ப்ரம்ம மோஹனம்
ஸ்கந்தம் 10: அத்யாயம் 13
श्री शुकः उवाच
साधु पृष्टं महा भाग त्वया भागवत उत्तम
यत् नूतनयसि ईशस्य श्रृण्वन् अपि कथां मुहुः ॥ 1
सताम् अयं सार भृताम् निसर्गः
यत् अर्थ वाणी श्रुति चेतसाम् अपि
प्रति क्षणं नव्यवत् अच्युतस्य यत्
स्त्रिया विटानाम् इव साधु वार्ता ॥ 2
श्रुणुष्व अवहितः राजन् अपि गुह्यं वदामि ते
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवः गुह्यम् अपि उत ॥ 3
तथा अघ वदनात् मृत्यः रक्षित्वा वत्स पालकान्
सरित् पुलिनम् आनाय भगवान् इदम् अब्रवीत् ॥ 4
अहो अतिरम्यम् पुलिनं वयस्याः
स्व-केलि सम्पन्न् मृदुल आच्छ वालुकम्
स्फुटत् सरो-गन्ध हृत-अलि पत्रिक-
ध्वनि-प्रतिध्वान लसत् द्रुम आकुलम् ॥ 5
अत्र भोक्तव्यम् अस्माभिः दिवा रूढं क्षुधा अर्दिताः
वत्साः समीपे अपः पीत्वा चरन्तु शनकैः तृणम् ॥ 6
तथा इति पाययित्वा अर्भाः वत्सान् आरुध्य शाद्वले
मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ 7
कृष्णस्य विष्वक् पुरु-राजि मण्डलैः
अभ्याननाः फुल्ल-दृशः व्रज अर्भकाः
सह उपविष्टाः विपिने विरेजुः
छदा यथा अम्भोरुह कर्णिकायाः ॥ 8
केचित् पुष्पैः दलैः केचित् पल्लवैः अङ्कुरैः फलैः
शिग्भिः त्वग्भिः दृषद्भिः च बुभुजुः कृत भाजनाः ॥ 9
सर्वे मिथः दर्शयन्तः स्व-स्व भोज्य रुचिं पृथक्
हसन्तः हासयन्तः च अभ्यवजह्रुः सह ईश्वराः ॥ 10
बिभ्रत् वेणुं जठर पटयोः श्रृङ्ग वेत्रे च कक्षे
वामे पाणौ मसृण कवलं तत् फलानि अङ्गुलीषु
तिष्ठन् मध्ये स्व-परि सुहृदः हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञ-भुक् बाल-केलिः ॥ 11
भारत एवं वत्स पेषु भुञ्जानेषु अच्युत आत्मसु
वत्साः तु अन्तर्-वने दूरं विविशुः तृण-लोभिताः ॥ 12
तान् दृष्ट्वा भय-संत्रस्तान् ऊचे कृष्णः अस्य भी-भयम्
मित्राणि आशान् मा विरमत एहा अनेष्ये वत्सकान् अहम् ॥ 13
इति उक्त्वा अद्रि-दरी-कुञ्ज-गह्वरेषु आत्म-वत्सकान्
विचिन्वन् भगवान् कृष्णः स-पाणि-कवलः ययौ ॥ 14
अम्भोज जन्म जनिः तत् अन्तर गतः माय-अर्भकस्य ईशितुः
द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तत् वत्सान् इतः वत्सपान्
नीत्वा अन्यत्र कुरु-उद्वह अन्तर-दधात् खे अवस्थितः यः पुरा
दृष्ट्वा अघासुर मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ 15
ततः वत्सान् अदृष्ट्वा एत्य पुलिने अपि च वत्सपान्
उभावपि वने कृष्णः विचिकाय समन्ततः ॥ 16
क्व अपि अदृष्ट्वा अन्तर्-विपिने वत्सान् पालान् च विश्ववित्
सर्वं विधि-कृतं कृष्णः सहसा अवजगाम ह ॥ 17
ततः कृष्णः मुदं कर्तुं तन् मातॄणां च कस्य च
उभयायितम् आत्मानं चक्रे विश्व-कृत् ईश्वरः ॥ 18
यावत् वत्स-पवत्सक-अल्पक-वपुः
यावत् कर-अङ्घ्र्यादिकम्
यावत् यष्टि-विषाण-वेणु-दल-शिग्
यावत् विभूषा-अम्बरम्
यावत् शील-गुण-अभिधा-कृति-वयो
यावत् विहार-आदिकम्
सर्वं विष्णुमयं गिरेः अङ्गवत् अजः
सर्व-स्वरूपः बभौ ॥ 19
स्वयम् आत्मा आत्म-गोवत्सान् प्रतिवार्य आत्म-वत्सपैः
क्रीडन् आत्म-विहारैः च सर्व-आत्मा प्राविशत् व्रजम् ॥ 20
तत्तत् वत्सान् पृथक् नीत्वा तत्तत् गोष्ठे निवेश्य सः ।
तत्तत् आत्मा अभवत् राजन् तत्तत् सद्म प्रविष्टवान् ॥ 21
तन् मात्रः वेणु रव तत् वर उत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।
स्नेह स्रुत स्तन्य पयः सुधा असवम्
मत्वा परम् ब्रह्म सुतान् अपाययन् ॥ 22
ततः नृप उन्मर्दन मज्जन लेपन
अलङ्कार रक्षा तिलक आसन आदिभिः ।
संलालितः स्व आचरितैः प्रहर्षयन्
सायं गतः याम यमेन माधवः ॥ 23
गावः ततः गोष्ठम् उपेत्य सत्वरम्
हुंकार घोषैः परिहूत सङ्गतान् ।
स्वकान् स्वकान् वत्स तरान् अपाययन्
मुहुः लिहन्त्यः स्रवत् औधसम् पयः ॥ 24
गो गोपीनाम् मातृता अस्मिन् सर्वा स्नेह अर्धिकाम् विना ।
पुरो वतासु अपि हरेः तॊकता मायया विना ॥ 25
व्रज औकसाम् स्व तॊकेषु स्नेह वल्ली अब्दम् अन्वहम् ।
शनैः निःसीम ववृधे यथा कृष्णे तु अपूर्ववत् ॥ 26
इत्थम् आत्मा आत्मना आत्मानम् वत्सपालम् इषेण सः ।
पालयन् वत्सपः वर्षम् चिक्रीडे वन गोष्ठयोः ॥ 27
एकदा चारयन् वत्सान् स रामः वनम् आविशत् ।
पञ्च षासु त्रियामासु हायन पूर्णीषु अजः ॥ 28
ततः विदूरात् चरतः गावः वत्सान् उपव्रजम् ।
गोवर्धन आद्रि शिरसि चरन्त्यः ददृशुः तृणम् ॥ 29
दृष्ट्वा अथ तत् स्नेह वशः अस्मृत आत्मा
स गोव्रजः अति आत्म पद दुर्ग मार्गः ।
द्विपात् ककुद् ग्रीव उदास्य पुच्छः
अगात् हुं कृतैः आस्रुपयाः जवेन ॥ 30
समेत्य गावः अधः वत्सान् वत्सवत् यः अपि अपाययन् ।
गिलन्त्यः इव च अङ्गानि लिहन्त्यः स्रवत् औधसम् पयः ॥ 31
गोपाः तत् रोधन आयास मौघ्य लज्जा ऊरु मन्युना ।
दुर्ग अध्वकृच्छ्रतः अभ्येत्य गोवत्सैः ददृशुः सुतान् ॥ 32
तत् ईक्षण उत्स्रेम रस आप्लुत आशयाः
जात अनुरागाः गत मन्यवः अर्भकान् ।
उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैः अवापुः परमाम् मुदम् ते ॥ 33
ततः प्रवयसः गोपाः तॊक आलिङ्गन सु निर्वृताः ।
कृच्छ्रात् शनैः अपगताः तत् अनुस्मृत्य उदश्रवः ॥ 34
व्रजस्य रामः प्रेम अर्धेः वीक्ष्य उत्कण्ठ्यम् अनुक्षणम् ।
मुक्त स्तनेषु अपत्येषु अपि अहेतु विद् अचिन्तयत् ॥ 35
किम् एतत् अद्भुतम् इव वासुदेवे अखिल आत्मनि ।
व्रजस्य स आत्मनः तॊकेषु अपूर्वम् प्रेम वर्धते ॥ 36
का इयम् वा कुतः आयाता दैवी वा नारी उत असुरी ।
प्रायः माया अस्तु मे भर्तुः न अन्याः मे अपि विमोहिनी ॥ 37
इति सञ्चिन्त्य दाशार्हः वत्सान् सवयसान् अपि ।
सर्वान् आचष्ट वैकुण्ठम् चक्षुषा वयुनेन सः ॥ 38
न एते सुरेशाः ऋषयः न च एते
त्वम् एव भासि ईश भिदा आश्रये अपि ।
सर्वम् पृथक् त्वम् निगमात् कथम् वदे
इति उक्तेन वृत्तम् प्रभुणा बलः अवैत् ॥ 39
तावत् एत्य आत्मभूः आत्म मानेन त्रुट्य अनिहसा ।
पुरः वत् अब्दम् क्रीडन्तम् ददृशे सकलम् हरिम् ॥ 40
यावन्तः गोकुले बालाः सवत्साः सर्वे एव हि।
मायाशये शयाना मे न अद्य अपि पुनः उत्थिताः ॥ 41
इतः एते अत्र कुत्रत्या मन्माया मोहिते इतरे।
तावन्तः एव तत्र अब्दं क्रीडन्तः विष्णुना समम् ॥ 42
एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः।
सत्याः के कतरे न इति ज्ञातुम् न ऐष्टे कथञ्चन ॥ 43
एवं सम्मोहयन् विष्णुम् विमोहम् विश्वमोहनम्।
स्वया एव मायया अजः अपि स्वयम् एव विमोहितः ॥ 44
तम्यां तमोवत् नैहारं खद्योत अर्चिः इव अहनि।
महती इतरा माया ईश्यं निहन्ति आत्मनि युञ्जतः ॥ 45
तावत् सर्वे वत्सपालाः पश्यतः अजस्य तत्क्षणात्।
व्यदृश्यन्त घनश्यामाः पीत कौशेय वाससः ॥ 46
चतुर्भुजाः शङ्ख चक्र गदा राजीव पाणयः।
किरीटिनः कुण्डलिनः हारिणः वन मालिनः ॥ 47
श्रीवत्स अङ्गद दोः रत्न कम्बु कङ्कण पाणयः।
नूपुरैः कटकैः भाताः कटि सूत्र अङ्गुलीयकैः ॥ 48
आङ्घ्रि मस्तकम् आपूर्णाः तुलसी नव दामभिः।
कोमलैः सर्व गात्रेषु भूरि पुण्य वद अर्पितैः ॥ 49
चन्द्रिका विशद स्मेरैः सारुण अपाङ्ग वीक्षितैः।
स्वकार्थानाम् इव रजः सत्त्वाभ्यां स्रष्टृ पालकाः ॥ 50
आत्म आदि स्तम्ब पर्यन्तैः मूर्तिमद्भिः चर अचरैः।
नृत्य गीत आद्य अनेक अर्हैः पृथक् पृथक् उपासिताः ॥ 51
अणिमा आद्यैः महिमभिः अज आदि अभिः विभूतिभिः।
चतुर्विंशतिभिः तत्त्वैः परीता महत् आदिभिः ॥ 52
काल स्वभाव संस्कार काम कर्म गुण आदिभिः।
स्व महि ध्वस्त महिभिः मूर्तिमद्भिः उपासिताः ॥ 53
सत्य ज्ञान आनन्त आनन्द मात्र एक रस मूर्तयः।
अस्पृष्ट भूरि माहात्म्याः अपि हि उपनिषद् दृशाम् ॥ 54
एवं सकृत् ददर्श अजः परब्रह्म आत्मनः अखिलान्।
यस्य भासा सर्वम् इदं विभाति सचर अचरम् ॥ 55
ततः अतिकुतुक उद्वृत्त स्तिमित एकादश इन्द्रियः।
तत् धाम्ना अभूत् अजः तूष्णीं पूर्देव्यन्ती इव पुत्रिका ॥ 56
इति ईशे अतिक्ये निज महिमनि स्व प्रमितिके।
परत्र आजातः अतन् निरसन मुख ब्रह्म कमितौ ॥
अनीशे अपि द्रष्टुं किम् इदम् इति वा मुह्यति सति।
छाद अजः ज्ञात्वा सपदि परमः अज अज वनिकाम् ॥ 57
ततः अर्वाक् प्रतिलब्ध अक्षः कः परेतवत् उत्थितः।
कृच्छ्रात् उन्मील्य वै दृष्टिः आचष्ट इदं सह आत्मना ॥ 58
सपदि एव अभितः पश्यन् दिशः अपश्यत् पुरः स्थितम्।
वृन्दावनं जन आजीव्य द्रुम आकीर्णम् सम प्रियम् ॥ 59
यत्र नैसर्ग दुर्वैराः सह आसन् नृ मृग आदयः।
मित्राणि इव अजित आवास द्रुत रुट् तर्षक आदिकम् ॥ 60
तत्र उद्वहत् पशुप वंश शिशु त्व नाट्यम्
ब्रह्म अद्वयम् परम् अनन्तम् अगाध बोधम्।
वत्सान् सखीन् इव पुरा परितः विचिन्वत्
एकम् स पाणि कवलम् परमेष्ठी अचष्ट ॥ 61
दृष्ट्वा त्वरेण निज धोरणतः अवतीर्य
पृथ्व्याम् वपुः कनक दण्डम् इव अभिपात्य।
स्पृष्ट्वा चतुर्मुख उट कोटिभिः अङ्घ्रि युग्मम्
नत्वा मुद अश्रु सु जलैः अक्रुत अभिषेकम् ॥ 62
उत्थाय उत्थाय कृष्णस्य चिरस्य पादयोः पतन्।
आस्ते महित्वम् प्राक् दृष्टम् स्मृत्वा स्मृत्वा पुनः पुनः ॥ 63
शनैः अथ उत्थाय विमृज्य लोचने
मुकुन्दम् उद्वीक्ष्य विनम्र कन्धरः।
कृत अञ्जलिः प्रश्रयवान् समाहितः
स वेपथुः गद्गदया इलतेलया ॥ 64
No comments:
Post a Comment