Followers

Search Here...

Sunday, 30 March 2025

ஸ்கந்தம் 9: அத்யாயம் 24 (ஸ்ரீ கிருஷ்ணன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 ஸ்ரீ கிருஷ்ணன்

ஸ்கந்தம் 9: அத்யாயம் 24

श्री-शुकः उवाच।
तस्याम् विदर्भः अजनयत् पुत्रौ नाम्ना कुश-कथौ।
तृतीयं रोम-पादं च विदर्भ-कुल-नन्दनम्॥ 1

रोम-पाद-सुतः बभ्रुः, बभ्रोः कृतिः अजायत।
उशिकः तत्-सुतः तस्मात् चेदिः चैद्य-आदयः नृपाः॥ 2

क्रथस्य कुन्तिः पुत्रः अभूत् धृष्टिः तस्य अथ निर्वृतिः।
ततः दशार्हः नाम्ना अभूत् तस्य व्योमः सुतः ततः॥ 3

जीमूतः विकृतिः तस्य यस्य भीम-रथः सुतः।
ततः नवरथः पुत्रः जातः दशरथः ततः॥ 4

करम्भिः शकुनेः पुत्रः देवरातः तत्-आत्मजः।
देव-क्षत्रः ततः तस्य मधुः कुरु-वशात् अनुः॥ 5

पुरु-होत्रः तु अनुः पुत्रः तस्य आयुः सात्वतः ततः।
भजमानः भजिः दिव्यः वृष्णिः देवावृधः अन्धकः॥ 6

सात्वतस्य सुताः सप्त महा-भोजः च मारिष।
भजमानस्य निम्लोचिः किङ्कणः धृष्टिः एव च॥ 7

एकस्याम् आत्मजाः पत्न्याम् अन्यस्याम् च त्रयः सुताः।
शताजित् च सहस्राजित् अयुताजित् इति प्रभो॥ 8

बभ्रुः देवावृध-सुतः तयोः श्लोकौ पठन्ति अमू।
यथा एव शृणुमः दूरात् सम्पश्यामः तथा अन्तिकात्॥ 9

बभ्रुः श्रेष्ठः मनुष्याणाम् देवैः देवावृधः समः।
पुरुषाः पञ्च-षष्टिः च षट् सहस्राणि च अष्ट च॥ 10


ये-अमृतत्वम्-अनुप्राप्ताः बभ्रोः-देवावृधात्-अपि।
महा-भोजः-अपि धर्म-आत्मा भोजाः आसन्-तत्-अन्वये॥ 11

वृष्णेः सुमित्रः पुत्रः-अभूत् युधाजित्-च परन्तप।
शिनिः-तस्य-अनमित्रः-च निघ्नः-अभूत्-अनमित्रतः॥ 12

सत्राजितः प्रसेनः-च निघ्नस्य-अपि-आसतुः सुतौ।
अनमित्र-सुतः यः-अन्यः शिनिः-तस्य-अथ सत्यकः॥ 13

युयुधानः सात्यकिः-वै जयः-तस्य कुणिः-ततः।
युगन्धरः-अनमित्रस्य वृष्णिः पुत्रः-अपरः-ततः॥ 14

श्वफल्कः-चित्ररथः-च गान्दिन्यां च श्वफल्कतः।
अक्रूर-प्रमुखाः आसन् पुत्राः द्वादश विश्रुताः॥ 15

आसङ्गः सारमेयः-च मृदुरः मृदु-वित् गिरिः।
धर्म-वृद्धः सुकर्मा च क्षेत्र-उपेक्षः-अरि-मर्दनः॥ 16

शत्रुघ्नः गन्ध-मादः-च प्रतिबाहुः-च द्वादश।
तेषां स्वसा सुचारा-आख्या द्वौ-अक्रूर-सुतौ-अपि॥ 17

देववान्-उपदेवः-च तथा चित्ररथ-आत्मजाः।
पृथुः विदूरथ-आद्याः-च बहवः वृष्णि-नन्दनाः॥ 18

कुकुरः भजमानः-च शुचिः कम्बल-बर्हिषः।
कुकुरस्य सुतः वह्निः विलोमा तनयः-ततः॥ 19

कपोत-रोमा तस्य-अनुः सखा यस्य च तुम्बुरुः।
अन्धकः दुन्दुभिः-तस्मात् अरिद्योतः पुनर्वसुः॥ 20


तस्य-अहुकः-च-अहुकी-च कन्या-च-एव-अहुक-आत्मजौ।
देवकः-च-उग्रसेनः-च चत्वारः देवक-आत्मजाः॥ 21

देववान्-उपदेवः-च सुदेवः देववर्धनः।
तेषां स्वसारः सप्त-आसन् धृतदेव-आदयः नृप॥ 22

शान्तिदेवा-उपदेवा-च श्रीदेवा देवरक्षिता।
सहदेवा देवकी-च वसुदेवः उवाह ताः॥ 23

कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूः तथा।
राष्ट्रपालः-अथ सृष्टिः-च तुष्टिमान्-औग्रसेनयः॥ 24

कंसा कंसवती कङ्का शूरभू राष्टपालिका।
उग्रसेन-दुहितरः वसुदेव-अनुज-स्त्रियः॥ 25

शूरः विदूरथात्-आसीत् भजमानः सुत-त्सुतः।
शिनिः-तस्मात् स्वयम्भोजः हृदीकः-तत्सुतः मतः॥ 26

देवबाहुः शतधनुः कृतवर्मा-इति तत्सुताः।
देवमीढस्य शूरस्य मारिषा नाम पत्नी-अभूत्॥ 27

तस्यां सः जनयामास दश पुत्रान्-अकल्मषान्।
वसुदेवं देवभागं देवश्रवसम्-आनकम्॥ 28

सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्।
देवदुन्दुभयः नेदुः-आनका यस्य जन्मनि॥ 29

वसुदेवं हरेः स्थानं वदन्ति-आनकदुन्दुभिम्।
पृथा-च श्रुतदेवा-च श्रुतकीर्तिः श्रुतश्रवाः॥ 30


राजाधिदेवी-च-एतेषां भगिन्यः पञ्च कन्यकाः।
कुन्तेः सख्युः पिता शूरः हि-अपुत्रस्य पृथाम्-अदात्॥ 31

सा-आऽप दुर्वाससः विद्यां देवहूतीं प्रतोषितात्।
तस्या वीर्य-परीक्षार्थम्-आजुहाव रविं शुचिम्॥ 32

तदा-एव-उपागतं देवं वीक्ष्य विस्मित-मानसा।
प्रत्यय-अर्थं प्रयुक्ता मे याहि देव क्षमस्व मे॥ 33

अमोघं दर्शनं देवि आधित्से त्वयि च-आत्मजम्।
योनिः यथा न दुष्येत कर्ता-अहं ते सुमध्यमे॥ 34

इति तस्यां सः आधाय गर्भं सूर्यो दिवं गतः।
सद्यः कुमारः संजज्ञे द्वितीयः इव भास्करः॥ 35

तं सा-त्यजत्-नदी-तोये कृच्छ्रात्-लोकस्य बिभ्यती।
प्रपितामहः ताम्-उवाह पाण्डुः वै सत्यविक्रमः॥ 36

श्रुतदेवां तु कारूषः वृद्धशर्मा समग्रहीत्।
यस्याम्-अभूत् दन्तवक्त्रः ऋषिशप्तः दितेः सुतः॥ 37

कैकेयो धृष्टकेतुः-च श्रुतकीर्तिम्-अविन्दत।
सन्तर्दन-आदयः तस्य पञ्च-आसन् कैकयाः सुताः॥ 38

राजाधिदेव्याम्-आवन्त्यौ जयसेनः-अजनिष्ट ह।
दमघोषः-चेदिराजः श्रुतश्रवसम्-अग्रहीत्॥ 39

शिशुपालः सुतः तस्याः कथितः तस्य सम्भवः।
देवभागस्य कंसायां चित्रकेतुः-बृहद्बलौ॥ 40


कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा।
कङ्कायामानकाज्जातः सत्यजित् पुरुजित् तथा॥ 41

सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान्।
हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः॥ 42

मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा।
तक्षपुष्करशालादीन् दुर्वार्क्ष्यां वृक आदधे॥ 43

सुमित्रार्जुनपालादीञ्चमीकात्तु सुदामनी।
कङ्कश्च कर्णिकायां वै ऋतधामजयावपि॥ 44

पौरवी रोहिणी भद्रा मदिरा रोचना इला।
देवकीप्रमुखा आसन् पत्न्य आनकदुन्दुभेः॥ 45

बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम्।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत्॥ 46

सुभद्रो भद्रवाहश्च दुर्मदो भद्र एव च।
पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन्॥ 47

नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः।
कौशल्या केशिनं त्वेकमसूत कुलनन्दनम्॥ 48

रोचनायामतो जाता हस्तहेमाङ्गदादयः।
इलायामुरुवल्कादीन् यदुमुख्यानजीजनत्॥ 49

विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः।
शान्तिदेवात्मजा राजञ्छ्रमप्रतिश्रुतादयः॥ 50


राजनः कल्पवर्षाद्या उपदेवासुता दश।
वसुहंससुवंशाद्याः श्रीदेवायास्तु षट् सुताः॥ 51

देवरक्षितया लब्धा नव चात्र गदादयः।
वसुदेवः सुतानष्टावादधे सहदेवया॥ 52

पुरुविश्रुतमुख्यांश्च साक्षाद् धर्मो वसूनिव।
वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत्॥ 53

कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः।
ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम्॥ 54

अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल।
सुभद्रा च महाभागा तव राजन् पितामही॥ 55

यदा यदेह धर्मस्य क्षयो वृद्धिश्च पाप्मनः।
तदा तु भगवानीश आत्मानं सृजते हरिः॥ 56

न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते।
आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः॥ 57

यन्मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि।
अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते॥ 58

अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः।
भुव आक्रम्यमाणाया अभाराय कृतोद्यमः॥ 59

कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः।
सहसङ्कर्षणश्चक्रे भगवान् मधुसूदनः॥ 60


कलौ जनिष्यमाणानां दुःखशोकतमोनुदम्।
अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद् यशः॥ 61

यस्मिन् सत्कर्णपीयुषे यशस्तीर्थवरे सकृत्।
श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम्॥ 62

भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः।
श्लाघनीयेहितः शश्वत् कुरुसृञ्जयपाण्डुभिः॥ 63

स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया।
नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया॥ 64

यस्याननं मकरकुण्डलचारुकर्ण-
भ्राजत्कपोलसुभगं सविलासहासम्।
नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो
नार्यो नराश्च मुदिताः कुपिता निमेश्च॥ 65

जातो गतः पितृगृहाद् व्रजमेधितार्थो
हत्वा रिपून् सुतशतानि कृतोरुदारः।
उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे
आत्मानमात्मनिगमं प्रथयञ्जनेषु॥ 66

पृथ्व्याः स वै गुरुभरं क्षपयन् कुरूणा-
मन्तःसमुत्थकलिना युधि भूपचम्वः।
दृष्ट्या विधूय विजये जयमुद्विघोष्य
प्रोच्योद्धवाय च परं समगात् स्वधाम॥ 67

इति श्रीमद्भागवते महापुराणे
वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां
नवमस्कन्धे श्रीसूर्यसोमवंशानुकीर्तने
यदुवंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः॥ 24 ॥


No comments:

Post a Comment