அஜ்மீடன் பரம்பரை
ஸ்கந்தம் 9: அத்யாயம் 22
धृष्टद्युम्नात् - धृष्टकेतुः - भार्म्याः - पाञ्चालकाः - इमे।
यः - अजमीढ - सुतः - हि - अन्यः - ऋक्षः - संवरणः - ततः॥ 3
तपत्यां - सूर्य - कन्यायां - कुरुक्षेत्र - पतिः - कुरुः।
परीक्षित् - सुधनुः - जह्नुः - निषधाश्वः - कुरोः - सुताः॥ 4
सुहोत्रः - अभूत् - सुधनुषः - च्यवनः - अथ - ततः - कृती।
वसुः - तस्य - उपरिचरः - बृहद्रथ - मुखाः - ततः॥ 5
कुशाम्बः - मत्स्य - प्रत्यग्र - चेदिपाद्याः - च - चेदिपाः।
बृहद्रथात् - कुशाग्रः - अभूत् - ऋषभः - तस्य - तत् - सुतः॥ 6
जज्ञे - सत्यहितः - अपत्यं - पुष्पवान् - तत् - सुतः - जहुः।
अन्यस्याम् - च - अपि - भार्यायाम् - शकले - द्वे - बृहद्रथात्॥ 7
ये - मात्रा - बहिः - उत्सृष्टे - जरया - च - अभिसन्धिते।
जीव - जीव - इति - क्रीडन्त्या - जरासन्धः - अभवत् - सुतः॥ 8
ततः - च - सहदेवः - अभूत् - सोमापिः - यत् - श्रुतश्रवाः।
परीक्षित् - अनपत्यः - अभूत् - सुरथः - नाम - जाह्नवः॥ 9
ततः - विदूरथः - तस्मात् - सार्वभौमः - ततः - अभवत्।
जयसेनः - तत् - तनयः - राधिकः - अतः - अयुतः - हि - अभूत्॥ 10
ततः - च - क्रोधनः - तस्मात् - देवातिथिः - अमुष्य - च।
ऋष्यः - तस्य - दिलीपः - अभूत् - प्रतीपः - तस्य - च - आत्मजः॥ 11
देवापिः - शान्तनुः - तस्य - बाह्लीकः - इति - च - आत्मजाः।
पितृ - राज्यं - परित्यज्य - देवापिः - तु - वनं - गतः॥ 12
अभवत् - शान्तनुः - राजा - प्राङ् - महाभिष - संज्ञितः।
यं - यं - कराभ्यां - स्पृशति - जीर्णं - यौवनम् - एति - सः॥ 13
शान्तिम् - आप्नोति - च - एव - अग्र्यां - कर्मणा - तेन - शन्तनुः।
समा - द्वादश - तत् - राज्ये - न - ववर्ष - यदा - विभुः॥ 14
शन्तनुः - ब्राह्मणैः - उक्तः - परिवेत्ता - अयम् - अग्रभुक्।
राज्यं - देहि - अग्रजाय - आशु - पुर - राष्ट्र - विवृद्धये॥ 15
एवम् - उक्तः - द्विजैः - ज्येष्ठं - छन्दयामास - सः - अब्रवीत्।
तत् - मन्त्रि - प्रहितैः - विप्रैः - वेदात् - विभ्रंशितः - गिरा॥ 16
वेद - वाद - अतिवादान् - वै - तदा - देवः - ववर्ष - ह।
देवापिः - योगम् - आस्थाय - कलाप - ग्रामम् - आश्रितः॥ 17
सोम - वंशे - कलौ - नष्टे - कृत - आदौ - स्थापयिष्यति।
बाह्लीकात् - सोमदत्तः - अभूत् - भूरिः - भूरिश्रवाः - ततः॥ 18
शलः - च - शन्तनुः - आसीत् - गङ्गायां - भीष्मः - आत्मवान्।
सर्व - धर्म - विदां - श्रेष्ठः - महाभागवतः - कविः॥ 19
वीर - यूथ - अग्रणीः - येन - रामः - अपि - युधि - तोषितः।
शन्तनुः - दाश - कन्यायां - जज्ञे - चित्राङ्गदः - सुतः॥ 20
विचित्रवीर्यः - च - अवरजः - नाम्ना - चित्राङ्गदः - हतः।
यस्यां - पराशरात् - साक्षात् - अवतीर्णः - हरेः - कला॥ 21
वेदगुप्तः - मुनिः - कृष्णः - यतः - अहम् - इदम् - अध्यगाम्।
हित्वा - स्व - शिष्यान् - पैल - आदीन् - भगवान् - बादरायणः॥ 22
मह्यं - पुत्राय - शान्ताय - परं - गुह्यम् - इदम् - जगौ।
विचित्रवीर्यः - अथ - उवाह - काशीराज - सुते - बलात्॥ 23
स्वयंवरात् - उपानीते - अम्बिका - अम्बालिके - उभे।
तयोः - आसक्त - हृदयः - गृहीतः - यक्ष्मणा - मृतः॥ 24
क्षेत्रे - अप्रजस्य - वै - भ्रातुः - मात्रा - उक्तः - बादरायणः।
धृतराष्ट्रं - च - पाण्डुं - च - विदुरं - च - अपि - अजीजनत्॥ 25
गान्धार्यां - धृतराष्ट्रस्य - जज्ञे - पुत्र - शतम् - नृप।
तत्र - दुर्योधनः - ज्येष्ठः - दुःशला - च - अपि - कन्यका॥ 26
शापात् - मैथुन - रुद्धस्य - पाण्डोः - कुन्त्याम् - महारथाः।
जाता - धर्म - अनिल - इन्द्रेभ्यः - युधिष्ठिर - मुखाः - त्रयः॥ 27
नकुलः - सहदेवः - च - माद्र्यां - नासत्य - दस्योः।
द्रौपद्यां - पञ्च - पञ्चभ्यः - पुत्राः - ते - पितरः - अभवन्॥ 28
युधिष्ठिरात् - प्रतिविन्ध्यः - श्रुतसेनः - वृकोदरात्।
अर्जुनात् - श्रुतकीर्तिः - तु - शतानीकः - तु - नाकुलिः॥ 29
सहदेव - सुतः - राजन् - श्रुतकर्मा - तथा - अपरे।
युधिष्ठिरात् - तु - पौरव्यां - देवकः - अथ - घटोत्कचः॥ 30
भीमसेनात् - ढिडिम्बायां - काल्यां - सर्वगतः - ततः।
सहदेवात् - सुहोत्रं - तु - विजयाऽसूत - पार्वती॥ 31
करेणुमत्यां - नकुलः - निरमित्रं - तथा - अर्जुनः।
इरावन्तं - उलूप्यां - वै - सुतायां - बभ्रुवाहनम्।
मणिपुरपतेः - सः - अपि - तत्पुत्रः - पुत्रिकासुतः॥ 32
तव - तातः - सुभद्रायाम् - अभिमन्युः - अजात।
सर्वातिरथजित् - वीरः - उत्तरायां - ततः - भवान्॥ 33
परिक्षीणेषु - कुरुषु - द्रौणेः - ब्रह्मास्त्र - तेजसा।
त्वं - च - कृष्ण - अनुभावेन - सजीवः - मोचितः - अन्तकात्॥ 34
तव - इमे - तनयाः - तात - जनमेजय - पूर्वकाः।
श्रुतसेनः - भीमसेनः - उग्रसेनः - च - वीर्यवान्॥ 35
जनमेजयः - त्वां - विदित्वा - तक्षकात् - निधनं - गतम्।
सर्पान् - वै - सर्पयाग - अग्नौ - सः - होष्यति - रुषा - अन्वितः॥ 36
कावषेयं - पुरोधाय - तुरं - तुरगमेध - यात्।
समन्तात् - पृथिवीं - सर्वां - जित्वा - यक्ष्यति - च - अध्वरैः॥ 37
तस्य - पुत्रः - शतानीकः - याज्ञवल्क्यात् - त्रयीं - पठन्।
अस्त्रज्ञानं - क्रियाज्ञानं - शौनकात् - परमेष्यति॥ 38
सहस्रानीकः - तत्पुत्रः - ततः - च - एव - अश्वमेधजः।
असीमकृष्णः - तस्य - अपि - नेमिचक्रः - तु - तत्सुतः॥ 39
गजाह्वये - हृते - नद्या - कौशाम्ब्यां - साधु - वत्स्यति।
उक्तः - ततः - चित्ररथः - तस्मात् - कविरथः - सुतः॥ 40
तस्मात्-च वृष्टिमान्-तस्य सुषेणः-अथ महीपतिः।
सुनीथः-तस्य भविता नृचक्षुः-यत् सुखीनलः॥ 41
परिप्लवः सुतः-तस्मात्-मेधावी सुनय-आत्मजः।
नृपञ्जयः-ततः दूर्वस्तिमिः-तस्मात्-जनिष्यति॥ 42
तिमेः-बृहद्रथः-तस्मात्-शतानीकः सुदासजः।
शतानीकात्-दुर्दमनः-तस्य-अपत्यं बहीनरः॥ 43
दण्डपाणिः-निमिः-तस्य क्षेमकः भविता नृपः।
ब्रह्म-क्षत्रस्य वै प्रोक्तः वंशः देवर्षि-सत्कृतः॥ 44
क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ।
अथ मागध-राजानः भवितारः ये वदामि ते॥ 45
भविता सहदेवस्य मार्जारिः-यत्-श्रुतश्रवाः।
ततः-अयुतायुः-तस्य-अपि निरमित्रः-अथ तत्सुतः॥ 46
सुनक्षत्रः सुनक्षत्रात्-बृहत्सेनः-अथ कर्मजित्।
ततः सुतञ्जयात्-विप्रः शुचिः-तस्य भविष्यति॥ 47
क्षेमः-अथ सुव्रतः-तस्मात् धर्मसूत्रः शमः-ततः।
द्युमत्सेनः-अथ सुमतिः सुबलः जनितः-ततः॥ 48
सुनीथः सत्यजित्-अथ विश्वजित्-यत् रिपुञ्जयः।
बार्हद्रथाः-च भूपालाः भाव्याः साहस्र-वत्सरम्॥ 49
No comments:
Post a Comment