Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 7 (த்ரினாவர்தன் மோக்ஷம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

த்ரினாவர்தன்

மோக்ஷம்

ஸ்கந்தம் 10: அத்யாயம் 7

श्रीराजा उवाच

येन येन अवतारेण भगवान् हरिः ईश्वरः।
करोति कर्ण-रम्याणि मनोज्ञानि च नः प्रभो॥१॥

यत् श्रुण्वतः अपैति अरतिः वि-तृष्णा

सत्त्वं च शुद्ध्यति अचिरेण पुंसः।
भक्तिः हरौ तत् पुरुषे च सख्यं
तत् एव हारं वद मन्यसे चेत्॥२॥

अथ अन्यद् अपि कृष्णस्य तोक-आचरितम् अद्‍भुतम्।

मानुषं लोकम् आसाद्य तत् जातिम् अनुरुन्धतः॥३॥

श्रीशुक उवाच

कदाचित् औत्थानिक-कौतुक-आप्लवे
जन्म-ऋक्ष-योगे समवेत-योषिताम्।
वादित्र-गीत-द्विज-मन्त्र-वाचकैः
चकार सूनोः अभिषेचनं सती॥४॥

नन्दस्य पत्नी कृत-मज्जन-आदिकं

विप्रैः कृत-स्वस्त्ययनं सुपूजितैः।
अन्न-आद्य-वासः-स्रक्-अभीष्ट-धेनुभिः
सञ्जात-निद्रा अक्षमशीशयत् शनैः॥५॥

औत्थानिक-उत्सुक्य-मनाः मनस्विनी

समागतान् पूजयती व्रज-औकसः।
न एव अशृणोत् वै रुदितं सुतस्य सा
रुदन् स्तन-अर्थी चरणौ उदक्षिपत्॥६॥

अधः-शयानस्य शिशोः अनः-अल्पक

प्रवाल-मृदु-अङ्घ्रि-हतं व्यवर्तत।
विध्वस्त-नाना-रस-कुप्य-भाजनं
व्यत्यस्त-चक्र-अक्ष-विभिन्न-कूबरम्॥७॥

दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रियः

औत्थानिके कर्मणि याः समागताः।
नन्द-आदयः च अद्‍भुत-दर्शन-आकुलाः
कथं स्वयं वै शकटं विपर्यगात्॥८॥

ऊचुः अव्यवसित-मतीन् गोपान् गोपीः च बालकाः।

रुदता अनेन पादेन क्षिप्तम् एतत् न संशयः॥९॥

न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्युत।

अप्रमेयं बलं तस्य बालकस्य न ते विदुः॥१०॥

रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता।

कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत्॥११॥

पूर्ववत् स्थापितं गोपैः बलिभिः सपरिच्छदम्।

विप्राः हुत्वा अर्चयाञ्चक्रुः दधि-अक्षत-कुश-अम्बुभिः॥१२॥

ये असूया-अनृत-दम्भ-ईर्ष्या हिंसा-मान-विवर्जिताः।

न तेषां सत्य-शीलानाम् आशिषः विफलाः कृताः॥१३॥

इति बालकम् आदाय सामर्ग्य-जुरुपाकृतैः।

जलैः पवित्र-औषधिभिः अभिषिच्य द्विज-उत्तमैः॥१४॥

वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः।

हुत्वा च अग्निं द्विजातिभ्यः प्रादात् अन्नं महा-गुणम्॥१५॥

गावः सर्व-गुण-उपेताः वासः-स्रक्-रुक्म-मालिनीः।

आत्मज-अभ्युदय-अर्थाय प्रादात् ते च अन्वयुञ्जत॥१६॥

विप्राः मन्त्र-विदः युक्ताः तैः याः प्रोक्ताः तथा आशिषः।

ता निष्फला भविष्यन्ति न कदाचित् अपि स्फुटम्॥१७॥

एकदा आरोहम् आरूढं लालयन्ती सुतं सती।

गरिमाणं शिशोः वोढुं न सेहे गिरि-कूटवत्॥१८॥

भूमौ निधाय तं गोपी विस्मिता भार-पीडिता।

महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु॥१९॥

दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः।

चक्रवात-स्वरूपेण जहार-आसीनम् अर्भकम्॥२०॥

गोकुलं सर्वम् आवृण्वन् मुष्णन् चक्षूंषि रेणुभिः।
ईरयन् सुमहाघोर शब्देन प्रदिशः दिशः ॥ 21 ॥

मुहूर्तम् अभवत् गोष्ठं रजसा तमसा आवृतम्।
सुतं यशोदा न अपश्यत् तस्मिन् न्यस्तवती यतः ॥ 22 ॥

न अपश्यत् कश्चन आत्मानं परं च अपि विमोहितः।
तृणावर्त-निसृष्टाभिः शर्कराभिः उपद्रुतः ॥ 23 ॥

इति खर-पवन-चक्र-पांशु-वर्षे
सुत-पदवीम् अबला अविलक्ष्य माता।
अति-करुणम् अनुस्मरन्ती अशोचत्
भुवि पतिता मृतवत्सका यथा गौः ॥ 24 ॥

रुदितम् अनु निशम्य तत्र गोप्यः
भृशम् अनुतप्त-धियः अश्रु-पूर्ण-मुख्यः।
रुरुदुः अनुपलभ्य नन्द-सूनुम्
पवन उपारत-पांशु-वर्ष-वेगे ॥ 25 ॥

तृणावर्तः शान्त-रयः वात्या-रूप-धरः हरन्।
कृष्णं नभः गतः गन्तुं न अशक्नोत् भूवि-भार-भृत् ॥ 26 ॥

तम् अश्मानं मन्यमानः आत्मनः गुरुम् अत्तया।
गले गृहीत उत्स्रष्टुं न अशक्नोत् अद्भुत-अर्भकम् ॥ 27 ॥

गला-ग्रहण-निश्चेष्टः दैत्यः निर्गत-लोचनः।
अव्यक्त-रावः न्यपतत् सह बालः व्यसुः व्रजे ॥ 28 ॥

तम् अन्तरिक्षात् पतितं शिलायाम्
विशीर्ण-सर्व-अवयवम् करालम्।
पुरं यथा रुद्र-शरेण विद्धं
स्त्रियः रुदत्यः ददृशुः समेताः ॥ 29 ॥

प्रादाय मात्रे प्रतिहृत्य विस्मिताः
कृष्णं च तस्य उरसि लम्बमानम्।
तं स्वस्ति-मन्तं पुरुषात् अनीतं
विहायसा मृत्यु-मुखात् प्रमुक्तम्।
गोप्यः च गोपाः किल नन्द-मुख्याः
लब्ध्वा पुनः प्रापुः अतीव मोदम् ॥ 30 ॥

अहो बत अति अद्भुतम् एषः रक्षसा
बालः निवृत्तिं गमितः अभ्यागत् पुनः।
हिंस्रः स्व-पापेन विहिंसितः खलः
साधुः समत्वेन भयात् विमुच्यते ॥ 31 ॥

किं नः तपः चीर्यं अधोक्षज-अर्चनं
पूर्त-इष्ट-दत्तम् उत भूत-सौहृदम्।
यत् सम्परेतः पुनः एव बालकः
दिष्ट्या स्व-बन्धून् प्रणयन् उपस्थितः ॥ 32 ॥

दृष्ट्वा अद्भुतानि बहुशः नन्द-गोपः बृहद्वने।
वसुदेव-वचः भूयः मानयामास विस्मितः ॥ 33 ॥

एकदा अर्भकम् आदाय स्व-अङ्कम् आरोप्य भामिनी।
प्रस्नुतं पाययामास स्तनं स्नेह-परिप्लुता ॥ 34 ॥

पीत-प्रायस्य जननी स तस्य रुचिर-स्मितम्।
मुखं लालयती राजन् जृम्भतः ददृशे इदम् ॥ 35 ॥

खं रोदसी ज्योतिः-अनीकम् आशाः
सूर्य-इन्दु-वह्नि-श्वसन-अम्बुधीन् च।
द्वीपान् नगान् तद्-दुहितॄः वनानि
भूतानि यानि स्थिर-जङ्गमानि ॥ 36 ॥

सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः।
सम्मील्य मृग-शाव-आक्षी नेत्रे आसीत् सुविस्मिता ॥ 37 ॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः॥7

No comments:

Post a Comment