கண்ணன் யசோதைக்கு உலகத்தை தன் வாயில் காட்டுகிறான்
ஸ்கந்தம் 10: அத்யாயம் 8
श्रीशुक उवाच
गर्गः पुरोहितः राजन् यदूनां सुमहातपाः।
व्रजं जगाम नन्दस्य वसुदेव प्रचोदितः॥ 1
तं दृष्ट्वा परम प्रीतः प्रत्युत्थाय कृताञ्जलिः।
आनर्च आधोक्षज-धिया प्रणिपात-पुरस्सरम्॥ 2
सुपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम्।
नन्दयित्वा अब्रवीत् ब्रह्मन् पूर्णस्य करवाम किम्॥ 3
महत् विचलनं नॄणां गृहिणां दीन-चेतसाम्।
निःश्रेयसाय भगवन् कल्पते न अन्यथा क्वचित्॥ 4
ज्योतिषां अयनं साक्षात् यत् तत् ज्ञानम् अतीन्द्रियम्।
प्रणीतं भवता येन पुमान् वेद परावरम्॥ 5
त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि।
बालयोः अनयोः नॄणां जन्मना ब्राह्मणः गुरुः॥ 6
श्रीगर्ग उवाच
यदूनाम् अहम् आचार्यः ख्यातः च भुवि सर्वतः।
सुतं मया संस्कृतं ते मन्यते देवकी-सुतम्॥ 7
कंसः पापमति सख्यं तव च आनक-दुन्दुभेः।
देव्याः अष्टमः गर्भः न स्त्री भवितुम् अर्हति॥ 8
इति सञ्चिन्तयन् श्रुत्वा देवक्या दारिका वचः।
अपि हन्त आगता आशङ्का तर्हि तत् नः अनयोः भवेत्॥ 9
श्रीनन्द उवाच
अलक्षितः अस्मिन् रहसि मामकैः अपि गोव्रजे।
कुरु द्विजाति संस्कारं स्वस्तिवाचन-पूर्वकम्॥ 10
श्रीशुक उवाच
एवं सम्प्रार्थितः विप्रः स्वचिकीर्षितम् एव तत्।
चकार नामकरणं गूढः रहसि बालयोः॥ 11
श्रीगर्ग उवाच
अयं हि रोहिणी-पुत्रः रमयन् सुहृदः गुणैः।
आख्यास्यते राम इति बलाधिक्यात् बलं विदुः।
यदूनाम् अपृथग्भावात् सङ्कर्षणम् उशन्ति उत॥ 12
आसन् वर्णाः त्रयः हि अस्य गृह्णतः अनुयुगं तनूः।
शुक्लः रक्तः तथा पीतः इदानीं कृष्णतां गतः॥ 13
प्राक् अयम् वसुदेवस्य क्वचित् जातः तव आत्मजः।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते॥ 14
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते।
गुण-कर्म-अनुरूपाणि तानि अहं वेद नः जनाः॥ 15
एषः वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ॥ 16
पुराणेन व्रज-पते साधवः दस्यु-पीडिताः।
अराजके रक्ष्यमाणाः जिग्युर्दस्यून् समेधिताः॥ 17
यः एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः।
नारयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः॥ 18
तस्मात् नन्द-आत्मजः अयम् ते नारायण-समः गुणैः।
श्रिया कीर्त्या अनु-भावेन गोपायस्व समाहितः॥ 19
इति आत्मानं समादिश्य गर्गे च स्वगृहं गते।
नन्दः प्रमुदितः मेने आत्मानं पूर्णम् आशिषाम्॥ 20
श्री राज उवाच
नन्दः किम् अकरोत् ब्रह्मन् श्रेयः एवम् महोदयम्।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ ४६ ॥
पितरौ न अनु अविन्देताम् कृष्ण उदार अर्भक ईहितम्।
गायन्ति अद्य अपि कवयः यत् लोक शमल आपहम् ॥ ४७ ॥
श्री शुक उवाच
द्रोणः वसूनाम् प्रवरो धरया सह भार्यया।
करिष्यमान आदेशान् ब्रह्मणः तम् उवाच ह ॥ ४८ ॥
जातयोः नौ महा-देवे भुवि विश्व-ईश्वरे हरौ।
भक्तिः स्यात् परमा लोके यया अञ्जः दुर्गतिम् तरेत् ॥ ४९ ॥
अस्तु इति उक्तः सः भगवान् व्रजे द्रोणः महा-यशाः।
जज्ञे नन्दः इति ख्यातः यशोदा सा धरा अभवत् ॥ ५० ॥
ततः भक्तिः भगवति पुत्री-भूते जनार्दने।
दम्पत्योः नितराम् आसीत् गोप गोपीषु भारत ॥ ५१ ॥
कृष्णः ब्रह्मणः आदेशं सत्यम् कर्तुम् व्रजे विभुः।
सह रामः वसंश् चक्रे तेषाम् प्रीतिम् स्व-लीलया ॥ ५२ ॥
No comments:
Post a Comment