Followers

Search Here...

Monday, 31 March 2025

ஸ்கந்தம் 10: அத்யாயம் 10 (நள-கூபர சாப விமோசனம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நள-கூபர சாப

விமோசனம்

ஸ்கந்தம் 10: அத்யாயம் 10

श्रीराज उवाच।
कथ्यतां भगवन् एतत् तयोः शापस्य कारणम्।
यत् तत् विगर्हितं कर्म येन वा देवर्षेः तमः ॥ १ ॥

श्रीशुक उवाच।
रुद्रस्य अनुचरौ भूत्वा सुदृप्तौ धनद-आत्मजौ।
कैलास-उपवने रम्ये मन्दाकिन्यां मद-उत्कटौ ॥ २ ॥

वारुणीं मदिरां पीत्वा मद-अघूर्णित-लोचनौ।
स्त्री-जनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥

अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि।
चिक्रीडतुः युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥

यदृच्छया च देवर्षिः भगवान् तत्र कौरव।
अपश्यन् नारदः देवौ क्षीब-आणौ समबुध्यत ॥ ५ ॥

तं दृष्ट्वा व्रीडिताः देव्यः विवस्त्राः शाप-शङ्किताः।
वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

तौ दृष्ट्वा मदिरा-मत्तौ श्रीमद-अन्धौ सुर-आत्मजौ।
तयोः अनुग्रह-अर्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥

श्री-नारद उवाच।
न हि अन्यः जुषतः जोष्यान् बुद्धि-भ्रंशः रजः-गुणः।
श्रीमद-आद अभिजात्य-आदि यत्र स्त्री द्यूतम् आसवः ॥ ८ ॥

हन्यन्ते पशवः यत्र निर्दयैः अजित-आत्मभिः।
मन्यमानैः इमं देहम् अजर-अमृत्यु नश्वरम् ॥ ९ ॥

देव-संज्ञितम् अपि अन्ते कृमि-विट्-भस्म-संज्ञितम्।
भूत-धृक् तत्-कृते स्वार्थं किं वेद निरयः यतः ॥ १० ॥

देहः किम् अन्न-दातुः स्वं निषेक्तुः मातुः एव च।
मातुः पितुः वा बलिनः क्रेतुः अग्नेः शुनः अपि वा ॥ ११ ॥

एवं साधारणं देहम् अव्यक्त-प्रभव-अप्ययम्।
कः विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते असतः ॥ १२ ॥

असतः श्रीमद-अन्धस्य दारिद्र्यं परम-अञ्जनम्।
आत्म-औपम्येन भूतानि दरिद्रः परम-ईक्षते ॥ १३ ॥

यथा कण्टक-विद्ध-अङ्गः जन्तुः न इच्छति तां व्यथाम्।
जीव-साम्यं गतः लिङ्गैः न तथा अविद्ध-कण्टकः ॥ १४ ॥

दरिद्रः निर-अहं-स्तम्भः मुक्तः सर्व-मदैः इह।
कृच्छ्रं यदृच्छया आप्नोति तत् हि तस्य परं तपः ॥ १५ ॥

नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्य अन्न-काङ्क्षिणः।
इन्द्रियाणि अनुशुष्यन्ति हिंसा अपि विनिवर्तते ॥ १६ ॥

दरिद्रस्य एव युज्यन्ते साधवः सम-दर्शिनः।
सद्भिः क्षिणोति तं तर्षं ततः आरात् विशुद्ध्यति ॥ १७ ॥

साधूनां सम-चित्तानां मुकुन्द-चरण-ऐषिणाम्।
उपेक्ष्यैः किं धन-स्तम्भैः असद्भिः असद-आश्रयैः ॥ १८ ॥

तत् अहं मत्तयोः माध्व्या वारुण्या श्रीमद-अन्धयोः।
तमः-मदं हरिष्यामि स्त्रैणयोः अजित-आत्मनोः ॥ १९ ॥

यदि इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ।
न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥ २० ॥

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः।
स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्छते।
वृत्ते स्वर्लोकतां भूयः लब्ध-भक्ती भविष्यतः ॥ २२ ॥

श्रीशुक उवाच।
एवम् उक्त्वा स देवर्षिः गतो नारायणाश्रमम्।
नलकूबर-मणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥

ऋषेः भागवत-मुख्यस्य सत्यं कर्तुं वचः हरिः।
जगाम शनकैः तत्र यत्र आस्तां यमलार्जुनौ ॥ २४ ॥

देवर्षिः मे प्रियतमः यदि इमौ धनद-आत्मजौ।
तत् तथा साधयिष्यामि यत् गीतं तत् महात्मना ॥ २५ ॥

इत्यन्तरेण अर्जुनयोः कृष्णः तु यमयोः ययौ।
आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥ २६ ॥

बालेन निष्कर्षयता अन्वग्-उलूखलं तत्
दामोदरेण तरसा उत्कलित-अङ्‌घ्रि-बन्धौ।
निष्पेततुः परम-विक्रमित-आति-वेप
स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ २७ ॥

तत्र श्रिया परमया ककुभः स्फुरन्तौ
सिद्धौ उपेत्य कुजयौ इव जातवेदाः।
कृष्णं प्रणम्य शिरसा अखिल-लोक-नाथं
बद्धाञ्जली विरजसौ इदम् ऊचतुः स्म ॥ २८ ॥

कृष्ण कृष्ण महायोगिन् त्वम् आद्यः पुरुषः परः।
व्यक्त-अव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणाः विदुः ॥ २९ ॥

त्वम् एकः सर्व-भूतानां देह-स्वात्म-इन्द्रिय-ईश्वरः।
त्वम् एव कालः भगवान् विष्णुः अव्ययः ईश्वरः ॥ ३० ॥

त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमो-मयी।
त्वम् एव पुरुषः अध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥ ३१ ॥

गृह्यमाणैः त्वम् अग्राह्यः विकारैः प्राकृतैः गुणैः।
कः नु अर्हति विज्ञातुं प्राक्-सिद्धं गुण-संवृतः ॥ ३२ ॥

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे।
आत्म-द्योत-गुणैः छन्न-महिम्ने ब्रह्मणे नमः ॥ ३३ ॥

यस्य अवताराः ज्ञायन्ते शरीरेषु अशरीरिणः।
तैः तैः अतुल्य-अतिशयैः वीर्यैः देहिषु असङ्गतैः ॥ ३४ ॥

सः भवान् सर्व-लोकस्य भवाय विभवाय च।
अवतीर्णः अंश-भागेन साम्प्रतं पतिः आशिषाम् ॥ ३५ ॥

नमः परम-कल्याण नमः परम-मङ्गल।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥

अनुजानीहि नौ भूमन् तव अनुचर-किङ्करौ।
दर्शनं नौ भगवत ऋषेः आसीत् अनुग्रहात् ॥ ३७ ॥

वाणी गुण-अनुकथने श्रवणौ कथायाम्
हस्तौ च कर्मसु मनः तव पादयोः नः।
स्मृत्यां शिरः तव निवास-जगत्-प्रणामे
दृष्टिः सतां दर्शने अस्तु भवत्-तनूनाम् ॥ ३८ ॥

श्रीशुक उवाच।
इत्थं सङ्कीर्तितः ताभ्यां भगवान् गोकुलेश्वरः।
दाम्ना च उलूखले बद्धः प्रहसन् आह गुह्यकौ ॥ ३९ ॥

श्रीभगवानुवाच।
ज्ञातं मम पुरा एव एतत् ऋषिणा करुणात्मना।
यत् श्रीमद-अन्धयोः वाग्भिः विभ्रंशः अनुग्रहः कृतः ॥ ४० ॥

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम्।
दर्शनान्नो भवेद्‌बन्धः पुंसोऽक्ष्णोः सवितुर्यथा॥ ४१ ॥

तद् गच्छतं मत्परमौ नलकूबर सादनम्।
सञ्जातो मयि भावो वाम् ईप्सितः परमोऽभवः॥ ४२ ॥

श्रीशुक उवाच।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः।
बद्ध-उलूखलम् आमन्त्र्य जग्मतुर्दिशम् उत्तराम्॥ ४३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः ॥ 10

No comments:

Post a Comment