभ्यां तौ अपातयत् ॥ ७ ॥
वने सञ्चारयन् वत्सान् सरामः बालकैः वृतः
हन्तु-कामं बकं दोर्भ्यां मुखतः अरिम् अपाटयत् ॥ ८ ॥
वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया
हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ ९ ॥
हत्वा रासभ-दैतेयम् तत्-बन्धून् च बल-अन्वितः
चक्रे ताल-वनं क्षेमं परिपक्व-फल-अन्वितम् ॥ १० ॥
प्रलम्बं घातयित्वा उग्रं बलेन बल-शालिना
अमोचयत् व्रज-पशून् गोपान् च अरण्य-वह्नितः ॥ ११ ॥
आशीविष-तम् आहीन्द्रं दमित्वा विमदं ह्रदात्
प्रसह्य उद्वास्य यमुनां चक्रे असौ निर्विष-उदकाम् ॥ १२ ॥
दुस्त्यजः च अनुरागः अस्मिन् सर्वेषां नः व्रज-औकसाम्
नन्द ते तनये अस्मासु तस्य अपि औत्पत्तिकः कथम् ॥ १३ ॥
क्व सप्त-हायनः बालः क्व महा-अद्रि-विदारणम्
ततः नः जायते शङ्का व्रज-नाथ तव आत्मजे ॥ १४ ॥
श्रीनन्द उवाच
श्रूयतां मे वचः गोपाः व्येतु शङ्का च वः अर्भके
एनं कुमारम् उद्दिश्य गर्गः मे यद् उवाच ह ॥ १५ ॥
वर्णाः त्रयः किल अस्य आसन् गृह्णतः अनु-युगं तनूः
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः ॥ १६ ॥
प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः
वासुदेवः इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः ॥ १८ ॥
एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः
अनेन सर्व-दुर्गाणि यूयम् अञ्जस्-तरिष्यथ ॥ १९ ॥
पुराणेन व्रज-पते साधवः दस्यु-पीडिताः
अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः ॥ २० ॥
यः एतस्मिन् महाभागाः प्रीतिम् कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णुपक्षान् इव असुराः॥ 21
तस्मात् नन्दकुमारः अयम् नारायण-समः गुणैः।
श्रिया कीर्त्या अनुभावेन तत् कर्मसु न विस्मयः॥ 22
इति अद्धा माम् समादिश्य गर्गे च स्वगृहम् गते।
मन्ये नारायणस्य अंशम् कृष्णम् अक्लिष्ट-कारिणम्॥ 23
इति नन्द-वचः श्रुत्वा गर्ग-गीतम् व्रज-औकसः।
दृष्ट-श्रुत-अनुभावाः ते कृष्णस्य अमित-तेजसः।
मुदिताः नन्दम् आनर्चुः कृष्णम् च गत-विस्मयाः॥ 24
देवे वर्षति यज्ञ-विप्लव-रुषा वज्र-अश्म-पर्ष-अनिलैः।
सीदत् पाल-पशु-स्त्रि आत्म-शरणम् दृष्ट्वा अनुकम्प्य उत् स्मयन्।
उत्पाट्य एका-करेण शैलम् अबलः लीला-उच्छिलीन्ध्रम् यथा।
बिभ्रत् गोष्ठम् अपात् महेन्द्र-मद-अभित् प्रीयात् न इन्द्रः गवाम्॥ 25
No comments:
Post a Comment