Followers

Search Here...

Tuesday, 1 April 2025

ஸ்கந்தம் 10: அத்யாயம் 24 (கோவர்தன பூஜை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கோவர்தன பூஜை

ஸ்கந்தம் 10: அத்யாயம் 24

श्री शुकः उवाच -

भगवान् अपि तत्र एव बलदेवेन संयुतः ।
अपश्यन् निवसन् गोपान् इन्द्र-याग-कृत-उद्यमान् ॥ 1

तत् अभिज्ञः अपि भगवान् सर्व-आत्मा सर्व-दर्शनः ।
प्रश्रय-आवनतः अपृच्छत् वृद्धान् नन्द-पुरोगमान् ॥ 2

कथ्यतां मे पितः कः अयम् सम्भ्रमः वा उपागतः ।
किं फलं कस्य च उद्देशः केन वा साध्यते मखः ॥ 3

एतत् ब्रूहि महान् कामः मह्यम् शुश्रूषवे पितः ।
न हि गोप्यं हि साधूनां कृत्यं सर्व-आत्मनाम् इह ॥ 4

अस्ति अस्व-पर-दृष्टीनाम् अमित्र-उदासित-विद्विषाम् ।
उदासीनः अरिवत् वर्ज्य आत्मवत् सुहृद् उच्यते ॥ 5

ज्ञात्वा अज्ञात्वा च कर्माणि जनः अयम् अनुतिष्ठति ।
विदुषः कर्म-सिद्धिः स्यात् तथा न अविदुषः भवेत् ॥ 6

तत्र तावत् क्रिया-योगः भवतां किं विचारितः ।
अथवा लौकिकः तत् मे पृच्छतः साधु भण्यताम् ॥ 7

श्री नन्दः उवाच -

पर्जन्यः भगवान् इन्द्रः मेघाः तस्य आत्म-मूर्तयः ।
ते अभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ 8

तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् ।
द्रव्यैः तत् रेतसा सिद्धैः यजन्ते क्रतुभिः नराः ॥ 9

तत् शेषेण उपजीवन्ति त्रि-वर्ग-फल-हेतवे ।
पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः ॥ 10

यः एवं विसृजेत् धर्मं परम्पर्यागतं नरः ।
कामात् लोभात् भयात् द्वेषात् सः वै न आप्नोति शोभनम् ॥ 11

श्री शुकः उवाच -

वचः निशम्य नन्दस्य तथा अन्येषां व्रज-ओकसाम् ।
इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ 12

श्री भगवान् उवाच -

कर्मणा जायते जन्तुः कर्मणा एव विलीयते ।
सुखं दुःखं भयम् क्षेमं कर्मणा एव अभिपद्यते ॥ 13

अस्ति चेत् ईश्वरः कश्चित् फल-रूपी अन्य-कर्मणाम् ।
कर्तारं भजते सः अपि न हि अकर्तुः प्रभुः हि सः ॥ 14

किं इन्द्रेण इह भूतानां स्व-स्व-कर्म-अनुवर्तिनाम् ।
अनीशेन अन्यथा कर्तुं स्वभाव-विहितं नृणाम् ॥ 15

स्वभाव-तन्त्रः हि जनः स्वभावम् अनुवर्तते ।
स्वभाव-स्थम् इदं सर्वं सद्-देव-असुर-मानुषम् ॥ 16

देह-अनुच्चावचान् जन्तुः प्राप्य उत्सृजति कर्मणा ।
शत्रुः मित्रम् उदासीनः कर्म एव गुरु-ईश्वरः ॥ 17

तस्मात् संपूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् ।
अञ्जसा येन वर्तेत तत् एव अस्य हि दैवतम् ॥ 18

आजीव्य एकतरं भावं यः तु अन्यम् उपजीवति ।
न तस्मात् विन्दते क्षेमं जारं नारी असती यथा ॥ 19

वर्तेत ब्रह्मणा विप्रः राजन्यः रक्षया भुवः ।
वैश्यः तु वार्तया जीवेत् शूद्रः तु द्विज-सेवया ॥ 20

कृषिवाणिज्य-गोरक्षा कुसीदं तूर्यम् उच्यते।

वार्ता चतुर्विधा तत्र वयं गोवृत्तयः अनिशम्॥ 21


सत्त्वं रजः तमः इति स्थित्य्-उत्पत्ति-अन्त-हेतवः।

रजसा उत्पद्यते विश्वम् अन्योन्यं विविधं जगत्॥ 22


रजसा चोदिताः मेघाः वर्षन्ति अम्बूनि सर्वतः।

प्रजाः तैः एव सिध्यन्ति महा-इन्द्रः किम् करिष्यति॥ 23


न नः पुरः जनपदाः न ग्रामाः न गृहाः वयम्।

नित्यं वन-औकसः तात वन-शैल-निवासिनः॥ 24


तस्मात् गवां ब्राह्मणानाम् अद्रेः च आरभ्यतां मखः।

यः इन्द्र-याग-संभाराः तैः अयम् साध्यतां मखः॥ 25


पच्यन्तां विविधाः पाकाः सूप-अन्ताः पायस-आदयः।

संयाव-अपूप-शष्कुल्यः सर्व-दोहः च गृह्यताम्॥ 26


हूयन्तां अग्नयः सम्यक् ब्राह्मणैः ब्रह्म-वादिभिः।

अन्नं बहु-विधं तेभ्यः देयं वः धेनु-दक्षिणाः॥ 27


अन्येभ्यः च अश्व-चाण्डाल पतितेभ्यः यथा अर्हतः।

यवसं च गवां दत्त्वा गिरये दीयतां बलिः॥ 28


स्वलङ्कृताः भुक्तवन्तः स्व-अनुलिप्ताः सु-वाससः।

प्रदक्षिणां च कुरुत गो-विप्र-अग्नि-पर्वतान्॥ 29


एतत् मम मतं तात क्रियतां यदि रोचते।

अयं गो-ब्राह्मण-अद्रीणां मह्यं च दयितः मखः॥ 30



---


श्री-शुकः उवाच -


काल-आत्मना भगवता शक्र-दर्पं जिघांसता।

प्रोक्तं निशम्य नन्द-आद्याः साधु-अगृह्णन्त तत् वचः॥ 31


तथा च व्यदधुः सर्वं यथा आह मधु-सूदनः।

वाचयित्वा स्वस्ति-अयनं तत् द्रव्येण गिरि-द्विजान्॥ 32


उपहृत्य बलीन् सर्वान् आदृताः यवसं गवाम्।

गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्॥ 33


अनांसि अनडुद्-युक्तानि ते चारुह्य स्वलङ्कृताः।

गोप्यः च कृष्ण-वीर्याणि गायन्त्यः सत् द्विज-आशिषः॥ 34


कृष्णः तु अन्यतमं रूपं गोप-विश्रम्भणं गतः।

शैलः अस्मि इति ब्रुवन् भूरि बलिम् आददत् बृहद्-वपुः॥ 35


तस्मै नमः व्रज-जनैः सह चक्रे आत्मना आत्मने।

अहो पश्यत शैलः असौ रूपी नः अनुग्रहम् व्यधात्॥ 36


एषः अवजानतः मर्त्यान् काम-रूपी वन-औकसः।

हन्ति हि अस्मै नमस्यामः शर्मणे आत्मनः गवाम्॥ 37


इति अद्रि-गो-द्विज-मखं वासुदेव-प्रणोदिताः।

यथा विधाय ते गोपाः सह-कृष्णाः व्रजं ययुः॥ 38

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः ॥ 24 ॥

No comments:

Post a Comment